ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
                       Tikaniddeso
     [84]   Katamo  ca  puggalo  nirāso  idhekacco  puggalo  dussīlo
hoti   pāpadhammo   asucisaṅkassarasamācāro   paṭicchannakammanto  assamaṇo
samaṇapaṭiñño    abrahmacārī    brahmacārīpaṭiñño    antopūti   avassuto
kasambukajāto   so   suṇāti   itthannāmo   kira  bhikkhu  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharatīti   tassa   na   evaṃ   hoti   kudāssu
nāmāhampi   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharissāmīti   ayaṃ
vuccati puggalo nirāso.
     {84.1}  Katamo  ca puggalo āsaṃso idhekacco puggalo sīlavā hoti
kalyāṇadhammo   so   suṇāti   itthannāmo   kira  bhikkhu  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja  viharatīti  tassa  evaṃ  hoti  kudāssu  nāmāhampi
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ    abhiññā    sacchikatvā   upasampajja   viharissāmīti   ayaṃ   vuccati
puggalo āsaṃso.
     {84.2}   Katamo   ca   puggalo   vigatāso  idhekacco  puggalo
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati   so  suṇāti
itthannāmo      kira      bhikkhu      āsavānaṃ     khayā     anāsavaṃ
Cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharatīti   tassa   na   evaṃ   hoti   kudāssu   nāmāhampi
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissāmīti  .  taṃ  kissa  hetu.
Yāhissa    pubbe    avimuttassa   vimuttāsā   sā   paṭipassaddhā   ayaṃ
vuccati puggalo vigatāso.



             The Pali Tipitaka in Roman Character Volume 36 page 162-163. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=599&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=599&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=599&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=599&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=599              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1461              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1461              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :