ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [590]     Pañcaṅgiko    maggo    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo   sammāsati   sammāsamādhi   .   tattha  katamā  sammādiṭṭhi
idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
yā   tasmiṃ   samaye   paññā   pajānanā   .pe.   amoho  dhammavicayo
sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati    sammādiṭṭhi    avasesā    dhammā   sammādiṭṭhiyā   sampayuttā
.pe.   avasesā  dhammā  sammāsaṅkappena  sampayuttā  .pe.  avasesā
dhammā    sammāvāyāmena    sampayuttā    .pe.    avasesā   dhammā
sammāsatiyā  sampayuttā  .  tattha  katamo  sammāsamādhi  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
Pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   yā   tasmiṃ
samaye    cittassa    ṭhiti    .pe.    sammāsamādhi   samādhisambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ     ayaṃ    vuccati    sammāsamādhi   avasesā
dhammā sammāsamādhinā sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 322-323. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=590&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=590&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=590&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=590&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=590              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :