ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1732]   Paṭiggāhakatova   dānaṃ   visujjhati   no  dāyakatoti .
Āmantā   .   añño   aññassa   kārako   parakataṃ   sukhadukkhaṃ   añño
karoti    añño    paṭisaṃvedetīti   .   na   hevaṃ   vattabbe   .pe.
Dāyakatova   dānaṃ   visujjhati   no   paṭiggāhakatoti   .   āmantā .
Nanu vuttaṃ bhagavatā catasso kho imā ānanda dakkhiṇāvisuddhiyo.
     {1732.1}  Katamā  catasso. Atthānanda dakkhiṇā dāyakato visujjhati
no   paṭiggāhakato   atthānanda   dakkhiṇā   paṭiggāhakato  visujjhati  no
Dāyakato    atthānanda    dakkhiṇā    neva   dāyakato   visujjhati   no
paṭiggāhakato    atthānanda    dakkhiṇā    dāyakato    ceva    visujjhati
paṭiggāhakato    ca   kathañcānanda   dakkhiṇā   dāyakato   visujjhati   no
paṭiggāhakato
     {1732.2}   idhānanda   dāyako   hoti   sīlavā   kalyāṇadhammo
paṭiggāhakā    honti    dussīlā    pāpadhammā   evaṃ   kho   ānanda
dakkhiṇā    dāyakato    visujjhati    no    paṭiggāhakato    kathañcānanda
dakkhiṇā paṭiggāhakato visujjhati no dāyakato
     {1732.3}    idhānanda   dāyako   hoti   dussīlo   pāpadhammo
paṭiggāhakā   honti   sīlavanto   kalyāṇa   dhammā  evaṃ  kho  ānanda
dakkhiṇā    paṭiggāhakato    visujjhati    no    dāyakato    kathañcānanda
dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato
     {1732.4}   idhānanda   dāyako   ca  hoti  dussīlo  pāpadhammo
paṭiggāhakā   ca   honti   dussīlā   pāpadhammā   evaṃ   kho  ānanda
dakkhiṇā   neva   dāyakato   visujjhati   no   paṭiggāhakato  kathañcānanda
dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca
     {1732.5}   idhānanda   dāyako  ca  hoti  sīlavā  kalyāṇadhammo
paṭiggāhakā   ca   honti   sīlavanto  kalyāṇadhammā  evaṃ  kho  ānanda
dakkhiṇā  dāyakato  ceva  visujjhati  paṭiggāhakato  ca  imā  kho  ānanda
catasso   dakkhiṇāvisuddhiyoti   1-  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ dāyakatova dānaṃ visujjhati no paṭiggāhakatoti.
                    Dakkhiṇāvisuddhikathā.
@Footnote: 1 Ma. u. 421.
                    Sattarasamo vaggo.
                      Tassa uddānaṃ
           atthi arahato puññūpacayo natthi arahato akālamaccu
           sabbamidaṃ kammato indriyabaddhaññeva
           dukkhaṃ ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā
           saṅgho dakkhiṇaṃ paṭiggaṇhāti saṅgho dakkhiṇaṃ
           visodheti saṅgho bhuñjati pivati khādati sāyati
           saṅghassa dinnaṃ mahapphalaṃ atthi dānaṃ visujjhatīti.
                         -----------
                      Manussalokakathā



             The Pali Tipitaka in Roman Character Volume 37 page 590-592. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1732&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1732&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1732&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1732&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1732              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6681              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6681              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :