[85] Tena kho pana samayena aññataro brāhmaṇo 1- bhikkhū
upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū na icchiṃsu pabbājetuṃ .
So bhikkhūsu pabbajjaṃ alabhamāno kiso ahosi lūkho dubbaṇṇo
@Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro
@brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ
@hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā
Uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho bhagavā
taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ
dhamanisanthatagattaṃ disvāna bhikkhū āmantesi kinnu kho so bhikkhave
brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto . eso bhante brāhmaṇo bhikkhū upasaṅkamitvā
pabbajjaṃ yāci taṃ bhikkhū na icchiṃsu pabbājetuṃ so bhikkhūsu
pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti.
{85.1} Athakho bhagavā bhikkhū āmantesi ko nu kho bhikkhave
tassa brāhmaṇassa adhikāraṃ saratīti . evaṃ vutte āyasmā
sārīputto bhagavantaṃ etadavoca ahaṃ kho bhante tassa brāhmaṇassa
adhikāraṃ sarāmīti . kiṃ pana tvaṃ sārīputta tassa brāhmaṇassa
adhikāraṃ sarasīti . idha me bhante so brāhmaṇo rājagahe piṇḍāya
carantassa ekaṃ kaṭacchubhikkhaṃ dāpesi idaṃ kho ahaṃ bhante tassa
brāhmaṇassa adhikāraṃ sarāmīti . sādhu sādhu sārīputta
kataññuno hi sārīputta sappurisā katavedino tenahi tvaṃ
sārīputta taṃ brāhmaṇaṃ pabbājehi upasampādehīti . kathāhaṃ
@Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti
@daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti
@ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.
Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti.
{85.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi yā sā bhikkhave mayā tīhi saraṇagamanehi
upasampadā anuññātā tāhaṃ 1- ajjatagge paṭikkhipāmi anujānāmi
bhikkhave ñatticatutthena kammena upasampadaṃ 2- evañca pana bhikkhave
upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{85.3} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato upasampadāpekkho 3- . yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ upasampādeyya itthannāmena upajjhāyena . esā
ñatti.
{85.4} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato upasampadāpekkho saṅgho itthannāmaṃ upasampādeti
itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa
upasampadā itthannāmena upajjhāyena so tuṇhassa yassa
nakkhamati so bhāseyya.
{85.5} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho
ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho .
Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena .
Yassāyasmato khamati itthannāmassa upasampadā itthannāmena
upajjhāyena so tuṇhassa yassa nakkhamati so
@Footnote: 1 Ma. taṃ . 2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ.
@3 upasampadāpekhotipi pāṭho.
Bhāseyya.
{85.6} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho
ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho .
Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena .
Yassāyasmato khamati itthannāmassa upasampadā itthannāmena
upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya.
{85.7} Upasampanno saṅghena itthannāmo itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[86] Tena kho pana samayena aññataro bhikkhu upasampannasamanantarā
anācāraṃ ācarati . bhikkhū evamāhaṃsu mā āvuso evarūpaṃ akāsi netaṃ
kappatīti . so evamāha nevāhaṃ āyasmante yāciṃ upasampādetha
manti kissa maṃ tumhe ayācitā upasampāditthāti . bhagavato
etamatthaṃ ārocesuṃ . na bhikkhave ayācitena upasampādetabbo
yo upasampādeyya āpatti dukkaṭassa . anujānāmi bhikkhave
yācitena upasampādetuṃ . evañca pana bhikkhave yācitabbo tena
upasampadāpekkhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīdatvā añjaliṃ
paggahetvā evamassa vacanīyo saṅghaṃ bhante upasampadaṃ yācāmi
ullumpatu maṃ bhante saṅgho anukampaṃ upādāyāti . dutiyampi
yācitabbo tatiyampi yācitabbo . byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo.
{86.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato upasampadāpekkho . itthannāmo saṅghaṃ upasampadaṃ yācati
itthannāmena upajjhāyena . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ
upasampādeyya itthannāmena upajjhāyena. Esā ñatti.
{86.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato upasampadāpekkho itthannāmo saṅghaṃ upasampadaṃ yācati
itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti
itthannāmena upajjhāyena . yassāyasmato khamati itthannāmassa
upasampadā itthannāmena upajjhāyena so tuṇhassa yassa
nakkhamati so bhāseyya.
{86.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe. upasampanno saṅghena itthannāmo itthannāmena upajjhāyena .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[87] Tena kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā 1- hoti . athakho aññatarassa brāhmaṇassa etadahosi
ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni
bhuñjitvā nīvātesu sayanesu sayanti yannūnāhaṃ samaṇesu sakyaputtiyesu
pabbajeyyanti.
{87.1} Athakho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ
yāci . taṃ bhikkhū pabbājesuṃ upasampādesuṃ .
@Footnote: 1 Yu. adhiṭṭhitā.
Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha . bhikkhū evamāhaṃsu ehidāni
āvuso piṇḍāya carissāmāti . so evamāha nāhaṃ āvuso
etaṃkāraṇā pabbajito piṇḍāya carissāmīti sace me dassatha
bhuñjissāmi no ce me dassatha vibbhamissāmīti . kiṃ pana tvaṃ
āvuso udarassa kāraṇā pabbajitoti . evamāvusoti . ye te
bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ
hi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā
pabbajissatīti . bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ
bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti.
{87.2} Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa evaṃ
svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi netaṃ moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
{87.3} Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi
bhikkhave upasampādentena cattāro nissaye ācikkhituṃ piṇḍiyālopabhojanaṃ
nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho
saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ
pāṭipadikaṃ . paṃsukūlacīvaraṃ nissāya pabbajjā tattha te yāvajīvaṃ
ussāho karaṇīyo atirekalābho khomaṃ kappāsikaṃ koseyyaṃ
kambalaṃ sāṇaṃ bhaṅgaṃ . rukkhamūlasenāsanaṃ nissāya pabbajjā
tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho
Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā . pūtimuttabhesajjaṃ
nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo
atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti.
Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 4 page 101-107.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=85&items=3&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=85&items=3
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=85&items=3&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=85&items=3&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=85
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com