ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [1435]    Yo   cakkhundriyaṃ   parijānittha   so   domanassindriyaṃ
pajahissatīti:    no   .   yo   vā   pana   domanassindriyaṃ   pajahissati
so cakkhundriyaṃ parijānitthāti: no.
     [1436]  Yo  cakkhundriyaṃ  parijānittha  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so cakkhundriyaṃ parijānitthāti: no.
     [1437]  Yo  cakkhundriyaṃ  parijānittha  so aññindriyaṃ bhāvessatīti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvessati   so  cakkhundriyaṃ
parijānitthāti: no.
     [1438]   Yo   cakkhundriyaṃ   parijānittha   so   aññātāvindriyaṃ
sacchikarissatīti:   no   .   yo  vā  pana  aññātāvindriyaṃ  sacchikarissati

--------------------------------------------------------------------------------------------- page550.

So cakkhundriyaṃ parijānitthāti: no. [1439] Yo domanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvessatīti: no . yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahitthāti: no. [1440] Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvessatīti: dve puggalā domanassindriyaṃ pajahittha no ca aññindriyaṃ bhāvessanti anāgāmī domanassindriyañca pajahittha aññindriyañca bhāvessati . yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahitthāti: cha puggalā aññindriyaṃ bhāvessanti no ca domanassindriyaṃ pajahittha anāgāmī aññindriyañca bhāvessati domanassindriyañca pajahittha. [1441] Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikarissatīti: arahā domanassindriyaṃ pajahittha no ca aññātāvindriyaṃ sacchikarissati dve puggalā domanassindriyañca pajahittha aññātāvindriyañca sacchikarissanti . yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahitthāti: cha puggalā aññātāvindriyaṃ sacchikarissanti no ca domanassindriyaṃ pajahittha dve puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahittha. [1442] Yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ

--------------------------------------------------------------------------------------------- page551.

Bhāvessatīti: dve puggalā anaññātaññassāmītindriyaṃ bhāvittha no ca aññindriyaṃ bhāvessanti pañca puggalā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvessanti . Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvitthāti: dve puggalā aññindriyaṃ bhāvessanti no ca anaññātaññassāmītindriyaṃ bhāvittha pañca puggalā aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvittha. [1443] Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatīti: arahā anaññātaññassāmītindriyaṃ bhāvittha no ca aññātāvindriyaṃ sacchikarissati cha puggalā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarissanti . yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvitthāti: dve puggalā aññātāvindriyaṃ sacchikarissanti no ca anaññātaññassāmītindriyaṃ bhāvittha cha puggalā aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvittha. [1444] Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatīti: no . yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvitthāti: no.


             The Pali Tipitaka in Roman Character Volume 39 page 549-551. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=1435&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=1435&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=1435&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=1435&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=1435              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :