ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [183]   Tena   kho   pana  samayena  aññataraṃ  bhikkhuṃ  tadahuposathe
ñātakā   gaṇhiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  idha  pana
bhikkhave   bhikkhuṃ   tadahuposathe   ñātakā   gaṇhanti   .   te   ñātakā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   uposathaṃ   karotīti   .   evañcetaṃ
labhetha   iccetaṃ   kusalaṃ   no   ce   labhetha   te   ñātakā   bhikkhūhi
evamassu    vacanīyā   iṅgha   tumhe   āyasmanto   muhuttaṃ   ekamantaṃ
hotha yāvāyaṃ bhikkhu pārisuddhiṃ detīti.
     {183.1}  Evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce labhetha te
ñātakā   bhikkhūhi   evamassu   vacanīyā   iṅgha  tumhe  āyasmanto  imaṃ
bhikkhuṃ  muhuttaṃ  nissīmaṃ  netha  yāva  saṅgho  uposathaṃ  karotīti. Evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  na  tveva  vaggena  saṅghena
uposatho  kātabbo  kareyya  ce  āpatti  dukkaṭassa . Idha pana bhikkhave
bhikkhu   tadahuposathe   rājāno   gaṇhanti  .pe.  corā  gaṇhanti  ...
Dhuttā   gaṇhanti  ...  bhikkhupaccatthikā  gaṇhanti  .  te  bhikkhupaccatthikā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   uposathaṃ   karotīti   .   evañcetaṃ
labhetha    iccetaṃ    kusalaṃ   no   ce   labhetha   te   bhikkhupaccatthikā
bhikkhūhi    evamassu    vacanīyā    iṅgha   tumhe   āyasmanto   muhuttaṃ
ekamantaṃ   hotha   yāvāyaṃ   bhikkhu   pārisuddhiṃ   detīti   .  evañcetaṃ
labhetha    iccetaṃ    kusalaṃ   no   ce   labhetha   te   bhikkhupaccatthikā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanato   imaṃ  bhikkhuṃ
muhuttaṃ   nissīmaṃ   netha   yāva  saṅgho  uposathaṃ  karotīti  .  evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  na  tveva  vaggena  saṅghena
uposatho kātabbo kareyya ce āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 239-240. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=183&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=183&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=183&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=183&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=183              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :