ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [736]   Tattha   katamaṃ   paṭhamaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
rūpāvacaraṃ  jhānaṃ  bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ
diṭṭhadhammasukhavihāraṃ     vivicceva     kāmehi    .pe.    paṭhamaṃ    jhānaṃ
upasampajja    viharati    paṭhavīkasiṇaṃ    tasmiṃ    samaye   pañcaṅgikaṃ   jhānaṃ
hoti    vitakko    vicāro    pīti   sukhaṃ   cittassa   ekaggatā   idaṃ
vuccati   paṭhamaṃ   jhānaṃ   avasesā   dhammā   jhānasampayuttā   .   tattha
katamaṃ    dutiyaṃ   jhānaṃ   idha   bhikkhu   yasmiṃ   samaye   rūpāvacaraṃ   jhānaṃ
bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ diṭṭhadhammasukhavihāraṃ
vitakkavicārānaṃ      vūpasamā     .pe.     dutiyaṃ     jhānaṃ     .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ  samaye  duvaṅgikaṃ
jhānaṃ   hoti   upekkhā   cittassa   ekaggatā   idaṃ   vuccati   pañcamaṃ
jhānaṃ  avasesā  dhammā  jhānasampayuttā  .pe.  idha  bhikkhu  yasmiṃ  samaye
arūpāvacaraṃ  jhānaṃ  bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca kammavipākaṃ
diṭṭhadhammasukhavihāraṃ       sabbaso       ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ     sukhassa    ca    pahānā    .pe.
Catutthaṃ    jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   duvaṅgikaṃ   jhānaṃ
hoti   upekkhā   cittassa   ekaggatā   idaṃ   vuccati   catutthaṃ   jhānaṃ
avasesā dhammā jhānasampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 364-365. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=736&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=736&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=736&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=736&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=736              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9436              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9436              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :