ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [117]   Chahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā   na
anissitena    vatthabbaṃ   na   asekhena   sīlakkhandhena   samannāgato   na
asekhena     samādhikkhandhena    samannāgato    hoti    na    asekhena
paññākkhandhena    samannāgato    hoti   na   asekhena   vimuttikkhandhena
samannāgato     hoti     na     asekhena     vimuttiñāṇadassanakkhandhena
samannāgato    hoti    ūnapañcavasso    hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.1}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ    asekhena    sīlakkhandhena   samannāgato   hoti
asekhena      samādhikkhandhena      samannāgato     hoti     asekhena
paññākkhandhena     samannāgato     hoti    asekhena    vimuttikkhandhena
samannāgato       hoti       asekhena       vimuttiñāṇadassanakkhandhena
samannāgato   hoti   pañcavasso   vā   hoti   atirekapañcavasso   vā
imehi   kho   bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā  anissitena
vatthabbaṃ.
     {117.2}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  anissitena  vatthabbaṃ  assaddho  hoti  ahiriko  hoti  anottāpī hoti
Kusīto  hoti  muṭṭhassati  hoti  ūnapañcavasso  hoti  imehi  kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.3}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena   vatthabbaṃ   .   saddho  hoti  hirimā  hoti  ottāpī  hoti
āraddhaviriyo    hoti    upaṭṭhitassati   hoti   pañcavasso   vā   hoti
atirekapañcavasso   vā   imehi   kho  bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā anissitena vatthabbaṃ.
     {117.4}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na    anissitena   vatthabbaṃ   adhisīle   sīlavipanno   hoti   ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto
hoti   duppañño   hoti   ūnapañcavasso   hoti   imehi   kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.5}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ   na  adhisīle  sīlavipanno  hoti  na  ajjhācāre  ācāravipanno
hoti   na   atidiṭṭhiyā   diṭṭhivipanno   hoti   bahussuto  hoti  paññavā
hoti  pañcavasso  vā  hoti  atirekapañcavasso  vā  imehi  kho bhikkhave
chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {117.6}     Aparehipi    bhikkhave    chahaṅgehi    samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   āpattiṃ   na   jānāti  anāpattiṃ
na    jānāti    lahukaṃ   āpattiṃ   na   jānāti   garukaṃ   āpattiṃ   na
jānāti    ubhayāni    kho    panassa    pātimokkhāni   vitthārena   na
Svāgatāni   honti   na   suvibhattāni   na   suppavattīni  na  suvinicchitāni
suttaso   anubyañjanaso   ūnapañcavasso   hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.7}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ   āpattiṃ
jānāti   garukaṃ   āpattiṃ   jānāti  ubhayāni  kho  panassa  pātimokkhāni
vitthārena   svāgatāni   honti   suvibhattāni   suppavattīni   suvinicchitāni
suttaso    anubyañjanaso    pañcavasso   vā   hoti   atirekapañcavasso
vā   imehi  kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  anissitena
vatthabbanti.
                  Abhayūvarabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 165-167. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=117&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=117&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=117&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=117&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=117              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :