ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [115]  Tena  kho  pana  samayena  bhagavā  tattheva  rājagahe vassaṃ
vasi   tattha   hemantaṃ   tattha   gimhaṃ   .   manussā  ujjhāyanti  khīyanti
vipācenti    āhundarikā   samaṇānaṃ   sakyaputtiyānaṃ   disā   andhakārā
na   imesaṃ  disā  pakkhāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
gacchānanda   avāpuraṇaṃ   1-   ādāya   anupariveṇiyaṃ  bhikkhūnaṃ  ārocehi
icchātāvuso    bhagavā    dakkhiṇāgiriṃ   cārikaṃ   pakkamituṃ   yassāyasmato
attho   so   āgacchatūti   .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissutvā   2-  avāpuraṇaṃ  3-  ādāya  anupariveṇiyaṃ  bhikkhūnaṃ
ārocesi    icchatāvuso    bhagavā    dakkhiṇāgiriṃ    cārikaṃ    pakkamituṃ
yassāyasmato    attho    so    āgacchatūti    .   bhikkhū   evamāhaṃsu
bhagavatā   āvuso   ānanda   paññattaṃ   dasa   vassāni   nissāya  vatthuṃ
@Footnote: 1-3 apāpuraṇantipi pāṭho .    2 Ma. paṭissuṇitvā.
Dasavassena   nissayaṃ   dātuṃ   tattha   ca  no  gantabbaṃ  bhavissati  nissayo
ca   gahetabbo   bhavissati   ittaro   ca   vāso   bhavissati   puna   ca
paccāgantabbaṃ    bhavissati    puna    ca   nissayo   gahetabbo   bhavissati
sace   amhākaṃ   ācariyupajjhāyā   gamissanti   mayampi   gamissāma   no
ce    amhākaṃ    ācariyupajjhāyā   gamissanti   mayampi   na   gamissāma
lahucittakatā no āvuso ānanda paññāyissatīti.
     {115.1}   Athakho   bhagavā   ogaṇena   bhikkhusaṅghena  dakkhiṇāgiriṃ
cārikaṃ pakkāmi.
     {115.2}   Athakho   bhagavā   dakkhiṇāgirismiṃ  yathābhirantaṃ  viharitvā
punadeva   rājagahaṃ   paccāgacchi   .  athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   kinnu   kho   ānanda   tathāgato   ogaṇena   bhikkhusaṅghena
dakkhiṇāgiriṃ   cārikaṃ  pakkantoti  .  athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  byattena
bhikkhunā    paṭibalena    pañca    vassāni   nissāya   vatthuṃ   abyattena
yāvajīvaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 161-162. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=115&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=115&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=115&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=115&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=115              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :