ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [235]   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahupavāraṇāya
Sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   jānanti   atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te  kappati
nu  kho  amhākaṃ  pavāretuṃ  na  nu  kho  kappatīti  vematikā pavārenti.
Tehi   pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi    bhikkhave    bhikkhūhi    puna   pavāretabbaṃ   pavāritānaṃ   āpatti
dukkaṭassa  .pe.  athaññe  āvāsikā  bhikkhū  āgacchanti  samasamā  .pe.
Thokatarā    .    pavāritā    suppavāritā    avasesehi   pavāretabbaṃ
pavāritānaṃ āpatti dukkaṭassa.
     {235.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te  kappati nu
kho  amhākaṃ  pavāretuṃ  na  nu  kho  kappatīti vematikā pavārenti. Tehi
pavāritamatte    .pe.    avuṭṭhitāya   parisāya   ekaccāya   vuṭṭhitāya
parisāya    sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū
āgacchanti   bahutarā   .pe.   samasamā  .pe.  thokatarā  .  pavāritā
suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
                  Vematikapaṇṇarasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 331-332. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=235&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=235&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=235&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=235&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=235              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :