ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                  Tattha katamo saṅkhārakkhandho
     [64]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na hetu. Tividhena saṅkhārakkhandho atthi
Kusalo   atthi   akusalo  atthi  abyākato  .  catuvidhena  saṅkhārakkhandho
atthi  kāmāvacaro  atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno.
Pañcavidhena     saṅkhārakkhandho     atthi     sukhindriyasampayutto    atthi
dukkhindriyasampayutto      atthi      somanassindriyasampayutto      atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saṅkhārakkhandho    cakkhusamphassajā    cetanā    sotasamphassajā   cetanā
ghānasamphassajā    cetanā    jivhāsamphassajā   cetanā   kāyasamphassajā
cetanā   manosamphassajā   cetanā   evaṃ  chabbidhena  saṅkhārakkhandho .
Sattavidhena  saṅkhārakkhandho  cakkhusamphassajā  cetanā  .pe. Kāyasamphassajā
cetanā     manodhātusamphassajā     cetanā    manoviññāṇadhātusamphassajā
cetanā evaṃ sattavidhena saṅkhārakkhandho.
     {64.1}  Aṭṭhavidhena  saṅkhārakkhandho  cakkhusamphassajā cetanā .pe.
Kāyasamphassajā    cetanā    atthi    sukhasahagatā    atthi   dukkhasahagatā
manodhātusamphassajā     cetanā     manoviññāṇadhātusamphassajā    cetanā
evaṃ  aṭṭhavidhena  saṅkhārakkhandho. Navavidhena saṅkhārakkhandho cakkhusamphassajā
cetanā   .pe.   manodhātusamphassajā  cetanā  manoviññāṇadhātusamphassajā
cetanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saṅkhārakkhandho  .  dasavidhena  saṅkhārakkhandho cakkhusamphassajā cetanā .pe.
Kāyasamphassajā  cetanā  atthi  sukhasahagatā  atthi  dukkhasahagatā  manodhātu-
samphassajā   cetanā   manoviññāṇadhātusamphassajā  cetanā  atthi  kusalā
Atthi akusalā atthi abyākatā evaṃ dasavidhena saṅkhārakkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 44-46. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=64&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=64&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=64&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=64&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=64              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :