ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [83]   Tena   kho  pana  samayena  saddhivihārikā  upajjhāyesu  na
sammāvattanti   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   saddhivihārikā   upajjhāyesu  na
sammāvattissantīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ
saccaṃ   kira   bhikkhave  saddhivihārikā  upajjhāyesu  na  sammāvattantīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
saddhivihārikā    upajjhāyesu    na   sammāvattissantīti   .   vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave  saddhivihārikena
upajjhāyamhi   na   sammāvattitabbaṃ   yo   na   sammāvatteyya   āpatti
@Footnote: 1 Ma. Yu. sabbattha rajitabbaṃ.
Dukkaṭassāti   .  neva  sammāvattanti  .  bhagavato  etamatthaṃ  ārocesuṃ
anujānāmi    bhikkhave   asammāvattantaṃ   paṇāmetuṃ   .   evañca   pana
bhikkhave    paṇāmetabbo    paṇāmemi   tanti   vā   māyidha   paṭikkamīti
vā    nīhara   te   pattacīvaranti   vā   nāhaṃ   tayā   upaṭṭhātabboti
vā    kāyena   viññāpeti   vācāya   viññāpeti   kāyena   vācāya
viññāpeti   paṇāmito   hoti   saddhivihāriko   na   kāyena  viññāpeti
na    vācāya    viññāpeti    na    kāyena    vācāya    viññāpeti
na paṇāmito hoti saddhivihārikoti.
     {83.1}   Tena   kho  pana  samayena  saddhivihārikā  paṇāmitā  na
khamāpenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
khamāpetunti  .  neva  khamāpenti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave  paṇāmitena  na  khamāpetabbo  yo  na  khamāpeyya  āpatti
dukkaṭassāti.
     {83.2}   Tena  kho  pana  samayena  upajjhāyā  khamāpiyamānā  na
khamanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
khamitunti   .    neva   khamanti  .  saddhivihārikā  pakkamantipi  vibbhamantipi
titthiyesupi  saṅkamanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 98-99. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=83&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=83&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=83&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=83&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=83              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=868              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=868              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :