ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [184]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
atthi    saṅghassa    karaṇīyanti    .   evaṃ   vutte   aññataro   bhikkhu
bhagavantaṃ   etadavoca   atthi   bhante   gaggo   nāma  bhikkhu  ummattako
so  anāgatoti  .  dveme  bhikkhave  ummattakā  atthi  bhikkhu ummattako
saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati  atthi  neva
sarati    āgacchatipi   uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ
napi   āgacchati   atthi   neva   āgacchati   .   tatra  bhikkhave  yvāyaṃ
ummattako   saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati
āgacchatipi     uposathaṃ     napi    āgacchati    āgacchatipi    saṅghakammaṃ

--------------------------------------------------------------------------------------------- page241.

Napi āgacchati . anujānāmi bhikkhave evarūpassa ummattakassa ummattakasammatiṃ dātuṃ . evañca pana bhikkhave dātabbā . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {184.1} suṇātu me bhante saṅgho gaggo bhikkhu ummattako saratipi uposathaṃ napi sarati saratipi saṅghakammaṃ napi sarati āgacchatipi uposathaṃ napi āgacchati āgacchatipi saṅghakammaṃ napi āgacchati . Yadi saṅghassa pattakallaṃ saṅgho gaggassa bhikkhuno ummattakassa ummattakasammatiṃ dadeyya sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya saṅghakammaṃ kareyya. Esā ñatti. {184.2} Suṇātu me bhante saṅgho gaggo bhikkhu ummattako saratipi uposathaṃ napi sarati saratipi saṅghakammaṃ napi sarati āgacchatipi uposathaṃ napi āgacchati āgacchatipi saṅghakammaṃ napi āgacchati . Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammatiṃ deti sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati saṅghakammaṃ karissati . yassāyasmato khamati gaggassa

--------------------------------------------------------------------------------------------- page242.

Bhikkhuno ummattakassa ummattakasammatiyā dānaṃ sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati saṅghakammaṃ karissati so tuṇhassa yassa nakkhamati so bhāseyya. {184.3} Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammati sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati saṅghakammaṃ karissati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 4 page 240-242. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=184&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=184&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=184&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=184&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=184              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :