ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [20]   Athakho   bhagavā   pañcavaggiye   bhikkhū   āmantesi   rūpaṃ
bhikkhave    anattā    .    rūpañca   hidaṃ   bhikkhave   attā   abhavissa
nayidaṃ   rūpaṃ   ābādhāya   saṃvatteyya   labbhetha   ca   rūpe  evaṃ  me
@Footnote: 1 Yu. Rā. etantare iminā nīhārenāti pāṭhadvayaṃ atthi.
Rūpaṃ   hotu  evaṃ  me  rūpaṃ  mā  ahosīti  .  yasmā  ca  kho  bhikkhave
rūpaṃ   anattā   tasmā   rūpaṃ   ābādhāya   saṃvattati   na   ca   labbhati
rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti.
     {20.1}  Vedanā  anattā  .  vedanā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ    vedanā    ābādhāya    saṃvatteyya   labbhetha   ca
vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me  vedanā  mā ahosīti.
Yasmā   ca  kho  bhikkhave  vedanā  anattā  tasmā  vedanā  ābādhāya
saṃvattati  na  ca  labbhati  vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me
vedanā mā ahosīti.
     {20.2}   Saññā   anattā  .  saññā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ   saññā   ābādhāya   saṃvatteyya   .   labbhetha   ca
saññāya  evaṃ  me  saññā  hotu  evaṃ  me   saññā  mā  ahosīti .
Yasmā   ca   kho   bhikkhave  saññā  anattā  tasmā  saññā  ābādhāya
saṃvattati   na   ca  labbhati  saññāya  evaṃ  me  saññā  hotu  evaṃ  me
saññā mā ahosīti.
     {20.3}  Saṅkhārā  anattā  .  saṅkhārā  ca  hidaṃ bhikkhave attā
abhavissaṃsu  nayidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca saṅkhāresu
evaṃ  me  saṅkhārā  hontu  evaṃ  me  saṅkhārā mā ahesunti. Yasmā
ca   kho   bhikkhave   saṅkhārā   anattā   tasmā  saṅkhārā  ābādhāya
saṃvattanti  na  ca  labbhati  saṅkhāresu  evaṃ  me  saṅkhārā  hontu  evaṃ
me saṅkhārā mā ahesunti.
     {20.4}       Viññāṇaṃ       anattā      .      viññāṇañca
Hidaṃ    bhikkhave    attā    abhavissa    nayidaṃ    viññāṇaṃ    ābādhāya
saṃvatteyya    labbhetha    ca   viññāṇe   evaṃ   me   viññāṇaṃ   hotu
evaṃ   me   viññāṇaṃ   mā   ahosīti   .   yasmā   ca  kho  bhikkhave
viññāṇaṃ     anattā     tasmā     viññāṇaṃ     ābādhāya    saṃvattati
na   ca   labbhati   viññāṇe   evaṃ   me   viññāṇaṃ   hotu  evaṃ  me
viññāṇaṃ mā ahosīti.



             The Pali Tipitaka in Roman Character Volume 4 page 24-26. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=20&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=20&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=20&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=20&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=342              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=342              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :