ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [749]    Tattha   katamā   upekkhā   yā   sattesu   upekkhā
upekkhāyanā    upekkhāyitattaṃ   upekkhā   cetovimutti   ayaṃ   vuccati
upekkhā  .  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe.  tajjā
manoviññāṇadhātu   idaṃ   vuccati  cittaṃ  .  idaṃ  cittaṃ  imāya  upekkhāya
sahagataṃ  hoti  sahajātaṃ  saṃsaṭṭhaṃ  sampayuttaṃ  tena  vuccati  upekkhāsahagatena
cetasāti    .    ekaṃ   disanti   puratthimaṃ   vā   disaṃ   pacchimaṃ   vā
disaṃ  uttaraṃ  vā  disaṃ  dakkhiṇaṃ  vā  disaṃ  uddhaṃ  vā  adho  vā tiriyaṃ vā
vidisaṃ   vā   .   pharitvāti   pharitvā  adhimuccitvā  .  viharatīti  iriyati
.pe.   viharati   tena   vuccati   viharatīti   .   tathā  dutiyanti  yatheva
ekaṃ   saṃdi   tathā   dutiyaṃ   disaṃ   tathā  tatiyaṃ  disaṃ  tathā  catutthaṃ  disaṃ
tathā   uddhaṃ   tathā   adho   tathā   tiriyaṃ   tathā   vidisaṃ   .  sabbadhi
Sabbattatāya     sabbāvantaṃ     lokanti    sabbena    sabbaṃ    sabbathā
sabbaṃ   asesaṃ   nissesaṃ   pariyādāya   vacanametaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ lokanti.
     {749.1}   Upekkhāsahagatena   cetasāti  tattha  katamā  upekkhā
yā    sattesu    upekkhā   upekkhāyanā   upekkhāyitattaṃ   upekkhā
cetovimutti   ayaṃ   vuccati   upekkhā   tattha   katamaṃ   cittaṃ  yaṃ  cittaṃ
mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati  cittaṃ
idaṃ   cittaṃ  imāya  upekkhāya  sahagataṃ  hoti  sahajātaṃ  saṃsaṭṭhaṃ  sampayuttaṃ
tena   vuccati   upekkhāsahagatena   cetasāti   .  vipulenāti  yaṃ  vipulaṃ
taṃ    mahaggataṃ    yaṃ    mahaggataṃ   taṃ   appamāṇaṃ   yaṃ   appamāṇaṃ   so
avero   yo   avero   so   abyāpajjho   .   pharitvāti   pharitvā
adhimuccitvā    .   viharatīti   iriyati   .pe.   viharati   tena   vuccati
viharatīti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 374-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=749&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=749&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=749&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=749&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=749              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9549              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9549              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :