ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1581]     Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa  satteva  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  na
kāmadhātuyā   narūpadhātuyā   cutassa  rūpadhātuyā  upapatti  nāma  natthi .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   nakāmadhātuyā   narūpadhātuyā   cutassa   nakāmadhātuṃ
Upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   narūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   narūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  satteva
anusayā  anusenti  anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā
cutassa    nakāmadhātuyā    naarūpadhātuyā    upapatti   nāma   natthi  .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
narūpadhātuṃ    naarūpadhātuṃ    upapajjantassa   satteva   anusayā   anusenti
anusayā    bhaṅgā    natthi    .   nakāmadhātuyā   narūpadhātuyā   cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā bhaṅgā natthi.
                     Dhātuvāraṃ niṭṭhitaṃ.
                     Anusayayamakaṃ sattamaṃ
                         niṭṭhitaṃ
                     yamakappakaraṇaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 38 page 752-753. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1581&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1581&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1581&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1581&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1581              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :