ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [92]  Tena  kho  pana  samayena  bhikkhū  upajjhāyesu  pakkamantesupi
Vibbhamantesupi   kālakatesupi  pakkhasaṅkantesupi  anācariyakā  anovadiyamānā
ananusāsiyamānā      dunnivatthā      duppārutā      anākappasampannā
piṇḍāya    caranti    .   manussānaṃ   1-   bhuñjamānānaṃ   uparibhojanepi
uttiṭṭhapattaṃ   upanāmenti   uparikhādanīyepi   ...  uparisāyanīyepi  ...
Uparipānīyepi    uttiṭṭhapattaṃ    upanāmenti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjanti     bhattaggepi     uccāsaddā    mahāsaddā
viharanti   .   manussā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā     sakyaputtiyā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ   upanāmessanti  uparikhādanīyepi  ...  uparisāyanīyepi  ...
Uparipānīyepi   uttiṭṭhapattaṃ   upanāmessanti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā    mahāsaddā
viharissanti    seyyathāpi   brāhmaṇā   brāhmaṇabhojaneti   .   assosuṃ
kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū  dunnivatthā  duppārutā  anākappasampannā  ...
Viharissantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
Saccaṃ  kira  bhikkhave  bhikkhū  dunnivatthā  duppārutā  anākappasampannā ...
Viharantīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 ito pure Yu. Rā. tesaddo dissati.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
     {92.1}   anujānāmi   bhikkhave   ācariyaṃ  .  ācariyo  bhikkhave
antevāsikamhi       puttacittaṃ       upaṭṭhāpessati      antevāsiko
ācariyamhi      pitucittaṃ     upaṭṭhāpessati     evante     aññamaññaṃ
sagāravā     sappatissā    sabhāgavuttikā    1-    viharantā    imasmiṃ
dhammavinaye    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissanti   .   anujānāmi
bhikkhave   dasavassaṃ   2-   nissāya   vatthuṃ  dasavassena  nissayaṃ  dātuṃ .
Evañca   pana   bhikkhave   ācariyo  gahetabbo  .  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā
evamassa   vacanīyo   ācariyo   me  bhante  hohi  āyasmato  nissāya
vacchāmi   ācariyo   me   bhante   hohi  āyasmato  nissāya  vacchāmi
ācariyo   me  bhante  hohi  āyasmato  nissāya  vacchāmīti  .  sāhūti
vā    lahūti   vā   opāyikanti   vā   paṭirūpanti   vā   pāsādikena
samapādehīti     vā    kāyena    viññāpeti    vācāya    viññāpeti
kāyena   vācāya   viññāpeti   gahito   hoti   ācariyo  na  kāyena
viññāpeti   na   vācāya   viññāpeti  na  kāyena  vācāya  viññāpeti
na gahito hoti ācariyo.



             The Pali Tipitaka in Roman Character Volume 4 page 110-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=92&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=92&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=92&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=92&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=92              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :