ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [250]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ   samantā   aññe  bhikkhū  bhaṇḍanakārakā  kalahakārakā  vivādakārakā
bhassakārakā    saṅghe   adhikaraṇakārakā   vassaṃ   upagacchiṃsu   mayaṃ   tesaṃ
bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti.
     {250.1}  Assosuṃ  kho  te  bhikkhū  amhākaṃ  kira  samantā aññe
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   vassaṃ   upagatā   mayaṃ   tesaṃ   bhikkhūnaṃ   vassaṃ  vutthānaṃ
pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  kathaṃ  nu  kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.
     {250.2}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  sāmantā
aññe      bhikkhū      bhaṇḍanakārakā     kalahakārakā     vivādakārakā
Bhassakārakā   saṅghe   adhikaraṇakārakā   vassaṃ   upagacchanti   mayaṃ   tesaṃ
bhikkhūnaṃ  vassaṃ  vutthānaṃ  pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  .  anujānāmi
bhikkhave   tehi   bhikkhūhi  dve  tayo  uposathe  cātuddasike  kātuṃ  kathaṃ
mayaṃ  tehi  bhikkhūhi  paṭhamataraṃ  pavāreyyāmāti  .  te  ce  bhikkhave bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   [1]-  āvāsaṃ  āgacchanti  tehi  bhikkhave  āvāsikehi
bhikkhūhi   lahuṃ   lahuṃ   sannipatitvā   pavāretabbaṃ   pavāretvā  vattabbā
pavāritā   kho   mayaṃ   āvuso  yathā  āyasmanto  2-  maññanti  tathā
karontūti.
     {250.3}   Te   ce  bhikkhave  bhikkhū  bhaṇḍanakārakā  kalahakārakā
vivādakārakā    bhassakārakā    saṅghe   adhikaraṇakārakā   asaṃvihitā   taṃ
āvāsaṃ    āgacchanti   tehi   bhikkhave   āvāsikehi   bhikkhūhi   āsanaṃ
paññāpetabbaṃ     pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ    upanikkhipitabbaṃ
paccuggantvā   pattacīvaraṃ   paṭiggahetabbaṃ   pānīyena  pucchitabbā  3- .
Tesaṃ  vikkhitvā  nissīmaṃ  gantvā  pavāretabbaṃ  .  pavāretvā  vattabbā
pavāritā   kho   mayaṃ   āvuso   yathā   āyasmanto   maññanti   tathā
karontūti   .   evañcetaṃ   labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha
āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā
     {250.4}   suṇantu   me  āyasmanto  āvāsikā  yadāyasmantānaṃ
pattakallaṃ    idāni    uposathaṃ   kareyyāma   pātimokkhaṃ   uddiseyyāma
āgame  kāḷe  pavāreyyāmāti  .  te  ce bhikkhave bhikkhū bhaṇḍanakārakā
@Footnote: 1 Ma. taṃ .  2 Ma. Yu. āyasmantā. evamupari .  3 Ma. paripucchitabbā.
Kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
te  bhikkhū  evaṃ  vadeyyuṃ  sādhu  āvuso  idāneva  no  pavārethāti.
Te   evamassu   vacanīyā   anissarā   kho   tumhe   āvuso  amhākaṃ
pavāraṇāya   na  tāva  mayaṃ  pavāressāmāti  1-  .  te  ce  bhikkhave
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā  taṃ  kāḷaṃ  anuvaseyyuṃ  āvāsikena [2]- bhikkhunā byattena
paṭibalena āvāsikā bhikkhū ñāpetabbā
     {250.5}   suṇantu   me  āyasmanto  āvāsikā  yadāyasmantānaṃ
pattakallaṃ    idāni    uposathaṃ   kareyyāma   pātimokkhaṃ   uddiseyyāma
āgame  juṇhe  pavāreyyāmāti  .  te  ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te
bhikkhū  evaṃ  vadeyyuṃ  sādhu  āvuso  idāneva no pavārethāti 3-. Te
evamassu   vacanīyā  anissarā  kho  tumhe  āvuso  amhākaṃ  pavāraṇāya
na  tāva  mayaṃ  pavāressāmāti  4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  tampi
juṇhaṃ   anuvaseyyuṃ   tehi   bhikkhave  bhikkhūhi  sabbeheva  āgame  juṇhe
komudiyā   cātumāsiniyā   akāmā  pavāretabbaṃ  .  tehi  ce  bhikkhave
bhikkhūhi    pavāriyamāne   gilāno   agilānassa   pavāraṇaṃ   ṭhapeti   so
evamassa   vacanīyo  āyasmā  kho  gilāno  gilāno  ca  ananuyogakkhamo
vutto   bhagavatā   āgamehi   āvuso   yāva   arogo  hosi  arogo
@Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti.
@4 Ma. pavāreyyāmāti.
Ākaṅkhamāno    codessasīti    .    evañca    vuccamāno    codeti
anādariye   pācittiyaṃ   .   tehi   ce  bhikkhave  bhikkhūhi  pavāriyamāne
agilāno   gilānassa  pavāraṇaṃ  ṭhapeti  so  evamassa  vacanīyo  ayaṃ  kho
āvuso   bhikkhu   gilāno   gilāno  ca  ananuyogakkhamo  vutto  bhagavatā
āgamehi   āvuso  yāvāyaṃ  bhikkhu  arogo  hoti  arogaṃ  ākaṅkhamāno
codessasīti  .  evañce  vuccamāno  codeti  anādariye  pācittiyaṃ .
Tehi   ce   bhikkhave  bhikkhūhi  pavāriyamāne  gilāno  gilānassa  pavāraṇaṃ
ṭhapeti   so   evamassa   vacanīyo   āyasmantā  kho  gilānā  gilāno
ca    ananuyogakkhamo    vutto    bhagavatā   āgamehi   āvuso   yāva
arogā  hotha  arogo  arogaṃ  ākaṅkhamāno  codessasīti  .  evañce
vuccamāno   codeti   anādariye   pācittiyaṃ   .   tehi  ce  bhikkhave
bhikkhūhi   pavāriyamāne   agilāno  agilānassa  pavāraṇaṃ  ṭhapeti  .  ubho
saṅghena   samanuyuñjitvā  samanuggāhitvā  yathādhammaṃ  kārāpetvā  saṅghena
pavāretabbanti.



             The Pali Tipitaka in Roman Character Volume 4 page 355-358. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=250&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=250&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=250&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=250&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=250              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :