ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                   Aviññatti dussīlyantikathā
     [1430]  Aviññatti  dussīlyanti  .  āmantā . Pāṇātipātoti.
Na   hevaṃ   vattabbe   .pe.   adinnādānanti  .  na  hevaṃ  vattabbe
.pe.  kāmesumicchācāroti  .  na  hevaṃ  vattabbe .pe. Musāvādoti.
Na    hevaṃ    vattabbe    .pe.    surāmerayamajjapamādaṭṭhānanti   .
Na    hevaṃ    vattabbe    .pe.    pāpakammaṃ    samādiyitvā    dānaṃ
dadantassa    puññañca    apuññañca    ubho   vaḍḍhantīti   .   na   hevaṃ
vattabbe    .pe.    puññañca    apuññañca    ubho    vaḍḍhantīti   .
Āmantā   .   dvinnaṃ   phassānaṃ   .pe.   dvinnaṃ   cittānaṃ  samodhānaṃ
hotīti   .  na  hevaṃ  vattabbe  .pe.  dvinnaṃ  phassānaṃ  .pe.  dvinnaṃ
cittānaṃ  samodhānaṃ  hotīti  .  āmantā  .  kusalākusalā sāvajjānavajjā
hīnappaṇītā   kaṇhasukkasappaṭibhāgā   dhammā   sammukhībhāvaṃ   āgacchantīti .
Na   hevaṃ   vattabbe   .pe.  kusalākusalā  sāvajjānavajjā  hīnappaṇītā
kaṇhasukkasappaṭibhāgā      dhammā     sammukhībhāvaṃ     āgacchantīti    .
Āmantā.
     {1430.1}  Nanu vuttaṃ bhagavatā cattārīmāni bhikkhave suvidūravidūrāni.
Katamāni   cattāri  .  nabhañca  bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūraṃ
.pe.   tasmā   sataṃ  dhammo  asabbhi  ārakāti  attheva  suttantoti .
Āmantā   .   tena   hi   na   vattabbaṃ  kusalākusalā  sāvajjānavajjā
hīnappaṇītā   kaṇhasukkasappaṭibhāgā   dhammā   sammukhībhāvaṃ   āgacchantīti .
Pāpakammaṃ    samādiyitvā    cīvaraṃ    dadantassa    piṇḍapātaṃ    dadantassa
senāsanaṃ      dadantassa      gilānapaccayabhesajjaparikkhāraṃ      dadantassa
abhivādanārahassa           abhivādentassa           paccuṭṭhānārahassa
paccuṭṭhentassa       añjalīkammārahassa      añjalīkammaṃ      karontassa
sāmīcikammārahassa    sāmīcikammaṃ    karontassa    āsanārahassa    āsanaṃ
dadantassa     maggārahassa    maggaṃ    dadantassa    puññañca    apuññañca
ubho   vaḍḍhantīti   .   na   hevaṃ  vattabbe  .pe.  puññañca  apuññañca
ubho   vaḍḍhantīti   .   āmantā   .   dvinnaṃ  phassānaṃ  .pe.  dvinnaṃ
cittānaṃ   samodhānaṃ   hotīti   .   na   hevaṃ  vattabbe  .pe.  dvinnaṃ
Phassānaṃ   .pe.   dvinnaṃ   cittānaṃ  samodhānaṃ  hotīti  .  āmantā .
Kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā   sammukhībhāvaṃ   āgacchantīti   .   na   hevaṃ   vattabbe   .pe.
Kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā   sammukhībhāvaṃ   āgacchantīti  .  āmantā  .  nanu  vuttaṃ  bhagavatā
cattārīmāni   bhikkhave   suvidūravidūrāni   .  katamāni  cattāri  .  nabhañca
bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūraṃ  .pe. Tasmā sataṃ dhammo asabbhi
ārakāti   attheva  suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ
kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā sammukhībhāvaṃ āgacchantīti.



             The Pali Tipitaka in Roman Character Volume 37 page 471-473. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1430&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1430&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1430&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1430&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1430              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5743              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5743              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :