ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [804]   Tattha   katamā   cintāmayā   paññā   yogavihitesu  vā
kammāyatanesu    yogavihitesu    vā   sippāyatanesu   yogavihitesu   vā
vijjaṭṭhānesu   kammassakataṃ   vā  saccānulomikaṃ  vā  rūpaṃ  aniccanti  vā
vedanā   aniccāti   vā   saññā   aniccāti  vā  saṅkhārā  aniccāti
vā   viññāṇaṃ   aniccanti   vā   yaṃ   evarūpiṃ   anulomikaṃ  khantiṃ  diṭṭhiṃ
ruciṃ   mutiṃ   pekkhaṃ   dhammanijjhānakkhantiṃ   parato  assutvā  paṭilabhati  ayaṃ
vuccati    cintāmayā    paññā   .   tattha   katamā   sutamayā   paññā
yogavihitesu    vā    kammāyatanesu   yogavihitesu   vā   sippāyatanesu
yogavihitesu  vā  vijjaṭṭhānesu  kammassakataṃ  vā  saccānulomikaṃ  vā  rūpaṃ
aniccanti  vā  vedanā  aniccāti  vā  saññā  aniccāti  vā  saṅkhārā
aniccāti   vā   viññāṇaṃ   aniccanti  vā  yaṃ  evarūpiṃ  anulomikaṃ  khantiṃ
diṭṭhiṃ   ruciṃ   mutiṃ   pekkhaṃ   dhammanijjhānakkhantiṃ   parato  sutvā  paṭilabhati
ayaṃ    vuccati   sutamayā   paññā   .   sabbāpi   samāpannassa   paññā
Bhāvanāmayā paññā.



             The Pali Tipitaka in Roman Character Volume 35 page 438-439. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=804&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=804&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=804&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=804&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=804              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :