![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
![]() |
![]() |
[186] Tena kho pana samayena aññataro bhikkhu tadahuposathe āpattiṃ āpanno hoti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena uposatho kātabboti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhu tadahuposathe āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti . Āma passāmīti . āyatiṃ saṃvareyyāsīti . idha pana bhikkhave bhikkhu tadahuposathe āpattiyā vematiko hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabboti.The Pali Tipitaka in Roman Character Volume 4 page 245-246. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=186&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=186&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=186&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=186&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=186 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3187 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3187 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]