ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [229]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   pavāressatīti   .   evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ
etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena   bhikkhunā  pavāraṇaṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā     .     tena     gilānena     bhikkhunā    ekaṃ    bhikkhuṃ
@Footnote: 1 Ma. Yu. pavāraṇakammānīti. 2 Ma. Yu. sabbattha pavāraṇakammāni-kammaṃ.
@3 Ma. casaddo natthi. 4 Ma. evarūpañca.
Upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā   evamassa   vacanīyo   pavāraṇaṃ   dammi   pavāraṇaṃ
me   hara   [1]-   mamatthāya  pavārehīti  kāyena  viññāpeti  vācāya
viññāpeti   kāyena   vācāya   viññāpeti  dinnā  hoti  pavāraṇā .
Na   kāyena   viññāpeti  na  vācāya  viññāpeti  na  kāyena  vācāya
viññāpeti   na  dinnā  hoti  pavāraṇā  .  evañcetaṃ  labhetha  iccetaṃ
kusalaṃ  no  ce  labhetha  so  bhikkhave  gilāno  bhikkhu  mañcena vā pīṭhena
vā  saṅghamajjhe  ānetvā  pavāretabbaṃ . Sace bhikkhave gilānupaṭṭhākānaṃ
bhikkhūnaṃ   evaṃ   2-  hoti  sace  kho  mayaṃ  gilānaṃ  ṭhānā  cāvessāma
ābādho   vā  abhivaḍḍhissati  kālakiriyā  vā  bhavissatīti  .  na  bhikkhave
gilāno  [3]-  ṭhānā  cāvetabbo  saṅghena  tattha  gantvā pavāretabbaṃ
na   tveva    vaggena   saṅghena  pavāretabbaṃ  pavāreyya  ce  āpatti
dukkaṭassa.
     {229.1}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
tattheva   pakkamati   aññassa   dātabbā   pavāraṇā  .  pavāraṇāhārako
ce  bhikkhave  dinnāya  pavāraṇāya  tattheva  vibbhamati  .pe.  kālaṃ karoti
sāmaṇero   paṭijānāti   sikkhaṃ   paccakkhātako   paṭijānāti   antimavatthuṃ
ajjhāpannako     paṭijānāti     ummattako    paṭijānāti    khittacitto
paṭijānāti   vedanaṭṭo   paṭijānāti   āpattiyā   adassane  ukkhittako
paṭijānāti     āpattiyā     appaṭikamme     ukkhittako    paṭijānāti
pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhittako     paṭijānāti
@Footnote: 1 Po. Ma. pavāraṇaṃ me ārocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.
Paṇḍako    paṭijānāti    theyyasaṃvāsako    paṭijānāti   titthiyapakkantako
paṭijānāti     tiracchānagato    paṭijānāti    mātughātako    paṭijānāti
pitughātako    paṭijānāti    arahantaghātako    paṭijānāti    bhikkhunīdūsako
paṭijānāti    saṅghabhedako    paṭijānāti    lohituppādako    paṭijānāti
ubhatobyañjanako paṭijānāti aññassa dātabbā pavāraṇā.
     {229.2}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
antarāmagge   pakkamati   anāhaṭā  hoti  pavāraṇā  .  pavāraṇāhārako
ce    bhikkhave   dinnāya   pavāraṇāya   antarāmagge   vibbhamati   kālaṃ
karoti  .pe.  ubhatobyañjanako  paṭijānāti  anāhaṭā  hoti  pavāraṇā.
Pavāraṇāhārako    ce    bhikkhave   dinnāya   pavāraṇāya   saṅghappatto
pakkamati   āhaṭā   hoti   pavāraṇā  .  pavāraṇāhārako  ce  bhikkhave
dinnāya    pavāraṇāya   saṅghappatto   vibbhamati   kālaṃ   karoti   .pe.
Ubhatobyañjanako paṭijānāti āhaṭā hoti pavāraṇā.
     {229.3}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
saṅghappatto    sutto    na    āroceti   āhaṭā   hoti   pavāraṇā
pavāraṇāhārakassa    anāpatti    .    pavāraṇāhārako   ce   bhikkhave
dinnāya    pavāraṇāya    saṅghappatto    samāpanno    na    āroceti
āhaṭā     hoti     pavāraṇā    pavāraṇāhārakassa    anāpatti   .
Pavāraṇāhārako    ce    bhikkhave   dinnāya   pavāraṇāya   saṅghappatto
pamatto   na   āroceti   āhaṭā   hoti  pavāraṇā  pavāraṇāhārakassa
anāpatti.
     {229.4} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto
sañcicca  na  āroceti  āhaṭā  hoti pavāraṇā pavāraṇāhārakassa āpatti
dukkaṭassa  .  anujānāmi  bhikkhave tadahupavāraṇāya pavāraṇaṃ dentena chandampi
dātuṃ santi saṅghassa karaṇīyanti.



             The Pali Tipitaka in Roman Character Volume 4 page 316-319. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=229&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=229&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=229&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=229&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=229              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :