ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [111]  Tena  kho  pana  samayena  rājagahe sattarasavaggiyā dārakā
sahāyakā   honti   upāli  dārako  tesaṃ  pāmokkho  hoti  .  athakho
upālissa   mātāpitūnaṃ   etadahosi   kena   nu   kho  upāyena  upāli
amhākaṃ   accayena   sukhañca   jīveyya   na  ca  kilameyyāti  .  athakho
upālissa   mātāpitūnaṃ   etadahosi   sace  kho  upāli  lekhaṃ  sikkheyya
evaṃ  kho  upāli  amhākaṃ  accayena  sukhañca jīveyya na ca kilameyyāti.
Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace   kho  upāli  lekhaṃ
sikkhissati   aṅguliyo   dukkhā   bhavissanti   sace   kho   upāli   gaṇanaṃ
sikkheyya   evaṃ   kho   upāli  amhākaṃ  accayena  sukhañca  jīveyya  na
ca kilameyyāti.
     {111.1}   Athakho   upālissa  mātāpitūnaṃ  etadahosi  sace  kho
upāli  gaṇanaṃ  sikkhissati  urassa  dukkho  bhavissati  sace  kho  upāli  rūpaṃ
sikkheyya  evaṃ  kho  upāli  amhākaṃ  accayena  sukhañca  jīveyya  na  ca
kilameyyāti   .   athakho   upālissa  mātāpitūnaṃ  etadahosi  sace  kho
upāli   rūpaṃ   sikkhissati   akkhīni  dukkhāni  bhavissanti  ime  kho  samaṇā
sakyaputtiyā  sukhasīlā  sukhasamācārā  subhojanāni bhuñjitvā nīvātesu sayanesu
Sayanti   sace   kho   upāli   samaṇesu  sakyaputtiyesu  pabbajeyya  evaṃ
kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti.
     {111.2}   Assosi   kho   upāli   dārako   mātāpitūnaṃ   imaṃ
kathāsallāpaṃ  .  athakho  upāli  dārako  yena  te  dārakā tenupasaṅkami
upasaṅkamitvā  te  dārake  etadavoca  etha  mayaṃ  ayyā  1-  samaṇesu
sakyaputtiyesu  pabbajissāmāti  .  sace  kho  tvaṃ  ayya  2-  pabbajissasi
evaṃ   mayampi   pabbajissāmāti   .   athakho  te  dārakā  ekamekassa
mātāpitaro    upasaṅkamitvā   etadavocuṃ   anujānātha   maṃ   agārasmā
anagāriyaṃ pabbajjāyāti.
     {111.3}  Athakho  tesaṃ  dārakānaṃ  mātāpitaro sabbepime dārakā
samānacchandā     kalyāṇādhippāyāti    anujāniṃsu    .    te    bhikkhū
upasaṅkamitvā    pabbajjaṃ    yāciṃsu    .    te    bhikkhū    pabbājesuṃ
upasampādesuṃ    .   te   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   rodanti
yāguṃ   detha   bhattaṃ   detha   khādanīyaṃ   dethāti   .  bhikkhū  evamāhaṃsu
āgametha  āvuso  yāva  [3]-  vibhāyati  sace  yāgu  bhavissati  pivissatha
sace     bhattaṃ    bhavissati    bhuñjissatha    sace    khādanīyaṃ    bhavissati
khādissatha   no   ce   bhavissati   yāgu   vā  bhattaṃ  vā  khādanīyaṃ  vā
piṇḍāya   caritvā   bhuñjissathāti   .   evampi  kho  te  bhikkhū  bhikkhūhi
vuccamānā   rodanteva  4-  yāguṃ  detha  bhattaṃ  detha  khādanīyaṃ  dethāti
senāsanaṃ   ūhadantipi   ummihantipi   .   assosi   kho  bhagavā  rattiyā
@Footnote: 1-2 sabbattha ayyoti dissati .    3 Ma. ratti .    4 Ma. rodantiyeva.
Paccūsasamayaṃ    paccuṭṭhāya    dārakasaddaṃ   sutvāna   āyasmantaṃ   ānandaṃ
āmantesi  kinnu  kho  so  ānanda  dārakasaddoti  .  athakho  āyasmā
ānando   bhagavato  etamatthaṃ  ārocesi  .  saccaṃ  kira  bhikkhave  bhikkhū
jānaṃ   ūnavīsativassaṃ   puggalaṃ   upasampādentīti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  jānaṃ
ūnavīsativassaṃ     puggalaṃ    upasampādessanti    ūnavīsativasso    bhikkhave
puggalo    akkhamo    hoti    sītassa   uṇhassa   jighacchāya   pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ    durāgatānaṃ    vacanapathānaṃ
uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ  kharānaṃ  kaṭukānaṃ
asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   anadhivāsakajātiko  hoti  vīsativasso
ca   kho   bhikkhave   puggalo   khamo   hoti  sītassa  uṇhassa  jighacchāya
pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ    durāgatānaṃ
vacanapathānaṃ    uppannānaṃ    sārīrikānaṃ    vedanānaṃ   dukkhānaṃ   tibbānaṃ
kharānaṃ   kaṭukānaṃ   asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātiko
hoti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā
bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   jānaṃ   ūnavīsativasso   puggalo   upasampādetabbo   yo
upasampādeyya yathādhammo kāretabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 157-159. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=111&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=111&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=111&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=111&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=111              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1463              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1463              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :