ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
                     Puggalavāraniddeso
     [44]  Yassa  cittaṃ  uppajjati  na  nirujjhati  tassa  cittaṃ nirujjhissati
na    uppajjissatīti:     pacchimacittassa    uppādakkhaṇe    tesaṃ   cittaṃ
uppajjati   na   nirujjhati  nirujjhissati  na  uppajjissati  itaresaṃ  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppajjati   na  nirujjhati  nirujjhissati  ceva
uppajjissati   ca  .  yassa  vā  pana  cittaṃ  nirujjhissati  na  uppajjissati

--------------------------------------------------------------------------------------------- page15.

Tassa cittaṃ uppajjati na nirujjhatīti: āmantā . yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissatīti: no . yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhatīti: natthi. [45] Yassa cittaṃ uppajjati tassa cittaṃ uppannanti: āmantā . yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjatīti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ no ca tesaṃ cittaṃ uppajjati cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca . yassa cittaṃ na uppajjati tassa cittaṃ na uppannanti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati no ca tesaṃ cittaṃ na uppannaṃ nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjati na ca uppannaṃ . yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjatīti: āmantā. [46] Yassa cittaṃ nirujjhati tassa cittaṃ uppannanti: āmantā. Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhatīti: cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ no ca tesaṃ cittaṃ nirujjhati cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhati ca . Yassa cittaṃ na nirujjhati tassa cittaṃ na uppannanti: cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhati no ca tesaṃ cittaṃ na uppannaṃ nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhati na ca

--------------------------------------------------------------------------------------------- page16.

Uppannaṃ . yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhatīti: āmantā. [47] Yassa cittaṃ uppajjati tassa cittaṃ uppajjitthāti: āmantā . yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha no ca tesaṃ cittaṃ uppajjati cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjittha ceva uppajjati ca . yassa cittaṃ na uppajjati tassa cittaṃ na uppajjitthāti: uppajjittha . yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjatīti: natthi. {47.1} Yassa cittaṃ uppajjati tassa cittaṃ uppajjissatīti: pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati no ca tesaṃ cittaṃ uppajjissati itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati ceva uppajjissati ca . yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati no ca tesaṃ cittaṃ uppajjati cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjissati ceva uppajjati ca . Yassa cittaṃ na uppajjati tassa cittaṃ na uppajjissatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati no ca tesaṃ cittaṃ na uppajjissati pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati na ca uppajjissati . yassa vā pana cittaṃ

--------------------------------------------------------------------------------------------- page17.

Na uppajjissati tassa cittaṃ na uppajjatīti: pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ na uppajjissati no ca tesaṃ cittaṃ na uppajjati pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjissati na ca uppajjati. {47.2} Yassa cittaṃ uppajjittha tassa cittaṃ uppajjissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjittha no ca tesaṃ cittaṃ uppajjissati itaresaṃ tesaṃ cittaṃ uppajjittha ceva uppajjissati ca . yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjitthāti: āmantā . yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissatīti: nattha . yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjitthāti: uppajjittha. [48] Yassa cittaṃ nirujjhati tassa cittaṃ nirujjhitthāti: āmantā. Yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhatīti: cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha no ca tesaṃ cittaṃ nirujjhati cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha ceva nirujjhati ca . yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhitthāti: nirujjhittha . yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhatīti: natthi. {48.1} Yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati no ca tesaṃ cittaṃ nirujjhissati itaresaṃ cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati ceva nirujjhissati ca . yassa vā pana cittaṃ nirujjhissati

--------------------------------------------------------------------------------------------- page18.

Tassa cittaṃ nirujjhatīti: cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhissati no ca tesaṃ cittaṃ nirujjhati cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhissati ceva nirujjhati ca . Yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhissatīti: nirujjhissati . Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhatīti: nirujjhati. {48.2} Yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha no ca tesaṃ cittaṃ nirujjhissati itaresaṃ tesaṃ cittaṃ nirujjhittha ceva nirujjhissati ca. Yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhitthāti: āmantā. Yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissatīti: natthi. Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhitthāti: nirujjhittha. [49] Yassa cittaṃ uppajjati tassa cittaṃ nirujjhitthāti: āmantā . yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha no ca tesaṃ cittaṃ uppajjati cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhittha ceva uppajjati ca . yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhitthāti: nirujjhittha . yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjatīti: natthi. {49.1} Yassa cittaṃ uppajjati tassa cittaṃ nirujjhissatīti: āmantā . yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ

--------------------------------------------------------------------------------------------- page19.

Asaññasattānaṃ tesaṃ cittaṃ nirujjhissati no ca tesaṃ cittaṃ uppajjati cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhissati ceva uppajjati ca . yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati no ca tesaṃ cittaṃ na nirujjhissati pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati na ca nirujjhissati . yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjatīti: āmantā. {49.2} Yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjittha no ca tesaṃ cittaṃ nirujjhissati itaresaṃ tesaṃ cittaṃ uppajjittha ceva nirujjhissati ca . yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjitthāti: āmantā . yassa cittaṃ na uppajjittha tassa cittaṃ na nirujjhissatīti: natthi . yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjitthāti: uppajjittha. [50] Yassa cittaṃ uppajjati tassa cittaṃ na nirujjhatīti: āmantā. Yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjatīti: nirodha- samāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na nirujjhati no ca tesaṃ cittaṃ uppajjati cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhati ceva uppajjati ca . yassa cittaṃ na uppajjati tassa cittaṃ nirujjhatīti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati no ca tesaṃ

--------------------------------------------------------------------------------------------- page20.

Cittaṃ nirujjhati cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati ceva nirujjhati ca . yassa vā pana cittaṃ nirujjhati tassa cittaṃ na uppajjatīti: āmantā. [51] Yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppannanti: āmantā . yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjamānanti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ no ca tesaṃ cittaṃ uppajjamānaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjamānañca . Yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppannanti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjamānaṃ no ca tesaṃ cittaṃ na uppannaṃ nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ . yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānanti: āmantā. [52] Yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannanti: āmantā . yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānanti: cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ no ca tesaṃ cittaṃ nirujjhamānaṃ cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhamānañca . yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppannanti: cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhamānaṃ no ca tesaṃ cittaṃ na uppannaṃ nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhamānaṃ na ca uppannaṃ . yassa vā pana cittaṃ na uppannaṃ tassa

--------------------------------------------------------------------------------------------- page21.

Cittaṃ na nirujjhamānanti: āmantā. [53] Yassa cittaṃ uppannaṃ tassa cittaṃ uppajjitthāti: āmantā . yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannanti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha no ca tesaṃ cittaṃ uppannaṃ cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjittha ceva uppannañca. {53.1} Yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissatīti: pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppannaṃ no ca tesaṃ cittaṃ uppajjissati itaresaṃ cittasamaṅgīnaṃ tesaṃ cittaṃ uppannañceva uppajjissati ca . yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannanti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati no ca tesaṃ cittaṃ uppannaṃ cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjissati ceva uppannañca . yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjitthāti: uppajjittha . yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannanti: natthi . yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissatīti: uppajjissati . yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannanti: uppannaṃ. [54] Yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ tassa cittaṃ uppajjissatīti: āmantā . yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ tassa cittaṃ uppajjitthāti: āmantā . yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ

--------------------------------------------------------------------------------------------- page22.

Tassa cittaṃ na uppajjissatīti: natthi . yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjitthāti: uppajjittha. [55] Uppannaṃ uppajjamānanti: bhaṅgakkhaṇe uppannaṃ no ca uppajjamānaṃ uppādakkhaṇe uppannañceva uppajjamānañca . Uppajjamānaṃ uppannanti: āmantā . na uppannaṃ na uppajjamānanti: āmantā . na uppajjamānaṃ na uppannanti: bhaṅgakkhaṇe na uppajjamānaṃ no ca na uppannaṃ atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ. [56] Niruddhaṃ nirujjhamānanti: no . nirujjhamānaṃ niruddhanti: no . na niruddhaṃ na nirujjhamānanti: bhaṅgakkhaṇe na niruddhaṃ no ca na nirujjhamānaṃ uppādakkhaṇe anāgatañca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ . na nirujjhamānaṃ na niruddhanti: atītaṃ cittaṃ na nirujjhamānaṃ no ca na niruddhaṃ uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ. [57] Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantaṃ . Yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ

--------------------------------------------------------------------------------------------- page23.

Uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: atītaṃ cittaṃ. {57.1} Yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: uppādakkhaṇe anāgatañca cittaṃ . yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ no ca uppādakkhaṇaṃ avītikkantaṃ uppādakkhaṇe anāgatañca cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.


             The Pali Tipitaka in Roman Character Volume 39 page 14-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=44&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=44&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=44&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=44&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=44              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :