Abhidhammapiṭake paṭṭhānaṃ
paṭhamo bhāgo
------
namo tassa bhagavato arahato sammāsambuddhassa.
Mātikānikkhepavāro 1-
[1] Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo
samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo
upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo
kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo
jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo
atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo.
Paccayavibhaṅgavāro 2-
[2] Hetupaccayoti hetu hetusampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayoti.
[3] Ārammaṇapaccayoti rūpāyatanaṃ cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo saddāyatanaṃ
@Footnote: 1 paccayuddesotipi . 2 paccayaniddesotipi.
Sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena
paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ ārammaṇapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ
kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena
paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ
manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo
sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
ārammaṇapaccayena paccayo yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti
cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena
paccayoti.
[4] Adhipatipaccayoti chandādhipati chandasampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo viriyādhipati
viriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena
paccayo cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo vīmaṃsādhipati vīmaṃsasampayuttakānaṃ
dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo
yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā
dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayoti.
[5] Anantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca
dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena
paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo
{5.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ anantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ
Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
{5.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ
dhammānaṃ anantarapaccayena paccayo purimā purimā akusalā dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
{5.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
abyākatānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā
abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ
anantarapaccayena paccayo
{5.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
akusalānaṃ dhammānaṃ anantarapaccayena paccayo yesaṃ yesaṃ dhammānaṃ
anantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te
dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti.
[6] Samanantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca
dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena
paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
{6.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapacyena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
{6.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena
Paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
{6.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
{6.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
{6.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ samanantarapaccayena paccayo purimā purimā kusalā dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena
paccayo
{6.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ
akusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā
akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ
samanantarapaccayena paccayo
{6.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā
abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ
samanantarapaccayena paccayo
{6.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
akusalānaṃ dhammānaṃ samanantarapaccayena paccayo
Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā
dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena
paccayoti.
[7] Sahajātapaccayoti cattāro dhammā arūpino aññamaññaṃ
sahajātapaccayena paccayo cattāro mahābhūtā aññamaññaṃ
sahajātapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ
sahajātapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ
sahajātapaccayena paccayo rūpino dhammā arūpīnaṃ dhammānaṃ kañci
kālaṃ sahajātapaccayena paccayo kañci kālaṃ nasahajātapaccayena
paccayoti.
[8] Aññamaññapaccayoti cattāro khandhā arūpino
aññamaññapaccayena paccayo cattāro mahābhūtā aññamaññapaccayena
paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti.
[9] Nissayapaccayoti cattāro khandhā arūpino aññamaññaṃ
nissayapaccayena paccayo cattāro mahābhūtā aññamaññaṃ
nissayapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ
nissayapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo mahābhūtā upādārūpānaṃ nissayapaccayena
paccayo cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca
Dhammānaṃ nissayapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo ghānāyatanaṃ
ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena
paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ nissayapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo yaṃ rūpaṃ nissāya
manodhātu ca manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca
manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena
paccayoti.
[10] Upanissayapaccayoti purimā purimā kusalā dhammā pacchimānaṃ
pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo purimā
purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci
upanissayapaccayena paccayo
{10.1} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ
abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā
akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ
upanissayapaccayena paccayo
{10.2} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ
kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo purimā
purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ
upanissayapaccayena paccayo purimā purimā abyākatā dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena
Paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
akusalānaṃ dhammānaṃ upanissayapaccayena paccayo puggalopi
upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti.
[11] Purejātapaccayoti cakkhāyatanaṃ cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo sotāyatanaṃ
sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena
paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ purejātapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo
kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
purejātapaccayena paccayo
{11.1} rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ purejātapaccayena paccayo saddāyatanaṃ sotaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo gandhāyatanaṃ
ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena
paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca
dhammānaṃ purejātapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca
Manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca
dhammānaṃ purejātapaccayena paccayo manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ kañci kālaṃ purejātapaccayena paccayo
kañci kālaṃ napurejātapaccayena paccayoti.
[12] Pacchājātapaccayoti pacchājātā cittacetasikā dhammā
purejātassa imassa kāyassa pacchājātapaccayena paccayoti.
[13] Āsevanapaccayoti purimā purimā kusalā dhammā pacchimānaṃ
pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo purimā
purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ
āsevanapaccayena paccayo purimā purimā kiriyābyākatā dhammā
pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena
paccayoti.
[14] Kammapaccayoti kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ
kaṭattā ca rūpānaṃ kammapaccayena paccayo cetanāsampayuttakānaṃ
dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti.
[15] Vipākapaccayoti vipākā cattāro khandhā arūpino
aññamaññaṃ vipākapaccayena paccayoti.
[16] Āhārapaccayoti kabaḷiṅkāro āhāro imassa kāyassa
āhārapaccayena paccayo arūpino āhārā sampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayoti.
[17] Indriyapaccayoti cakkhundriyaṃ cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo sotindriyaṃ
sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena
paccayo ghānindriyaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ indriyapaccayena paccayo jivhindriyaṃ jivhāviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo kāyindriyaṃ
kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena
paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo
arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ
indriyapaccayena paccayoti.
[18] Jhānapaccayoti jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayoti.
[19] Maggapaccayoti maggaṅgāni maggasampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayoti.
[20] Sampayuttapaccayoti cattāro khandhā arūpino
aññamaññaṃ sampayuttapaccayena paccayoti.
[21] Vippayuttapaccayoti rūpino dhammā arūpīnaṃ dhammānaṃ
vippayuttapaccayena paccayo arūpino dhammā rūpīnaṃ dhammānaṃ
vippayuttapaccayena paccayoti.
[22] Atthipaccayoti cattāro khandhā arūpino aññamaññaṃ
Atthipaccayena paccayo cattāro mahābhūtā aññamaññaṃ atthipaccayena
paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthipaccayena
paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena
paccayo mahābhūtā upādārūpānaṃ atthipaccayena paccayo
{22.1} cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ atthipaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo ghānāyatanaṃ
ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena
paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ atthipaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo
{22.2} rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ atthipaccayena paccayo saddāyatanaṃ sotaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo gandhāyatanaṃ
ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena
paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
atthipaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca
dhammānaṃ atthipaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca
Manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā
ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti.
[23] Natthipaccayoti samanantaraniruddhā cittacetasikā dhammā
paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti.
[24] Vigatapaccayoti samanantaravigatā cittacetasikā dhammā
paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti.
[25] Avigatapaccayoti cattāro khandhā arūpino aññamaññaṃ
avigatapaccayena paccayo cattāro mahābhūtā aññamaññaṃ avigatapaccayena
paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo
cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo
mahābhūtā upādārūpānaṃ avigatapaccayena paccayo cakkhāyatanaṃ
cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena
paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo jivhāyatanaṃ
jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena
paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayo rūpāyatanaṃ cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ avigatapaccayena
Paccayo saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo rasāyatanaṃ
jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena
paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ
avigatapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca
vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayoti.
Paccayavibhaṅgavāro niṭṭhito.
------------
Anulomatikapaṭṭhānaṃ
kusalattikaṃ
-------
paṭiccavāro
[26] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya
hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjeyya hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalaṃ
dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ
hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca
dhammā uppajjeyyuṃ hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
[27] Siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya
hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjeyya hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā akusalaṃ
dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ
Hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca
dhammā uppajjeyyuṃ hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
[28] Siyā abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya
hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca kusalo dhammo
uppajjeyya hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca akusalo
dhammo uppajjeyya hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca
kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā .
Siyā abyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā
uppajjeyyuṃ hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca kusalo
ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . siyā abyākataṃ
dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā
uppajjeyyuṃ hetupaccayā.
[29] Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo
dhammo uppajjeyya hetupaccayā . siyā kusalañca abyākatañca
dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā
kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya
hetupaccayā . siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca
@Footnote: 1 uddesavārotipi pucchāvārotipi paṇṇattivārotipi.
Abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā
uppajjeyyuṃ hetupaccayā . siyā kusalañca abyākatañca dhammaṃ
paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā .
Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
[30] Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo
dhammo uppajjeyya hetupaccayā . siyā akusalañca abyākatañca
dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā
akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya
hetupaccayā . siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo
ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā
akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca
dhammā uppajjeyyuṃ hetupaccayā . siyā akusalañca abyākatañca
dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā.
Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo
ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
[31] Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo dhammo
uppajjeyya hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca
akusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca
dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā
Kusalañca akusalañca dhammaṃ paṭicca kusalo ca abyākato ca
dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca
dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ
hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca kusalo
ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca
akusalañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā
uppajjeyyuṃ hetupaccayā.
[32] Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca
kusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca
abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya
hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca
abyākato dhammo uppajjeyya hetupaccayā . siyā kusalañca
akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā
uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca abyākatañca
dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ
hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ
paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā .
Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca
akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
[33] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
Ārammaṇapaccayā . yathā hetupaccayo vitthārito evaṃ ārammaṇapaccayopi
vitthāretabbo vācanāmaggena.
[34] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
adhipatipaccayā . anantarapaccayā samanantarapaccayā sahajātapaccayā
aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā
pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā
āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā.
[35] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
avigatapaccayā . siyā akusalaṃ dhammaṃ paṭicca . abyākataṃ dhammaṃ
paṭicca . kusalañca abyākatañca dhammaṃ paṭicca . akusalañca
abyākatañca dhammaṃ paṭicca . kusalañca akusalañca dhammaṃ paṭicca .
Kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo
uppajjeyya akusalo dhammo uppajjeyya abyākato dhammo
uppajjeyya kusalo ca abyākato ca dhammā uppajjeyyuṃ akusalo
ca abyākato ca dhammā uppajjeyyuṃ kusalo ca akusalo ca akusalo ca
dhammā uppajjeyyuṃ kusalo ca akusalo ca abyākato ca dhammā
uppajjeyyuṃ avigatapaccayā . yathā hetupaccayo vitthārito evaṃ
avigatapaccayopi vitthāretabbo vācanāmaggena.
Ekamūlakaṃ niṭṭhitaṃ.
[36] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā ārammaṇapaccayā .pe. siyā kusalañca akusalañca
abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca
dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.
[37] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā adhipatipaccayā .pe. hetupaccayā anantarapaccayā .
Hetupaccayā samanantarapaccayā .pe. Hetupaccayā avigatapaccayā.
Dumūlakaṃ.
[38] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā ārammaṇapaccayā adhipatipaccayā . hetupaccayā
ārammaṇapaccayā anantarapaccayā .pe. hetupaccayā ārammaṇapaccayā
avigatapaccayā.
Timūlakaṃ.
[39] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā .pe.
Hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.
Catumūlakaṃ.
[40] Pañcamūlakādikā saṅkhittā . ekamūlakaṃ dumūlakaṃ timūlakaṃ
catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
Hetumūlakaṃ niṭṭhitaṃ.
[41] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
ārammaṇapaccayā hetupaccayā . ārammaṇapaccayā adhipatipaccayā
.pe. ārammaṇapaccayā avigatapaccayā . siyā kusalaṃ dhammaṃ
paṭicca kusalo dhammo uppajjeyya adhipatipaccayā anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā .. .
Avigatapaccayā hetupaccayā . avigatapaccayā ārammaṇapaccayā .
Avigatapaccayā adhipatipaccayā. Avigatapaccayā vigatapaccayā.
[42] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
avigatapaccayā hetupaccayā ārammaṇapaccayā . avigatapaccayā
hetupaccayā adhipatipaccayā . avigatapaccayā hetupaccayā
anantarapaccayā. Avigatapaccayā hetupaccayā vigatapaccayā.
[43] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā .
Avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā .. .
Vigatapaccayā.
[44] Ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ
pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca
tikattikañceva dukaddukañca cha anulomamhi nayā sugambhirā.
[45] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
Nahetupaccayā . yathā anulome hetupaccayo vitthārito evaṃ
paccanīyepi nahetupaccayo vitthāretabbo.
[46] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
naārammaṇapaccayā . naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā
nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā
naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā
nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā noatthipaccayā nonatthipaccayā novigatapaccayā
noavigatapaccayā.
[47] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
nahetupaccayā naārammaṇapaccayā . yathā anulome ekekassa
padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ yāva tevīsatimūlakaṃ
evaṃ paccanīyepi vitthāretabbaṃ.
Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca
tikattikañceva dukaddukañca cha paccanīyamhi nayā sugambhirā.
[48] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā naārammaṇapaccayā . siyā kusalaṃ dhammaṃ paṭicca
akusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā .
Yathā anulome hetupaccayo vitthārito evaṃ anulomapaccanīyepi
Padaṃ vitthāretabbaṃ.
[49] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā naadhipatipaccayā . hetupaccayā naanantarapaccayā .pe.
Hetupaccayā noavigatapaccayā.
[50] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayā ārammaṇapaccayā naadhipatipaccayā . hetupaccayā
ārammaṇapaccayā naanantarapaccayā .pe. hetupaccayā ārammaṇapaccayā
noavigatapaccayā . hetupaccayā ārammaṇapaccayā adhipatipaccayā
naanantarapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā
noavigatapaccayā . hetupaccayā ārammaṇapaccayā adhipatipaccayā
anantarapaccayā nasamanantarapaccayā hetupaccayā ārammaṇapaccayā
adhipatipaccayā anantarapaccayā noavigatapaccayā . hetupaccayā
ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā ..
Sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā
purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā
vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā
maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā
natthipaccayā vigatapaccayā .. Noavigatapaccayā.
[51] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
ārammaṇapaccayā adhipatipaccayā anantarapaccayā .pe. avigatapaccayā
Nahetupaccayā . avigatapaccayā naārammaṇapaccayā .pe.
Avigatapaccayā novigatapaccayā . avigatapaccayā hetupaccayā
naārammaṇapaccayā avigatapaccayā hetupaccayā novigatapaccayā .
Avigatapaccayā hetupaccayā ārammaṇapaccayā naadhipatipaccayā
avigatapaccayā hetupaccayā ārammaṇapaccayā novigatapaccayā .
Avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā
samanantarapaccayā sahajātapaccayā .pe. .. Novigatapaccayā.
Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca
tikattikañceva dukaddukañca cha anulomapaccanīyamhi nayā sugambhirā.
[52] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
nahetupaccayā ārammaṇapaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo
dhammo uppajjeyya nahetupaccayā adhipatipaccayā .pe.
Nahetupaccayā avigatapaccayā.
[53] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
nahetupaccayā naārammaṇapaccayā adhipatipaccayā .pe.
Nahetupaccayā naārammaṇapaccayā avigatapaccayā . nahetupaccayā
naārammaṇapaccayā naadhipatipaccayā .. naanantarapaccayā nasamanantarapaccayā
.pe. noatthipaccayā nonatthipaccayā novigatapaccayā
.. Avigatapaccayā.
[54] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
Naārammaṇapaccayā hetupaccayā.
[55] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
naārammaṇapaccayā adhipatipaccayā .pe. naārammaṇapaccayā
avigatapaccayā .pe. noavigatapaccayā hetupaccayā . noavigatapaccayā
ārammaṇapaccayā .pe. noavigatapaccayā vigatapaccayā .
Noavigatapaccayā nahetupaccayā ārammaṇapaccayā noavigatapaccayā
nahetupaccayā vigatapaccayā . noavigatapaccayā nahetupaccayā
naārammaṇapaccayā .. naadhipatipaccayā .pe. noatthipaccayā
nonatthipaccayā .. Vigatapaccayā.
Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca
tikattikañceva dukaddukañca cha paccanīyānulomamhi nayā sugambhirā.
Paṇṇattivāro 1- niṭṭhito.
[56] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca
eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ dhammaṃ
paṭicca abyākato dhammo uppajjati hetupaccayā kusale khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo ca
abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca
@Footnote: 1 paṭiccavārassa uddeso.
Eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve
khandhā cittasamuṭṭhānañca rūpaṃ.
{56.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā
akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
{56.2} Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā
akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo
ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ.
{56.3} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve
khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ
paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
Upādārūpaṃ.
{56.4} Kusalañca abyākatañca dhammaṃ paṭicca abyākato
dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca
abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[57] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
{57.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā
akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
{57.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
ārammaṇapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve
khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ
paṭicca khandhā.
[58] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati adhipatipaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā . kusalaṃ
Dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā kusale
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo
ca abyākato ca dhammā uppajjanti adhipatipaccayā kusalaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe
paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
{58.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā
akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho
dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati adhipatipaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti
adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.
{58.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
adhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko
khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca
Dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ .
Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati
adhipatipaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo
uppajjati adhipatipaccayā akusale khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
[59] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
anantarapaccayā samanantarapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā. Anantaraṃpi samanantaraṃpi ārammaṇapaccayasadisaṃ.
[60] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ
dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā kusale
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ kusalaṃ dhammaṃ paṭicca kusalo
ca abyākato ca dhammā uppajjanti sahajātapaccayā kusalaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe
paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
{60.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati
sahajātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe
Paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati sahajātapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā
uppajjanti sahajātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ.
{60.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
sahajātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve
khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ
paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ekaṃ
mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ
mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca
upādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo
Mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca
ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
{60.4} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo
uppajjati sahajātapaccayā kusale khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca
abyākato dhammo uppajjati sahajātapaccayā akusale khandhe ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[61] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
aññamaññapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ
dhammaṃ paṭicca akusalo dhammo uppajjati aññamaññapaccayā
akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca
eko khandho dve khandhe paṭicca dve khandhā . abyākataṃ
dhammaṃ paṭicca abyākato dhammo uppajjati aññamaññapaccayā
vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
Tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve
khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā vatthu ca tayo khandhe paṭicca eko khandho vatthu ca
dve khandhe paṭicca dve khandhā vatthu ca khandhe paṭicca vatthu
vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve
mahābhūtā . bāhiraṃ . āhārasamuṭṭhānaṃ . utusamuṭṭhānaṃ .
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā.
[62] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
nissayapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . nissayapaccayaṃ
sahajātapaccayasadisaṃ.
[63] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
upanissayapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . upanissayapaccayaṃ
ārammaṇapaccayasadisaṃ.
[64] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
purejātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ
purejātapaccayā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati
purejātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
Khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā
vatthuṃ purejātapaccayā . abyākataṃ dhammaṃ paṭicca abyākato
dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā.
[65] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āsevanapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho
dve khandhe paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca akusalo dhammo
uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā .
Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āsevanapaccayā
kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca
eko khandho dve khandhe paṭicca dve khandhā.
[66] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati kammapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca tīṇi. Abyākataṃ
dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā vipākābyākataṃ
kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ
Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca
abyākato dhammo uppajjati kammapaccayā kusale khandhe ca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca
dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[67] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
vipākapaccayā vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho
kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca
rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ
dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
[68] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
āhārapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ
paṭicca akusalo dhammo uppajjati āhārapaccayā akusalaṃ ekaṃ
Khandhaṃ paṭicca tīṇi . abyākataṃ dhammaṃ paṭicca abyākato
dhammo uppajjati āhārapaccayā vipākābyākataṃ kiriyābyākataṃ
ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca
upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca . akusalañca
abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā
akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[69] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
indriyapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca
tīṇi . abyākataṃ dhammaṃ paṭicca .pe. asaññasattānaṃ ekaṃ
mahābhūtaṃ paṭicca. Indriyapaccayaṃ kammapaccayasadisaṃ.
[70] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati jhānapaccayā
.. Maggapaccayā. Jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ.
[71] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sampayuttapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca. Sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ.
[72] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati vippayuttapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
Paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ
vippayuttapaccayā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
vippayuttapaccayā . kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
khandhe vippayuttapaccayā . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato
ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko
khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā.
{72.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati
vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ
vippayuttapaccayā . akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati vippayuttapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā . akusalaṃ dhammaṃ paṭicca akusalo ca
abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca
eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā . abyākataṃ dhammaṃ paṭicca abyākato
Dhammo uppajjati vippayuttapaccayā vipākābyākataṃ kiriyābyākataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo
khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ
vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā
paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ
dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhā vatthuṃ
vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā khandhe
paṭicca vatthu vatthuṃ paṭicca khandhā khandhā vatthuṃ vippayuttapaccayā
vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ paṭicca
tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve
mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā.
{72.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato
dhammo uppajjati vippayuttapaccayā kusale khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalañca
abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā
akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe
vippayuttapaccayā.
[73] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati atthipaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . saṅkhittaṃ . atthipaccayaṃ
sahajātapaccayasadisaṃ.
[74] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati natthipaccayā
.. Vigatapaccayā. Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ.
[75] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati avigatapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Avigatapaccayaṃ sahajātapaccayasadisaṃ.
Ime tevīsati paccayā sajjhāyantena vitthāretabbā.
[76] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava anantare
tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye
nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava
vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava
sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate
tīṇi avigate nava.
[77] Hetupaccayā ārammaṇe tīṇi .. adhipatiyā nava anantare
tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye
nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava
vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava
Sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate
tīṇi avigate nava.
[78] Hetupaccayā ārammaṇapaccayā adhipatiyā tīṇi .. Anantare
tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye
tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme tīṇi
vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā
tīṇi vigate tīṇi avigate tīṇi.
[79] Hetupaccayā ārammaṇapaccayā adhipatipaccayā .. Anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā purejātapaccayā āsevanapaccayā kamme
tīṇi .. āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi
sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi
vigate tīṇi avigate tīṇi.
[80] Hetupaccayā ārammaṇapaccayā .pe. āsevanapaccayā
kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā
sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā
vigatapaccayā avigate tīṇi.
[81] Hetupaccayā ārammaṇapaccayā .pe. purejātapaccayā
kammapaccayā vipākapaccayā āhāre ekaṃ .. indriye ekaṃ jhāne
Ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ
natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[82] Hetupaccayā ārammaṇapaccayā .pe. purejātapaccayā
kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā
jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigate ekaṃ.
Hetumūlakagaṇanā niṭṭhitā.
Ārammaṇe ṭhitena sabbattha tīṇiyeva pañhā.
[83] Ārammaṇapaccayā hetuyā tīṇi .. adhipatiyā tīṇi .pe.
Avigate tīṇi . adhipatipaccayā hetuyā nava .. ārammaṇe tīṇi
.pe. avigate nava . anantarapaccayā samanantarapaccayā hetuyā
tīṇi .pe. avigate tīṇi . sahajātapaccayā hetuyā nava .pe.
Aññamaññapaccayā hetuyā tīṇi . nissayapaccayā hetuyā nava .
Upanissayapaccayā hetuyā tīṇi. Purejātapaccayā hetuyā tīṇi.
[84] Āsevanapaccayā hetuyā tīṇi .. ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi
kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā
tīṇi vigate tīṇi avigate tīṇi . asevanamūlake vipākaṃ natthi .
Kammapaccayā hetuyā nava.
[85] Vipākapaccayā hetuyā ekaṃ .. Ārammaṇe ekaṃ adhipatiyā
ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe
ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte
ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ
avigate ekaṃ . vipākamūlake āsevanaṃ natthi . āhārapaccayā
hetuyā nava . indriyapaccayā hetuyā nava . jhānapaccayā hetuyā
nava . maggapaccayā hetuyā nava . sampayuttapaccayā hetuyā tīṇi.
Vippayuttapaccayā hetuyā nava . atthipaccayā hetuyā nava .
Natthipaccayā hetuyā tīṇi. Vigatapaccayā hetuyā tīṇi.
[86] Avigatapaccayā hetuyā nava .. ārammaṇe tīṇi adhipatiyā
nava natthiyā tīṇi .. Avigate tīṇi.
Ekekaṃ paccayaṃ mūlaṃ kātūna sajjhāyamaggena gaṇetabbāti.
Anulomaṃ niṭṭhitaṃ.
[87] Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā
vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho . abyākataṃ dhammaṃ paṭicca abyākato dhammo
uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
Rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ
khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca
eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā
kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca
ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ..
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ
dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ
upādārūpaṃ.
[88] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naārammaṇapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā
akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ
dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā
vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ khandhe
Paṭicca vatthu ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo
mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ
mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ
mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ . kusalañca abyākatañca dhammaṃ
paṭicca abyākato dhammo uppajjati naārammaṇapaccayā kusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca
abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati
naārammaṇapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ.
[89] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naadhipatipaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ
dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā kusale
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo
ca abyākato ca dhammā uppajjanti naadhipatipaccayā kusalaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe
paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
Dve khandhā cittasamuṭṭhānañca rūpaṃ.
{89.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati
naadhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ
paṭicca abyākato dhammo uppajjati naadhipatipaccayā akusale khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato
ca dhammā uppajjanti naadhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko
khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ.
{89.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naadhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve
khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ
paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve
mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ
upādārūpaṃ.
{89.3} Kusalañca abyākatañca dhammaṃ paṭicca abyākato
dhammo uppajjati naadhipatipaccayā kusale khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ
paṭicca abyākato dhammo uppajjati naadhipatipaccayā akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[90] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naanantarapaccayā ... nasamanantarapaccayā kusale khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ . naanantarapaccayampi nasamanantarapaccayampi
naārammaṇapaccayasadisaṃ.
[91] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naaññamaññapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā
akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
{91.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo
uppajjati naaññamaññapaccayā vipākābyākate
kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
vipākābyākate khandhe paṭicca kaṭattārūpaṃ mahābhūte paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhire mahābhūte
Paṭicca upādārūpaṃ āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṃ
utusamuṭṭhāne mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
{91.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo
uppajjati naaññamaññapaccayā kusale khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato
dhammo uppajjati naaññamaññapaccayā akusale khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[92] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naupanissayapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Naupanissayapaccayaṃ naārammaṇapaccayasadisaṃ.
[93] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
napurejātapaccayā arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā .
Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā
kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca
akusalo dhammo uppajjati napurejātapaccayā arūpe akusalaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe
paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati napurejātapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ
Rūpaṃ.
{93.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
napurejātapaccayā arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ
paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca
dve khandhā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve
khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ
paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte
paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ..
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ
dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ.
{93.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato
dhammo uppajjati napurejātapaccayā kusale khandhe ca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ
paṭicca abyākato dhammo uppajjati napurejātapaccayā akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[94] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napacchājātapaccayā
Kusalaṃ ekaṃ khandhaṃ paṭicca .pe.
[95] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naāsevanapaccayā
kusalaṃ ekaṃ khandhaṃ paṭicca . napacchājātapaccayampi naāsevanapaccayampi
naadhipatipaccayasadisaṃ.
[96] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nakammapaccayā
kusale khandhe paṭicca kusalā cetanā . akusalaṃ dhammaṃ paṭicca akusalo
dhammo uppajjati nakammapaccayā akusale khandhe paṭicca akusalā
cetanā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
nakammapaccayā kiriyābyākate khandhe paṭicca kiriyābyākatā cetanā
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca
tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ.
[97] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati
navipākapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ
paṭicca akusalo dhammo uppajjati navipākapaccayā. Tīṇi.
{97.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
Rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca
cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ..
Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
{97.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo
uppajjati navipākapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo
uppajjati navipākapaccayā akusale khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
[98] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naāhārapaccayā bāhiraṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ
mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ.
[99] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ
mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca
upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ.
[100] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca
Dve khandhā bāhiraṃ āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
[101] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati
namaggapaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca
eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve
khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe
paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve
khandhā kaṭattā ca rūpaṃ khandhā paṭicca vatthu vatthuṃ paṭicca khandhe
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca
ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe.
Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
[102] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
nasampayuttapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Naārammaṇapaccayasadisaṃ.
[103] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā
Arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā .
Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navippayuttapaccayā
arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
paṭicca eko khandho dve khandhe paṭicca dve khandhā . abyākataṃ
dhammaṃ paṭicca abyākato dhammo uppajjati navippayuttapaccayā
arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve
khandhā bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
[104] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati
nonatthipaccayā ... novigatapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ. Naārammaṇapaccayasadisaṃ.
[105] Nahetuyā dve naārammaṇe pañca naadhipatiyā nava
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
[106] Nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve
naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme
ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā
ekaṃ novigate ekaṃ.
[107] Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ
naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[108] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā ...
Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā
nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā
nonatthipaccayā ... Novigate ekaṃ.
Nahetumūlakaṃ niṭṭhitaṃ.
[109] Naārammaṇapaccayā nahetuyā ekaṃ ... naadhipatiyā pañca
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane
pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
pañca navippayutte ekaṃ nonatthiyā pañca novigate pañca.
[110] Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā
naanantare ekaṃ ... Nonatthiyā ekaṃ novigate ekaṃ.
[111] Naadhipatipaccayā nahetuyā dve ... naārammaṇe pañca
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte nava naāsevane
nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[112] Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ
... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ
naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane
dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte dve nonatthiyā ekaṃ novigate ekaṃ.
[113] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā
naanantare ekaṃ (sabbattha ekaṃ) ... navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[114] Naanantarapaccayā ... nasamanantarapaccayā ...
Naaññamaññapaccayā ... Naupanissayapaccayā .... Naārammaṇapaccayasadisaṃ.
[115] Napurejātapaccayā nahetuyā dve ... Naārammaṇe pañca
naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napacchājāte satta naāsevane
satta nakamme tīṇi navipāke satta naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[116] Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napacchājāte dve naāsevane
dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
dve nonatthiyā ekaṃ novigate ekaṃ.
[117] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) nonatthiyā
ekaṃ novigate ekaṃ.
[118] Napacchājātapaccayā ... naāsevanapaccayā nahetuyā dve
... naārammaṇe pañca naadhipatiyā nava naanantare pañca
nasamanantare pañca naaññamaññe pañca naupanissaye pañca
napurejāte satta napacchājāte nava nakamme tīṇi navipāke
nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge
ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
[119] Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte
dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
dve nonatthiyā ekaṃ novigate ekaṃ.
[120] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) ... Nonatthiyā
ekaṃ novigate ekaṃ.
[121] Nakammapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ
naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi navipāke tīṇi naāhāre ekaṃ naindriye
Ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
tīṇi nonatthiyā ekaṃ novigate ekaṃ.
[122] Nakammapaccayā nahetupaccayā naārammaṇe ekaṃ
... Naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ.
[123] Navipākapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte
nava naāsevane nava nakamme tīṇi naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[124] Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve
naāsevane dve nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve
nonatthiyā ekaṃ novigate ekaṃ.
[125] Navipākapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ.
[126] Naāhārapaccayā ... naindriyapaccayā ... Najhānapaccayā
... namaggapaccayā nahetuyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ
Novigate ekaṃ.
[127] Nasampayuttapaccayā nahetuyā ekaṃ ... naārammaṇe
pañca. Naārammaṇapaccayasadisaṃ. ... Novigate pañca.
[128] Navippayuttapaccayā nahetuyā dve ... Naārammaṇe ekaṃ
naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[129] Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte
dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[130] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) ... Nonatthiyā
ekaṃ novigate ekaṃ.
[131] Nonatthipaccayā novigatapaccayā nahetuyā ekaṃ
... naārammaṇe pañca naadhipatiyā pañca naanantare pañca nasamanantare
Pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca
napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke
pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge
ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca.
[132] Novigatapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā ekaṃ (sabbattha ekaṃ) ... navippayutte ekaṃ
nonatthiyā ekaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[133] Hetupaccayā naārammaṇe pañca ... naadhipatiyā nava
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte nava naāsevane
nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[134] Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi
... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi navippayutte tīṇi.
[135] Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte
tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi.
[136] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā
Samanantarapaccayā sahajātapaccayā aññamaññapaccayā
nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi
... Naāsevane tīṇi nakamme tīṇi navipāke tīṇi.
[137] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
napacchājāte tīṇi ... Nakamme tīṇi navipāke tīṇi.
[138] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā
maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā
vigatapaccayā avigatapaccayā napacchājāte tīṇi ... Navipāke tīṇi.
[139] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā
vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
[140] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā
vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā
maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā
vigatapaccayā avigatapaccayā napacchājāte ekaṃ
... Naāsevane ekaṃ.
[141] Ārammaṇapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
[142] Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi
... Napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi . ārammaṇamūlakaṃ yathā hetumūlakaṃ
evaṃ vitthāretabbaṃ.
[143] Adhipatipaccayā naārammaṇe pañca ... naanantare pañca
nasamanantare pañca naaññamaññe pañca naupanissaye pañca
napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi
navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā
pañca novigate pañca.
[144] Adhipatipaccayā hetupaccayā ārammaṇapaccayā napurejāte
tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi . anantarapaccayā samanantarapaccayā
yathā ārammaṇapaccayā evaṃ vitthāretabbā.
[145] Sahajātapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[146] Sahajātapaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
Pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[147] Sahajātapaccayā hetupaccayā ārammaṇapaccayā
naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā
hetumūlakaṃ.
[148] Aññamaññapaccayā nahetuyā dve ... naārammaṇe ekaṃ
naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naupanissaye
ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme tīṇi navipāke tīṇi naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte tīṇi
nonatthiyā ekaṃ novigate ekaṃ.
[149] Aññamaññapaccayā hetupaccayā naārammaṇe ekaṃ
... naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naupanissaye
ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme tīṇi navipāke tīṇi nasampayutte ekaṃ navippayutte tīṇi
nonatthiyā ekaṃ novigate ekaṃ.
[150] Aññamaññapaccayā hetupaccayā ārammaṇapaccayā
naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
Nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ.
[151] Nissayapaccayā nahetuyā dve ... naārammaṇe pañca.
Nissayapaccayā ... yathā sahajātamūlakaṃ . upanissayapaccayā ... yathā
ārammaṇamūlakaṃ.
[152] Purejātapaccayā nahetuyā dve ... naadhipatiyā tīṇi
... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne ekaṃ namagge ekaṃ.
[153] Purejātapaccayā hetupaccayā naadhipatiyā tīṇi
... pacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi. Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.
[154] Āsevanapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi
namagge ekaṃ navippayutte tīṇi.
[155] Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi ... Napurejāte
tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi
navippayutte tīṇi. Yathā hetumūlakaṃ.
[156] Kammapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava navipāke nava naāhāre ekaṃ naindriye ekaṃ
Najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[157] Kammapaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava navipāke nava nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[158] Kammapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā
tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane
tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ.
[159] Vipākapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ
naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[160] Vipākapaccayā hetupaccayā naārammaṇe ekaṃ ... Adhipatiyā
ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ
naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[161] Vipākapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā
ekaṃ ... napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ
navippayutte ekaṃ.
[162] Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā
napurejāte ekaṃ ... napacchājāte ekaṃ naāsevane ekaṃ
navippayutte ekaṃ.
[163] Vipākapaccayā hetupaccayā ārammaṇapaccayā
adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā
aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā
kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā
sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā
vigatapaccayā avigatapaccayā napacchājāte ekaṃ
... Naāsevane ekaṃ.
[164] Āhārapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte
nava naāsevane nava nakamme tīṇi navipāke nava naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[165] Āhārapaccayā hetupaccayā naārammaṇe pañca
... Naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[166] Āhārapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā
tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ
evaṃ vitthāretabbaṃ.
[167] Indriyapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[168] Indriyapaccayā hetupaccayā naārammaṇe pañca ...
Naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[169] Indriyapaccayā hetupaccayā ārammaṇapaccayā
Naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ
evaṃ vitthāretabbaṃ.
[170] Jhānapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ
nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
[171] Jhānapaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[172] Jhānapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā
tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ
evaṃ vitthāretabbaṃ.
[173] Maggapaccayā nahetuyā ekaṃ ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
Pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[174] Maggapaccayā hetupaccayā naārammaṇe pañca ... Naadhipatiyā
nava naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte nava naāsevane
nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[175] Maggapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā
tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ evaṃ
vitthāretabbaṃ.
[176] Sampayuttapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
[177] Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi
... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ.
[178] Vippayuttapaccayā nahetuyā dve ... Naārammaṇe pañca
naadhipatiyā nava anantare pañca nasamanantare pañca naaññamaññe
Pañca naupanissaye pañca napurejāte pañca napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ
namagge ekaṃ nasampayutte pañca nonatthiyā pañca novigate pañca.
[179] Vippayuttapaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte pañca napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
nonatthiyā pañca novigate pañca.
[180] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
naadhipatiyā tīṇi ... napurejāte ekaṃ napacchājāte tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi.
[181] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
adhipatipaccayā napacchājāte tīṇi ... naāsevane tīṇi nakamme tīṇi
navipāke tīṇi.
[182] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā
aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā
napacchājāte tīṇi ... naāsevane tīṇi nakamme tīṇi navipāke
tīṇi.
[183] Vippayuttapaccayā hetupaccayā purejātapaccayā āsevanapaccayā
Kammapaccayā āhārapaccayā avigatapaccayā napacchājāte
tīṇi ... Navipāke tīṇi.
[184] Vippayuttapaccayā hetupaccayā purejātapaccayā kammapaccayā
vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
[185] Vippayuttapaccayā hetupaccayā purejātapaccayā kammapaccayā
vipākapaccayā āhārapaccayā avigatapaccayā napacchājāte
ekaṃ ... Naāsevane ekaṃ.
[186] Atthipaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[187] Atthipaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[188] Atthipaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā
tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
Nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ
evaṃ vitthāretabbaṃ.
[189] Natthipaccayā ... vigatapaccayā nahetuyā dve ...
Naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi
nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte
tīṇi. Yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
[190] Avigatapaccayā nahetuyā dve ... naārammaṇe pañca
naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[191] Avigatapaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca . yathā
hetumūlakaṃ evaṃ vitthāretabbaṃ.
Anulomapaccanīyagaṇanā niṭṭhitā.
[192] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare
dve sahajāte dve aññamaññe dve nissaye dve upanissaye
dve purejāte dve āsevane dve kamme dve vipāke ekaṃ
āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte
dve vippayutte dve atthiyā dve natthiyā dve vigate dve
avigate dve.
[193] Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ...
Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
avigate ekaṃ.
[194] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte
ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ
indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate
ekaṃ (sabbattha ekaṃ).
[195] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā .
Yāvāsevanā sabbaṃ sadisaṃ . nakamme gaṇite pañca
pañhā honti . ... nakammapaccayā sahajāte ekaṃ ... Nissaye ekaṃ
Āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ.
[196] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā
nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ
... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ.
[197] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā
nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā
nonatthipaccayā novigatapaccayā sahajāte ekaṃ ... nissaye ekaṃ
atthiyā ekaṃ avigate ekaṃ.
[198] Naārammaṇapaccayā hetuyā pañca ... adhipatiyā pañca
sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca
vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca
magge pañca vippayutte pañca atthiyā pañca avigate pañca.
[199] Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ ...
Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
Avigate ekaṃ. Yathā nahetumūlakaṃ.
[200] Naadhipatipaccayā hetuyā nava ... Ārammaṇe tīṇi anantare
tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye
nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava
vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava
sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi
vigate tīṇi avigate nava.
[201] Naadhipatipaccayā nahetupaccayā ārammaṇe dve ... Anantare
dve samanantare dve sahajāte dve aññamaññe dve nissaye
dve upanissaye dve purejāte dve āsevane dve kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne dve magge
ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā
dve vigate dve avigate dve.
[202] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte
ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke
ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[203] Naanantarapaccayā ... nasamanantarapaccayā ...
Naaññamaññapaccayā ... naupanissayapaccayā hetuyā pañca ... Adhipatiyā
pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca
Vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca
magge pañca vippayutte pañca atthiyā pañca avigate pañca.
[204] Naupanissayapaccayā nahetupaccayā sahajāte ekaṃ ...
Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
avigate ekaṃ. Saṅkhittaṃ.
[205] Napurejātapaccayā hetuyā satta ... ārammaṇe tīṇi
adhipatiyā satta anantare tīṇi samanantare tīṇi sahajāte satta
aññamaññe tīṇi nissaye satta upanissaye tīṇi āsevane tīṇi
kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne
satta magge satta sampayutte tīṇi vippayutte pañca atthiyā
satta natthiyā tīṇi vigate tīṇi avigate satta.
[206] Napurejātapaccayā nahetupaccayā ārammaṇe dve
... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne dve magge
ekaṃ sampayutte dve vippayutte ekaṃ atthiyā dve natthiyā dve
vigate dve avigate dve.
[207] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte
ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke
Ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[208] Napacchājātapaccayā hetuyā nava ... ārammaṇe tīṇi
adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava
aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi
āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye
nava jhāne nava magge nava sampayutte tīṇi vippayutte nava
atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
[209] Napacchājātapaccayā nahetupaccayā ārammaṇe dve
... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve purejāte dve āsevane dve
kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne
dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve
natthiyā dve vigate dve avigate dve
[210] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ
vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte
ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[211] Naāsevanapaccayā hetuyā nava ... ārammaṇe tīṇi
adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava
Aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi kamme
nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge
nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi
vigate tīṇi avigate nava.
[212] Naāsevanapaccayā nahetupaccayā ārammaṇe dve
... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve purejāte dve kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne dve magge
ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā
dve vigate dve avigate dve.
[213] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ
vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte
ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[214] Nakammapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi
āsevane tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā
tīṇi vigate tīṇi avigate tīṇi.
[215] Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare
ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye
ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ
atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[216] Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte
ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ āhāre ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[217] Navipākapaccayā hetuyā nava ... ārammaṇe tīṇi
adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava
aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane
tīṇi kamme nava āhāre nava indriye nava jhāne nava magge
nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi
vigate tīṇi avigate nava.
[218] Navipākapaccayā nahetupaccayā ārammaṇe dve ... Anantare
dve samanantare dve sahajāte dve aññamaññe dve nissaye
dve upanissaye dve purejāte dve āsevane dve kamme dve
āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte
dve vippayutte dve atthiyā dve natthiyā dve vigate dve
avigate dve.
[219] Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte
ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
avigate ekaṃ. Saṅkhittaṃ.
[220] Naāhārapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ
nissaye ekaṃ kamme ekaṃ indriye ekaṃ atthiyā ekaṃ avigate
ekaṃ. Saṅkhittaṃ.
[221] Naindriyapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ
nissaye ekaṃ kamme ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate
ekaṃ. Saṅkhittaṃ.
[222] Najhānapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[223] Namaggapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare
ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye
ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme ekaṃ
vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte
ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ
Avigate ekaṃ.
[224] Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte
ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā
ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[225] Nasampayuttapaccayā hetuyā pañca ... adhipatiyā pañca
sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca
vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge
pañca vippayutte pañca atthiyā pañca avigate pañca.
[226] Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ ...
Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
avigate ekaṃ. Saṅkhittaṃ.
[227] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi āsevane tīṇi
kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne
tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā tīṇi
vigate tīṇi avigate tīṇi.
[228] Navippayuttapaccayā nahetupaccayā ārammaṇe dve
... Anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve
āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte
dve atthiyā dve natthiyā dve vigate dve avigate dve.
[229] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ
āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[230] Nonatthipaccayā ... novigatapaccayā hetuyā pañca ...
Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca
kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne
pañca magge pañca vippayutte pañca atthiyā pañca avigate
pañca.
[231] Novigatapaccayā nahetupaccayā sahajāte ekaṃ ...
Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
avigate ekaṃ.
[232] Novigatapaccayā nahetupaccayā naārammaṇapaccayā
adhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā
sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā
Ekaṃ avigate ekaṃ.
[233] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā
sahajāte ekaṃ ... nissaye ekaṃ āhāre ekaṃ atthiyā
ekaṃ avigate.
[234] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā
navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... nissaye
ekaṃ atthiyā ekaṃ avigate ekaṃ.
[235] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā
navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā
namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā
sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Paṭiccavāro niṭṭhito.
Sahajātavāro
[236] Kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā
kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo khandhe
sahajāto eko khandho dve khandhe sahajātā dve khandhā .
Kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā
kusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ sahajāto
Kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ
ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo
khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ.
[237] Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati
hetupaccayā akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo khandhe
sahajāto eko khandho dve khandhe sahajātā dve khandhā .
Akusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā
akusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ sahajāto
akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ
ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo
khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve
khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ.
[238] Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati
hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko
khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā
cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ
sahajātā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe sahajāto
eko khandho kaṭattā ca rūpaṃ dve khandhe sahajātā dve khandhā
Kaṭattā ca rūpaṃ khandhe sahajātaṃ vatthu vatthuṃ sahajātā khandhā
ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā tayo mahābhūte sahajātaṃ
ekaṃ mahābhūtaṃ dve mahābhūte sahajātā dve mahābhūtā mahābhūte
sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
[239] Kusalañca abyākatañca dhammaṃ sahajāto abyākato
dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca
sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ
sahajāto abyākato dhammo uppajjati hetupaccayā akusale
khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ.
Yathā paṭiccavāre evaṃ vitthāretabbaṃ.
[240] Hetuyā nava ārammaṇe tīṇi ... adhipatiyā nava
anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe
tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane
tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava
jhāne nava magge nava sampayutte tīṇi vippayutte nava
atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
Anulomaṃ niṭṭhitaṃ.
Yathā paṭiccavāragaṇanā evaṃ gaṇetabbaṃ.
[241] Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe sahajāto
Vicikicchāsahagato uddhaccasahagato moho.
[242] Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati
nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ
sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe
sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā
dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe
vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ
tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ dve khandhe
sahajātā dve khandhā kaṭattā ca rūpaṃ khandhe sahajātaṃ vatthu
vatthuṃ sahajātā khandhā ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā
tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ dve mahābhūte sahajātā
dve mahābhūtā mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ
kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā .pe.
Mahābhūte sahajātaṃ kaṭattārūpaṃ upādārūpaṃ.
Yathā paṭiccavāre evaṃ vitthāretabbaṃ.
[243] Nahetuyā dve naārammaṇe pañca ... naadhipatiyā nava
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
Naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
Paccanīyaṃ niṭṭhitaṃ.
[244] Hetupaccayā naārammaṇe pañca ... naadhipatiyā nava
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte nava naāsevane
nava nakamme tīṇi navipāke nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[245] Nahetupaccayā ārammaṇe dve ... anantare dve
samanantare dve sahajāte dve aññamaññe dve nissaye
dve upanissaye dve purejāte dve āsevane dve kamme
dve vipāke ekaṃ āhāre dve indriye dve jhāne dve
magge ekaṃ sampayutte dve vippayutte dve atthiyā dve
natthiyā dve vigate dve avigate dve.
Paccanīyānulomaṃ niṭṭhitaṃ.
Sahajātavāro niṭṭhito.
Paṭiccatthaṃ nāma sahajātatthaṃ sahajātatthaṃ nāma paṭiccatthaṃ.
Paccayavāro
[246] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe
paccayā eko khandho dve khandhe paccayā dve khandhā . kusalaṃ
dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paccayā kusalo
ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ
khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe
paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā
dve khandhā cittasamuṭṭhānañca rūpaṃ.
[247] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati
hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe
paccayā eko khandho dve khandhe paccayā dve khandhā .
Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā
akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paccayā
akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ
ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo
khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.
[248] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko
khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ
paccayā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paccayā
eko khandho kaṭattā ca rūpaṃ dve khandhe paccayā dve khandhā
kaṭattā ca rūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā
ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā tayo mahābhūte paccayā
ekaṃ mahābhūtaṃ dve mahābhūte paccayā dve mahābhūtā mahābhūte
paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ
paccayā vipākābyākatā kiriyābyākatā khandhā.
{248.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
hetupaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā
akusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā akusalā khandhā.
Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti
hetupaccayā vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ
rūpaṃ . abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā
uppajjanti hetupaccayā vatthuṃ paccayā akusalā khandhā mahābhūte
paccayā cittasamuṭṭhānaṃ rūpaṃ.
[249] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo
uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā
tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho
dve khandhe ca vatthuñca paccayā dve khandhā . Kusalañca abyākatañca
dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalañca
abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā
uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā
tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho
dve khandhe ca vatthuñca paccayā dve khandhā kusale khandhe ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
[250] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo
uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā
tayo khandhā tayo khandhā ca vatthuñca paccayā eko khandho
dve khandhe ca vatthuñca paccayā dve khandhā . akusalañca
abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā
akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ .
Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato
ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko
Khandho dve khandhe ca vatthuñca paccayā dve khandhā akusale
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
[251] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
ārammaṇapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo
khandhe paccayā eko khandho dve khandhe paccayā dve khandhā.
[252] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati
ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo
khandhe paccayā eko khandho dve khandhe paccayā dve khandhā .
Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
ārammaṇapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā
tayo khandhā tayo khandhe paccayā eko khandho dve khandhe
paccayā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ
paccayā tayo khandhā tayo khandhe paccayā eko khandho dve
khandhe paccayā dve khandhā vatthuṃ paccayā khandhā cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ sotāyatanaṃ paccayā sotaviññāṇaṃ
ghānāyatanaṃ paccayā ghānaviññāṇaṃ jivhāyatanaṃ paccayā
jivhāviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā
vipākābyākatā kiriyābyākatā khandhā.
[253] Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
ārammaṇapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ
Dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā vatthuṃ
paccayā akusalā khandhā.
[254] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo
uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā
dve khandhā.
[255] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo
uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā
dve khandhā.
[256] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ
paccayā akusalo dhammo uppajjati adhipatipaccayā akusalaṃ ekaṃ
khandhaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato
dhammo uppajjati adhipatipaccayā vipākābyākataṃ kiriyābyākataṃ
ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ
mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ
rūpaṃ upādārūpaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā
khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
adhipatipaccayā vatthuṃ paccayā kusalā khandhā . yathā hetupaccayaṃ
Evaṃ vitthāretabbaṃ.
[257] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
anantarapaccayā ... samanantarapaccayā ... . yathā ārammaṇapaccayaṃ
evaṃ vitthāretabbaṃ.
[258] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ
paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo
uppajjati sahajātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ
khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe
ekaṃ mahābhūtaṃ paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā
kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe.
Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā
kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo
uppajjati sahajātapaccayā vatthuṃ paccayā kusalā khandhā . yathā
hetupaccayaṃ evaṃ vitthāretabbaṃ.
[259] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
aññamaññapaccayā ekaṃ . akusalaṃ dhammaṃ paccayā akusalo dhammo
uppajjati aññamaññapaccayā ekaṃ . abyākataṃ dhammaṃ paccayā
abyākato dhammo uppajjati aññamaññapaccayā vipākābyākataṃ
Kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. dve
khandhe paccayā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ
khandhaṃ paccayā tayo khandhā vatthu ca .pe. dve khandhe paccayā
dve khandhā vatthu ca khandhe paccayā vatthu vatthuṃ paccayā khandhā
ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. dve mahābhūte
paccayā dve mahābhūtā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe.
Dve mahābhūte paccayā dve mahābhūtā cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ
paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ
paccayā kusalo dhammo uppajjati aññamaññapaccayā vatthuṃ paccayā
kusalā khandhā. Yathā ārammaṇapaccayaṃ evaṃ vitthāretabbaṃ.
[260] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
nissayapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā . yathā
sahajātapaccayaṃ evaṃ vitthāretabbaṃ.
[261] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati upanissayapaccayā
kusalaṃ ekaṃ khandhaṃ paccayā. Ārammaṇapaccayasadisaṃ.
[262] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
purejātapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe.
Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā . akusalaṃ
Dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā akusalaṃ
ekaṃ khandhaṃ paccayā tayo khandhā .pe. dve khandhe paccayā
dve khandhā vatthuṃ purejātapaccayā.
{262.1} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
purejātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā
tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā
cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā
kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā
vatthuṃ purejātapaccayā.
{262.2} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
purejātapaccayā vatthuṃ paccayā kusalā khandhā vatthuṃ purejātapaccayā.
Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā
vatthuṃ paccayā akusalā khandhā vatthuṃ purejātapaccayā.
{262.3} Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo
uppajjati purejātapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā
tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ
purejātapaccayā . akusalañca abyākatañca dhammaṃ paccayā akusalo
dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā
vatthuṃ purejātapaccayā.
[263] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā
Kusalaṃ ekaṃ khandhaṃ paccayā .pe. akusalaṃ dhammaṃ paccayā
akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhaṃ
paccayā .pe. abyākataṃ dhammaṃ paccayā abyākato dhammo
uppajjati āsevanapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paccayā
tayo khandhā tayo khandhe paccayā eko khandho dve khandhe
paccayā dve khandhā vatthuṃ paccayā kiriyābyākatā khandhā .
Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā
vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo
dhammo uppajjati āsevanapaccayā vatthuṃ paccayā akusalā khandhā .
Kusalañca abyākatañca dhammaṃ paccayā .pe. akusalañca abyākatañca
dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā akusalaṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe.
[264] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
kammapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā
akusalo dhammo uppajjati kammapaccayā tīṇi . abyākataṃ dhammaṃ
paccayā abyākato dhammo uppajjati kammapaccayā vipākābyākataṃ
kiriyābyākataṃ ekaṃ khandhaṃ paccayā .pe. paṭisandhikkhaṇe ekaṃ
mahābhūtaṃ paccayā .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ
paccayā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ
Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.
{264.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
kammapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā
akusalo dhammo uppajjati kammapaccayā vatthuṃ paccayā akusalā khandhā.
Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā
uppajjanti kammapaccayā .pe. akusalañca abyākatañca dhammaṃ
paccayā akusalo ca abyākato ca dhammā uppajjanti kammapaccayā
akusalaṃ ekaṃ khandhañca vatthuñca paccayā .pe. akusale khandhe
ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
[265] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
vipākapaccayā vipākābyākataṃ ekaṃ khandhaṃ paccayā .pe.
Paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā .pe. cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ
paccayā vipākābyākatā khandhā.
[266] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āhārapaccayā
kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā
tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
āhārapaccayā .pe. paṭisandhikkhaṇe .pe. āhārasamuṭṭhānaṃ ekaṃ
mahābhūtaṃ .pe. cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe.
Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā
Kiriyābyākatā khandhā. Paripuṇṇaṃ.
[267] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
indriyapaccayā .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe.
Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ
paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā
khandhā indriyapaccayā. Yathā kammapaccayā evaṃ vitthāretabbaṃ.
[268] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
jhānapaccayā maggapaccayā . jhānapaccayāpi maggapaccayāpi .
Yathā hetupaccayā evaṃ vitthāretabbaṃ.
[269] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
sampayuttapaccayā. Ārammaṇapaccayasadisaṃ.
[270] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe.
Dve khandhe paccayā dve khandhā vatthuṃ vippayuttapaccayā . kusalaṃ
dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā
kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā .
Kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti
vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca
rūpaṃ .pe. dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ
Rūpaṃ khandhe vippayuttapaccayā.
{270.1} Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati
vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve
khandhe paccayā dve khandhā vatthuṃ vippayuttapaccayā . akusalaṃ dhammaṃ
paccayā abyākato dhammo uppajjati vippayuttapaccayā akusale
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalaṃ
dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā
akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve
khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
{270.2} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
vippayuttapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve
khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe
vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca
rūpaṃ .pe. dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhā
vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā
khandhe paccayā vatthu vatthuṃ paccayā khandhā khandhā vatthuṃ
vippayuttapaccayā vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ
Paccayā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ khandhe vippayuttapaccayā cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ
paccayā vipākābyākatā kiriyābyākatā khandhā vatthuṃ
vippayuttapaccayā.
{270.3} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
vippayuttapaccayā vatthuṃ paccayā kusalā khandhā vatthuṃ vippayuttapaccayā.
Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā
vatthuṃ paccayā akusalā khandhā vatthuṃ vippayuttapaccayā . abyākataṃ
dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā
vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ
khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
{270.4} Abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā
uppajjanti vippayuttapaccayā vatthuṃ paccayā akusalā khandhā mahābhūte
paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā . kusalañca abyākatañca dhammaṃ paccayā
kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve
khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā. Kusalañca
Abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati
vippayuttapaccayā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā.
{270.5} Kusalañca abyākatañca dhammaṃ paccayā kusalo ca
abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ
khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca
paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā
kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā
vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā .
Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati
vippayuttapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
.pe. Dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā.
{270.6} Akusalañca abyākatañca dhammaṃ paccayā abyākato
dhammo uppajjati vippayuttapaccayā akusale khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalañca
abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti
vippayuttapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
.pe. dve khandhe ca vatthuñca paccayā dve khandhā akusale khandhe ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
[271] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
atthipaccayā .pe. atthipaccayā sahajātapaccayasadisaṃ kātabbaṃ .
Natthipaccayā vigatapaccayā ārammaṇapaccayasadisaṃ . avigatapaccayā
sahajātapaccayasadisaṃ.
[272] Hetuyā sattarasa ārammaṇe satta adhipatiyā
sattarasa anantare satta samanantare satta sahajāte sattarasa
aññamaññe satta nissaye sattarasa upanissaye satta purejāte
satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre
sattarasa indriye sattarasa jhāne sattarasa magge sattarasa
sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā
satta vigate satta avigate sattarasa.
[273] Hetupaccayā ārammaṇe satta ... adhipatiyā
sattarasa anantare satta samanantare satta sahajāte sattarasa .pe.
Avigate sattarasa.
[274] Hetupaccayā ārammaṇapaccayā adhipatiyā satta (sabbattha
satta) ... Vipāke ekaṃ avigate satta.
[275] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā
nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā
kamme satta ... Āhāre satta avigate satta.
[276] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
kammapaccayā āhārapaccayā vigatapaccayā avigate satta.
[277] Hetupaccayā ārammaṇapaccayā purejātapaccayā
kammapaccayā vipākapaccayā āhāre ekaṃ ... Avigate ekaṃ.
[278] Hetupaccayā ārammaṇapaccayā purejātapaccayā
kammapaccayā vipākapaccayā āhārapaccayā vigatapaccayā avigate ekaṃ.
Hetumūlakaṃ.
[279] Ārammaṇapaccayā hetuyā satta ... Adhipatiyā satta .pe.
Ārammaṇamūlakaṃ yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.
[280] Adhipatipaccayā hetuyā sattarasa . anantarapaccayā ...
Samanantarapaccayā hetuyā satta . sahajātapaccayā ... Aññamaññapaccayā
nissayapaccayā upanissayapaccayā purejātapaccayā ... āsevanapaccayā
hetuyā satta ... ārammaṇe satta adhipatiyā satta anantare
satta samanantare satta sahajāte satta aññamaññe satta nissaye
satta upanissaye satta purejāte satta kamme satta āhāre
satta indriye satta jhāne satta magge satta sampayutte satta
vippayutte satta atthiyā satta natthiyā satta vigate satta
avigate satta.
[281] Kammapaccayā ... Vipākapaccayā hetuyā ekaṃ ... Ārammaṇe
ekaṃ adhipatiyā ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ
Aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ
kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge
ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā
ekaṃ vigate ekaṃ avigate ekaṃ.
[282] Āhārapaccayā ... indriyapaccayā jhānapaccayā
maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā
natthipaccayā vigatapaccayā ... Avigatapaccayā hetuyā sattarasa ... Ārammaṇe
satta vigate satta.
Paccayavāre anulomaṃ niṭṭhitaṃ.
[283] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paccayā
vicikicchāsahagato uddhaccasahagato moho.
{283.1} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ
paccayā tayo khandhā kaṭattā ca rūpaṃ .pe. Dve khandhe paccayā dve khandhā
kaṭattā ca rūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ
paccayā tayo mahābhūtā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo
mahābhūtā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ
paccayā ahetukavipākābyākatā kiriyābyākatā khandhā.
{283.2} Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati
nahetupaccayā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho .
Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
[284] Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati
naārammaṇapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
Yathā paṭiccavāre naārammaṇapaccayā evaṃ vitthāretabbaṃ.
[285] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ
paccayā tīṇi . abyākataṃ dhammaṃ paccayā paṭisandhikkhaṇe .pe.
Abyākataṃ paripuṇṇaṃ kātabbaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. Cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ
vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ
dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā vatthuṃ
Paccayā kusalā khandhā .pe. yathā anulome sahajātapaccayaṃ
evaṃ gaṇetabbaṃ.
[286] Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati
naanantarapaccayā ... nasamanantarapaccayā naaññamaññapaccayā
naupanissayapaccayā napurejātapaccayā ... . yathā paṭiccavāre evaṃ
vitthāretabbaṃ.
[287] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
napacchājātapaccayā ... naāsevanapaccayā cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ .pe. napacchājātapaccayampi naāsevanapaccayampi
paripuṇṇaṃ sattarasa. Yathā anulome sahajātapaccayaṃ evaṃ vitthāretabbaṃ.
[288] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā
kusale khandhe paccayā kusalā cetanā . akusalaṃ dhammaṃ
paccayā akusalo dhammo uppajjati nakammapaccayā akusale khandhe
paccayā akusalā cetanā . abyākataṃ dhammaṃ paccayā abyākato
dhammo uppajjati nakammapaccayā kiriyābyākate khandhe paccayā
kiriyābyākatā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā upādārūpaṃ vatthuṃ
paccayā kiriyābyākatā cetanā.
{288.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati
nakammapaccayā vatthuṃ paccayā kusalā cetanā . abyākataṃ dhammaṃ
paccayā akusalo dhammo uppajjati nakammapaccayā
Vatthuṃ paccayā akusalā cetanā . kusalañca abyākatañca dhammaṃ
paccayā kusalo dhammo uppajjati nakammapaccayā kusale khandhe ca
vatthuñca paccayā kusalā cetanā . akusalañca abyākatañca dhammaṃ
paccayā akusalo dhammo uppajjati nakammapaccayā akusale khandhe
ca vatthuñca paccayā akusalā cetanā.
[289] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati
navipākapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ
paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo
uppajjati navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo
khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve
khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā tayo
mahābhūtā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ
mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā kaṭattārūpaṃ
upādārūpaṃ vatthuṃ paccayā kiriyābyākatā khandhā . abyākataṃ
dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā vatthuṃ
paccayā kusalā khandhā. Vipākaṃ ṭhapetvā sabbattha vitthāretabbaṃ.
[290] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati
naāhārapaccayā ... naindriyapaccayā ... najhānapaccayā cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ
Najhāne imaṃ nānākaraṇaṃ . ... namaggapaccayā cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ
paccayā ahetukavipākābyākatā kiriyābyākatā khandhā namagge imaṃ
nānākaraṇaṃ . avasesaṃ yathā paṭiccavāre paccanīyaṃ evaṃ vitthāretabbaṃ.
Nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā .
Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati novigatapaccayā
kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . yathā paṭiccavāre
evaṃ vitthāretabbaṃ.
[291] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā
sattarasa naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte
sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
[292] Nahetupaccayā naārammaṇe ekaṃ ... Naadhipatiyā cattāri
naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri
nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve
Nonatthiyā ekaṃ novigate ekaṃ.
[293] Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ
novigate ekaṃ.
[294] Naārammaṇapaccayā nahetuyā ekaṃ ... naadhipatiyā pañca
naanantare pañca nasamantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane
pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ
nonatthiyā pañca novigate pañca.
[295] Naārammaṇapaccayā nahetupaccayā naadhipatiyā ekaṃ
... Novigate ekaṃ.
[296] Naadhipatipaccayā nahetuyā cattāri ... Naārammaṇe pañca
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane
sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[297] Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ
... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye
Ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri
nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve
nonatthiyā ekaṃ novigate ekaṃ.
[298] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā
naanantare ekaṃ (sabbattha ekaṃ) . naanantarapaccayā nasamanantarapaccayā
naaññamaññapaccayā naupanissayapaccayā naārammaṇapaccayasadisaṃ.
[299] Napurejātapaccayā nahetuyā dve ... Naārammaṇe pañca
naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napacchājāte satta naāsevane satta
nakamme tīṇi navipāke satta naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi
nonatthiyā pañca novigate pañca.
[300] Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napacchājāte dve naāsevane dve nakamme
ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ
namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ
novigate ekaṃ . napurejātapaccayā nahetupaccayā naārammaṇapaccayā
Naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.
[301] Napacchājātapaccayā ... Naāsevanapaccayā nahetuyā cattāri
... naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca
nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte
satta napacchājāte sattarasa nakamme satta navipāke
sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
[302] Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā cattāri naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte cattāri
nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve
nonatthiyā ekaṃ novigate ekaṃ . naāsevanapaccayā nahetupaccayā
naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... novigate
ekaṃ.
[303] Nakammapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ
naadhipatiyā satta naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte satta
naāsevane satta navipāke satta naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte tīṇi
Nonatthiyā ekaṃ novigate ekaṃ . nakammapaccayā nahetupaccayā
naārammaṇe ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.
[304] Navipākapaccayā nahetuyā cattāri ... Naārammaṇe pañca
naadhipatiyā sattarasa naanantare pañca nasamanantare pañca
naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte
sattarasa naāsevane sattarasa nakamme satta naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[305] Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā cattāri naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte cattāri
naāsevane cattāri nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve
... nonatthiyā ekaṃ novigate ekaṃ . navipākapaccayā nahetupaccayā
naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.
[306] Naāhārapaccayā nahetuyā ekaṃ (sabbattha ekaṃ)
... novigate ekaṃ. Naindriyapaccayā nahetuyā ekaṃ (sabbattha ekaṃ).
Najhānapaccayā nahetuyā ekaṃ (sabbattha ekaṃ) . namaggapaccayā
nahetuyā ekaṃ (sabbattha ekaṃ). Nasampayuttapaccayā naārammaṇapaccayasadisaṃ.
[307] Navippayuttapaccayā nahetuyā dve ... Naārammaṇe ekaṃ
naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[308] Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ
... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte
dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ . navippayuttapaccayā nahetupaccayā
naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthipaccayā
novigatapaccayā naārammaṇapaccayasadisaṃ.
Paccayavāre paccanīyaṃ niṭṭhitaṃ.
[309] Hetupaccayā naārammaṇe pañca ... naadhipatiyā sattarasa
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte satta naāsevane
sattarasa nakamme satta navipāke sattarasa nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[310] Hetupaccayā ārammaṇapaccayā naadhipatiyā satta
... napurejāte tīṇi napacchājāte satta naāsevane satta nakamme
satta navipāke satta navippayutte tīṇi.
[311] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā purejātapaccayā napacchājāte satta
... Naāsevane satta nakamme satta navipāke satta.
[312] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
napacchājāte satta ... Nakamme satta navipāke satta.
[313] Hetupaccayā ārammaṇapaccayā purejātapaccayā
āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā
maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā napacchājāte satta
... Navipāke satta.
[314] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā
vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
[315] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā
vipākapaccayā āhārapaccayā .pe. avigatapaccayā
napacchājāte ekaṃ ... Naasevane ekaṃ.
[316] Ārammaṇapaccayā nahetuyā cattāri ... Naadhipatiyā satta
Napurejāte tīṇi napacchājāte satta naāsevane satta nakamme
satta navipāke satta najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
[317] Ārammaṇapaccayā hetupaccayā naadhipatiyā satta ...
Napurejāte tīṇi napacchājāte satta naāsevane satta nakamme satta
navipāke satta navippayutte tīṇi. Yathā hetumūlakaṃ evaṃ gaṇetabbaṃ.
[318] Adhipatipaccayā naārammaṇe pañca ... naanantare pañca
nasamanantare pañca naaññamaññe pañca naupanissaye pañca
napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme
satta navipāke sattarasa nasampayutte pañca navippayutte tīṇi
nonatthiyā pañca novigate pañca . adhipatipaccayā hetupaccayā
saṅkhittaṃ . anantarapaccayā hetupaccayā samanantarapaccayā yathā
ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
[319] Sahajātapaccayā nahetuyā cattāri ... Naārammaṇe pañca
naadhipatiyā sattarasa naanantare pañca nasamanantare pañca
naaññamaññe pañca naupanissaye pañca napurejāte satta
napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke
sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge
ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
[320] Sahajātapaccayā hetupaccayā naārammaṇe pañca .
Saṅkhittaṃ . ... navipāke sattarasa nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca . sahajātapaccayā
hetupaccayā ārammaṇapaccayā. Saṅkhittaṃ.
[321] Aññamaññapaccayā nahetuyā cattāri ... naārammaṇe
ekaṃ naadhipatiyā satta naanantare ekaṃ nasamanantare ekaṃ naupanissaye
ekaṃ napurejāte tīṇi napacchājāte satta naāsevane satta
nakamme satta navipāke satta naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
tīṇi nonatthiyā ekaṃ novigate ekaṃ.
[322] Aññamaññapaccayā hetupaccayā naārammaṇe ekaṃ
... naadhipatiyā satta naanantare ekaṃ nasamanantare ekaṃ naupanissaye
ekaṃ napurejāte tīṇi napacchājāte satta naāsevane satta nakamme
satta navipāke satta nasampayutte ekaṃ navippayutte tīṇi
nonatthiyā ekaṃ novigate ekaṃ . aññamaññapaccayā hetupaccayā
ārammaṇapaccayā naadhipatiyā satta. Saṅkhittaṃ.
[323] Nissayapaccayā nahetuyā cattāri . nissayapaccayā
yathā sahajātapaccayā . upanissayapaccayā nahetuyā cattāri .
Uppanissayapaccayā ārammaṇapaccayasadisaṃ.
[324] Purejātapaccayā nahetuyā cattāri ... Naadhipatiyā satta
napacchājāte satta naāsevane satta nakamme satta navipāke
Satta najhāne ekaṃ namagge ekaṃ .pe. purejātapaccayā
hetupaccayā .pe.
[325] Āsevanapaccayā nahetuyā cattāri ... Naadhipatiyā satta
napurejāte tīṇi napacchājāte satta nakamme satta navipāke satta
namagge ekaṃ navippayutte tīṇi.
[326] Āsevanapaccayā hetupaccayā naadhipatiyā satta
... napurejāte tīṇi napacchājāte satta nakamme satta navipāke
satta navippayutte tīṇi.
[327] Āsevanapaccayā hetupaccayā ārammaṇapaccayā
naadhipatiyā satta . saṅkhittaṃ . āsevanapaccayā hetupaccayā .pe.
Purejātapaccayā kammapaccayā āhārapaccayā . saṅkhittaṃ .
... Avigatapaccayā napacchājāte satta ... Navipāke satta .pe.
[328] Kammapaccayā nahetuyā cattāri ... naārammaṇe pañca
naadhipatiyā sattarasa naanantare pañca nasamanantare pañca
naaññamaññe pañca naupanissaye pañca napurejāte satta
napacchājāte sattarasa naāsevane sattarasa navipāke sattarasa naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
[329] Kammapaccayā hetupaccayā naārammaṇe pañca. Saṅkhittaṃ.
... Navipāke sattarasa nasampayutte pañca navippayutte tīṇi
Nonatthiyā pañca novigate pañca. Saṅkhittaṃ.
[330] Vipākapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ
naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[331] Vipākapaccayā hetupaccayā naārammaṇe ekaṃ
... naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[332] Vipākapaccayā hetupaccayā ārammaṇapaccayā . Saṅkhittaṃ.
... Purejātapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ .pe.
Vipākapaccayā hetupaccayā . saṅkhittaṃ . purejātapaccayā kammapaccayā
āhārapaccayā . saṅkhittaṃ . ... avigatapaccayā napacchājāte ekaṃ
... Naāsevane ekaṃ .pe.
[333] Āhārapaccayā nahetuyā cattāri ... Naārammaṇe pañca
naadhipatiyā sattarasa naanantare pañca nasamanantare pañca
naaññamaññe pañca naupanissaye pañca napurejāte satta
napacchājāte sattarasa naāsevane sattarasa nakamme satta
Navipāke sattarasa naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
[334] Āhārapaccayā hetupaccayā naārammaṇe pañca .
Saṅkhittaṃ . ... navipāke sattarasa nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca. Saṅkhittaṃ.
[335] Indriyapaccayā nahetuyā cattāri ... naārammaṇe
pañca .pe. navipāke sattarasa naāhāre ekaṃ najhāne ekaṃ namagge
ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca. Indriyapaccayā hetupaccayā. Saṅkhittaṃ.
[336] Jhānapaccayā nahetuyā cattāri ... naārammaṇe
pañca .pe. ... navipāke sattarasa namagge ekaṃ nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca .
Jhānapaccayā hetupaccayā. Saṅkhittaṃ.
[337] Maggapaccayā nahetuyā tīṇi ... naārammaṇe pañca
navipāke sattarasa nasampayutte pañca navippayutte tīṇi nonatthiyā
pañca novigate pañca . maggapaccayā hetupaccayā naārammaṇe
pañca. Saṅkhittaṃ. Sampayuttapaccayā ārammaṇapaccayasadisaṃ.
[338] Vippayuttapaccayā nahetuyā cattāri ... naārammaṇe
pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca
Naaññamaññe pañca naupanissaye pañca napurejāte pañca
napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke
sattarasa najhāne ekaṃ namagge ekaṃ nasampayutte pañca
nonatthiyā pañca novigate pañca.
[339] Vippayuttapaccayā hetupaccayā naārammaṇe pañca
... naadhipatiyā sattarasa naanantare pañca nasamanantare pañca
naaññamaññe pañca naupanissaye pañca napurejāte pañca
napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke
sattarasa nasampayutte pañca nonatthiyā pañca novigate pañca.
[340] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
naadhipatiyā satta ... napurejāte ekaṃ napacchājāte satta
naāsevane satta nakamme satta navipāke satta.
[341] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
adhipatipaccayā napacchājāte satta ... naāsevane satta nakamme
satta navipāke satta.
[342] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
adhipatipaccayā purejātapaccayā āsevanapaccayā napacchājāte satta
... Nakamme satta navipāke satta.
[343] Vippayuttapaccayā hetupaccayā .pe. āsevanapaccayā
kammapaccayā āhārapaccayā avigatapaccayā napacchājāte satta
... Navipāke satta.
[344] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā .
Saṅkhittaṃ . ... purejātapaccayā kammapaccayā vipākapaccayā
napacchājāte ekaṃ ... Naāsevane ekaṃ.
[345] Vippayuttapaccayā hetupaccayā .pe. purejātapaccayā
kammapaccayā vipākapaccayā āhārapaccayā avigatapaccayā napacchājāte
ekaṃ ... Naāsevane ekaṃ .pe.
[346] Atthipaccayā sahajātapaccayasadisaṃ . Natthipaccayā vigatapaccayā
ārammaṇapaccayasadisaṃ. Avigatapaccayā sahajātapaccayasadisaṃ.
Paccayavāre anulomapaccanīyaṃ niṭṭhitaṃ.
[347] Nahetupaccayā ārammaṇe cattāri ... Anantare cattāri
samanantare cattāri sahajāte cattāri aññamaññe cattāri nissaye
cattāri upanissaye cattāri purejāte cattāri āsevane cattāri
kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri
jhāne cattāri magge tīṇi sampayutte cattāri vippayutte cattāri
atthiyā cattāri natthiyā cattāri vigate cattāri avigate cattāri.
[348] Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ
... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ
atthiyā ekaṃ avigate ekaṃ.
[349] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte
ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ
indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ
avigate ekaṃ.
[350] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā
nakammapaccayā sahajāte ekaṃ ... nissaye ekaṃ āhāre ekaṃ
atthiyā ekaṃ avigate ekaṃ.
[351] Nahetupaccayā naārammaṇapaccayā nakammapaccayā
navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... nissaye ekaṃ
atthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[352] Nahetupaccayā naārammaṇapaccayā nakammapaccayā
navipākapaccayā naāhārapaccayā naindriyapaccayā . saṅkhittaṃ .
... Novigatapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ
avigate ekaṃ.
[353] Naārammaṇapaccayā hetuyā pañca ... adhipatiyā pañca
sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca
vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca
Magge pañca vippayutte pañca atthiyā pañca avigate pañca.
[354] Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ
... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[355] Naadhipatipaccayā hetuyā sattarasa ... ārammaṇe satta
anantare satta samanantare satta sahajāte sattarasa aññamaññe
satta nissaye sattarasa upanissaye satta purejāte satta
āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa
indriye sattarasa jhāne sattarasa magge sattarasa sampayutte
satta vippayutte sattarasa atthiyā sattarasa natthiyā satta
vigate satta avigate sattarasa.
[356] Naadhipatipaccayā nahetupaccayā ārammaṇe cattāri
... anantare cattāri samanantare cattāri sahajāte cattāri
aññamaññe cattāri nissaye cattāri upanissaye cattāri purejāte
cattāri āsevane cattāri kamme cattāri vipāke ekaṃ āhāre
cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte
cattāri vippayutte cattāri atthiyā cattāri natthiyā cattāri
vigate cattāri avigate cattāri . naadhipatipaccayā nahetupaccayā
naārammaṇapaccayā sahajāte ekaṃ. Saṅkhittaṃ. ... Avigate ekaṃ.
[357] Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā
naupanissayapaccayā naārammaṇapaccayasadisaṃ.
[358] Napurejātapaccayā hetuyā satta ... ārammaṇe tīṇi
adhipatiyā satta anantare tīṇi samanantare tīṇi sahajāte satta
aññamaññe tīṇi nissaye satta upanissaye tīṇi āsevane tīṇi
kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne
satta magge satta sampayutte tīṇi vippayutte pañca atthiyā
satta natthiyā tīṇi vigate tīṇi avigate satta.
[359] Napurejātapaccayā nahetupaccayā ārammaṇe dve
... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne dve magge
ekaṃ sampayutte dve vippayutte ekaṃ atthiyā dve natthiyā
dve vigate dve avigate dve . napurejātapaccayā nahetupaccayā
naārammaṇapaccayā sahajāte ekaṃ. Saṅkhittaṃ. Avigate ekaṃ.
[360] Napacchājātapaccayā hetuyā sattarasa ... ārammaṇe
satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte
sattarasa aññamaññe satta nissaye sattarasa upanissaye satta
purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ
āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa
Sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā
satta vigate satta avigate sattarasa.
[361] Napacchājātapaccayā nahetupaccayā ārammaṇe cattāri
... anantare cattāri samanantare cattāri sahajāte cattāri
aññamaññe cattāri nissaye cattāri upanissaye cattāri
purejāte cattāri āsevane cattāri kamme cattāri vipāke ekaṃ
āhāre cattāri indriye cattāri jhāne cattāri magge tīṇi
sampayutte cattāri vippayutte cattāri atthiyā cattāri natthiyā
cattāri vigate cattāri avigate cattāri . napacchājātapaccayā
nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ . saṅkhittaṃ .
... Avigate ekaṃ.
[362] Naāsevanapaccayā hetuyā sattarasa ... Ārammaṇe satta
adhipatiyā sattarasa anantare satta samanantare satta sahajāte
sattarasa aññamaññe satta nissaye sattarasa upanissaye satta
purejāte satta kamme sattarasa vipāke ekaṃ āhāre sattarasa
indriye sattarasa jhāne sattarasa magge sattarasa sampayutte
satta vippayutte sattarasa atthiyā sattarasa natthiyā satta
vigate satta avigate sattarasa.
[363] Naāsevanapaccayā nahetupaccayā ārammaṇe cattāri
... anantare cattāri samanantare cattāri sahajāte cattāri
Aññamaññe cattāri nissaye cattāri upanissaye cattāri purejāte
cattāri kamme cattāri vipāke ekaṃ āhāre cattāri indriye
cattāri jhāne cattāri magge tīṇi sampayutte cattāri vippayutte
cattāri atthiyā cattāri natthiyā cattāri vigate cattāri avigate
cattāri . naāsevanapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ. Saṅkhittaṃ. ... Avigate ekaṃ.
[364] Nakammapaccayā hetuyā satta ... ārammaṇe satta
adhipatiyā satta anantare satta samanantare satta sahajāte satta
aññamaññe satta nissaye satta upanissaye satta purejāte
satta āsevane satta āhāre satta indriye satta jhāne satta
magge satta sampayutte satta vippayutte satta atthiyā satta
natthiyā satta vigate satta avigate satta.
[365] Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare
ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye
ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[366] Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte
ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ āhāre ekaṃ atthiyā
ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[367] Navipākapaccayā hetuyā sattarasa ... ārammaṇe satta
adhipatiyā sattarasa anantare satta samanantare satta sahajāte
sattarasa aññamaññe satta nissaye sattarasa upanissaye satta
purejāte satta āsevane satta kamme sattarasa āhāre sattarasa
indriye sattarasa jhāne sattarasa magge sattarasa sampayutte
satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate
satta avigate sattarasa.
[368] Navipākapaccayā nahetupaccayā ārammaṇe cattāri
... anantare cattāri samanantare cattāri sahajāte cattāri
aññamaññe cattāri nissaye cattāri upanissaye cattāri
purejāte cattāri āsevane cattāri kamme cattāri āhāre
cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte
cattāri vippayutte cattāri atthiyā cattāri natthiyā cattāri
vigate cattāri avigate cattāri.
[369] Navipākapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ
atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[370] Naāhārapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ
nissaye ekaṃ kamme ekaṃ indriye ekaṃ atthiyā ekaṃ avigate
Ekaṃ. Saṅkhittaṃ.
[371] Naindriyapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ
nissaye ekaṃ kamme ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate
ekaṃ. Saṅkhittaṃ.
[372] Najhānapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[373] Najhānapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ
āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ.
[374] Namaggapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme ekaṃ vipāke
ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ
vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[375] Namaggapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke
ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ
Atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
[376] Nasampayuttapaccayā hetuyā pañca ... adhipatiyā pañca
sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca
vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge
pañca vippayutte pañca atthiyā pañca avigate pañca .
Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ . saṅkhittaṃ .
... Avigate ekaṃ.
[377] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi āsevane tīṇi
kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne
tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā tīṇi
vigate tīṇi avigate tīṇi.
[378] Navippayuttapaccayā nahetupaccayā ārammaṇe dve
... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve
āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte
dve atthiyā dve natthiyā dve vigate dve avigate dve.
[379] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ
Āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ.
Nonatthipaccayā novigatapaccayā naārammaṇapaccayasadisaṃ.
Paccayavāre paccanīyānulomaṃ niṭṭhitaṃ.
Paccayavāro niṭṭhito.
Nissayavāro
[380] Kusalaṃ dhammaṃ nissāya kusalo dhammo uppajjati
hetupaccayā kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā tayo khandhe
nissāya eko khandho dve khandhe nissāya dve khandhā . kusalaṃ
dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā kusale
khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ nissāya kusalo
ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ
khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe
nissāya eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya
dve khandhā cittasamuṭṭhānañca rūpaṃ.
[381] Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati
hetupaccayā akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā .pe.
Dve khandhe nissāya dve khandhā . akusalaṃ dhammaṃ nissāya abyākato
dhammo uppajjati hetupaccayā akusale khandhe nissāya cittasamuṭṭhānaṃ
rūpaṃ . akusalaṃ dhammaṃ nissāya akusalo ca abyākato ca dhammā
Uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā
cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe nissāya dve khandhā
cittasamuṭṭhānañca rūpaṃ.
[382] Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati
hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya
tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe nissāya eko
khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya dve khandhā
cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ
nissāya tayo khandhā kaṭattā ca rūpaṃ tayo khandhe nissāya
eko khandho kaṭattā ca rūpaṃ dve khandhe nissāya dve khandhā
kaṭattā ca rūpaṃ khandhe nissāya vatthu vatthuṃ nissāya khandhā
ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā tayo mahābhūte nissāya
ekaṃ mahābhūtaṃ dve mahābhūte nissāya dve mahābhūtā mahābhūte
nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ nissāya
vipākābyākatā kiriyābyākatā khandhā.
{382.1} Abyākataṃ dhammaṃ nissāya kusalo dhammo uppajjati
hetupaccayā vatthuṃ nissāya kusalā khandhā . abyākataṃ dhammaṃ
nissāya akusalo dhammo uppajjati hetupaccayā vatthuṃ nissāya
akusalā khandhā . abyākataṃ dhammaṃ nissāya kusalo ca abyākato ca
dhammā uppajjanti hetupaccayā vatthuṃ nissāya kusalā khandhā
mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ
Dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti
hetupaccayā vatthuṃ nissāya akusalā khandhā mahābhūte nissāya
cittasamuṭṭhānaṃ rūpaṃ.
[383] Kusalañca abyākatañca dhammaṃ nissāya kusalo dhammo
uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca nissāya
tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā.
Kusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati
hetupaccayā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ
rūpaṃ . kusalañca abyākatañca dhammaṃ nissāya kusalo ca abyākato ca
dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca
nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve
khandhā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ.
{383.1} Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo
uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca nissāya
tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā.
Akusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati
hetupaccayā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ
rūpaṃ . akusalañca abyākatañca dhammaṃ nissāya akusalo ca abyākato
ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca
nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya
Dve khandhā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ
rūpaṃ.
[384] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa
anantare satta samanantare satta sahajāte sattarasa
aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta
āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa
indriye sattarasa jhāne sattarasa magge sattarasa sampayutte
satta vippayutte sattarasa atthiyā sattarasa natthiyā satta
vigate satta avigate sattarasa.
Nissayavāre anulomaṃ niṭṭhitaṃ.
[385] Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe nissāya
vicikicchāsahagato uddhaccasahagato moho . abyākataṃ dhammaṃ nissāya
abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ
kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca
rūpaṃ tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ
dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ
ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā
kaṭattā ca rūpaṃ .pe. dve khandhe nissāya dve khandhā kaṭattā ca
rūpaṃ khandhe nissāya vatthu vatthuṃ nissāya khandhā ekaṃ mahābhūtaṃ
Nissāya tayo mahābhūtā .pe. mahābhūte nissāya cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
... asaññasattānaṃ ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā
.pe. mahābhūte nissāya kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ
nissāya cakkhuviññāṇaṃ .pe. kāyāyatanaṃ nissāya kāyaviññāṇaṃ
vatthuṃ nissāya ahetukā vipākābyākatā kiriyābyākatā khandhā .
Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā
vatthuṃ nissāya vicikicchāsahagato uddhaccasahagato moho.
[386] Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo
uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe
ca vatthuñca nissāya vicikicchāsahagato uddhaccasahagato moho.
[387] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā
sattarasa naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte
sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte pañca navippapayutte tīṇi nonatthiyā pañca novigate
pañca.
Nissayavārassa paccanīyaṃ niṭṭhitaṃ.
[388] Hetupaccayā naārammaṇe pañca ... naadhipatiyā sattarasa
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte satta napacchājāte sattarasa
naāsevane sattarasa nakamme satta navipāke sattarasa nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
Nissayavārassa anulomapaccanīyaṃ niṭṭhitaṃ.
[389] Nahetupaccayā ārammaṇe cattāri ... Anantare cattāri
samanantare cattāri sahajāte cattāri aññamaññe cattāri nissaye
cattāri upanissaye cattāri purejāte cattāri āsevane cattāri
kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri
jhāne cattāri magge tīṇi sampayutte cattāri vippayutte cattāri
atthiyā cattāri natthiyā cattāri vigate cattāri avigate cattāri.
Nissayavāre paccanīyānulomaṃ niṭṭhitaṃ.
Paccayatthaṃ nāma nissayatthaṃ nissayatthaṃ nāma paccayatthaṃ.
Nissayavāro niṭṭhito.
Saṃsaṭṭhavāro
[390] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati hetupaccayā
kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe
saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā .
Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati hetupaccayā
akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho
eko khandho dve khandhe saṃsaṭṭhā dve khandhā . abyākataṃ
dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ
kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo
khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā
paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve
khandhā.
[391] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati ārammaṇapaccayā
... adhipatipaccayā ... adhipati paṭisandhikkhaṇe natthi . Anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā sabbāni padāni hetumūlakasadisāni.
[392] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati
purejātapaccayā kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo
khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā
vatthuṃ purejātapaccayā . akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo
uppajjati purejātapaccayā akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve
khandhā vatthuṃ purejātapaccayā . abyākataṃ dhammaṃ saṃsaṭṭho
Abyākato dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ
ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko
khandho dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ purejātapaccayā.
[393] Kusalaṃ dhammaṃ saṃsaṭṭho .pe. akusalaṃ dhammaṃ .pe.
Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati āsevanapaccayā
kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā .pe.
[394] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati kammapaccayā.
Akusalaṃ dhammaṃ saṃsaṭṭho .pe. abyākataṃ dhammaṃ saṃsaṭṭho
.pe. abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati
vipākapaccayā vipākābyākataṃ .pe.
[395] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati āhārapaccayā
... indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā
imāni padāni hetupaccayasadisāni.
[396] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati
vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe.
Dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ vippayuttapaccayā .
Akusalaṃ dhammaṃ .pe. vatthuṃ vippayuttapaccayā . abyākataṃ
dhammaṃ .pe. Vatthuṃ vippayuttapaccayā.
[397] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati atthipaccayā
... Natthipaccayā vigatapaccayā avigatapaccayā ... Hetupaccayasadisaṃ.
[398] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi
anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe
tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane
tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi
jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi
atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi .
Hetupaccayā ārammaṇe tīṇi. Hetumūlakaṃ vitthāretabbaṃ.
[399] Āsevanapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi
kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi
sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi
vigate tīṇi avigate tīṇi.
[400] Vipākapaccayā hetuyā ekaṃ ... Ārammaṇe ekaṃ adhipatiyā
ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe
ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte
ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ
avigate ekaṃ.
Saṃsaṭṭhavāre anulomaṃ niṭṭhitaṃ.
[401] Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho
vicikicchāsahagato uddhaccasahagato moho . abyākataṃ dhammaṃ saṃsaṭṭho
abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ
kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe
saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā
ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve
khandhā.
[402] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā
... napurejātapaccayā āruppe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā
tayo khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā.
[403] Akusalaṃ dhammaṃ .pe. abyākataṃ dhammaṃ .pe. kusalaṃ
dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati napacchājātapaccayā ...
Tīṇi. ... Naāsevanapaccayā ... Tīṇi.
[404] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati
nakammapaccayā kusale khandhe saṃsaṭṭhā kusalā cetanā . akusalaṃ dhammaṃ
saṃsaṭṭho akusalo dhammo uppajjati nakammapaccayā akusale khandhe
saṃsaṭṭhā akusalā cetanā . abyākataṃ dhammaṃ saṃsaṭṭho abyākato
dhammo uppajjati nakammapaccayā kiriyābyākate khandhe saṃsaṭṭhā
Kiriyābyākatā cetanā.
[405] Kusalaṃ dhammaṃ saṃsaṭṭho .pe. akusalaṃ dhammaṃ saṃsaṭṭho .pe.
Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati
navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .
Saṃsaṭṭhavāre paccanīyavibhaṅge nakamme ca navipāke ca paṭisandhi natthi
avasesesu sabbattha atthi.
[406] Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati
najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā.
[407] Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati
namaggapaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ
saṃsaṭṭhā tayo khandhā .pe. dve khandhe saṃsaṭṭhā dve khandhā
ahetukapaṭisandhikkhaṇe.
[408] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati
navippayuttapaccayā āruppe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā .pe. dve khandhe saṃsaṭṭhā dve khandhā. Akusalaṃ dhammaṃ saṃsaṭṭho
akusalo dhammo uppajjati navippayuttapaccayā āruppe akusalaṃ
ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. dve khandhe saṃsaṭṭhā
dve khandhā . abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo
uppajjati navippayuttapaccayā āruppe vipākābyākataṃ
Kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. dve
khandhe saṃsaṭṭhā dve khandhā. Navippayutte paṭisandhi natthi.
[409] Nahetuyā dve naadhipatiyā tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
[410] Nahetupaccayā naadhipatiyā dve ... napurejāte dve
napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve
najhāne ekaṃ namagge ekaṃ navippayutte dve.
[411] Nahetupaccayā naadhipatipaccayā napurejāte dve
... napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve
najhāne ekaṃ namagge ekaṃ navippayutte dve.
[412] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte
dve ... naāsevane dve nakamme ekaṃ navipāke dve najhāne
ekaṃ namagge ekaṃ navippayutte dve.
[413] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ ... navipāke
dve namagge ekaṃ navippayutte dve.
[414] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ ...
Namagge ekaṃ navippayutte ekaṃ.
[415] Nahetupaccayā naadhipatipaccayā nakammapaccayā navipākapaccayā
namaggapaccayā navippayutte ekaṃ.
[416] Naadhipatipaccayā nahetuyā dve ... napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
[417] Naadhipatipaccayā nahetupaccayā napurejāte dve ...
Napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve najhāne
ekaṃ namagge ekaṃ navippayutte dve.
[418] Napurejātapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
namagge ekaṃ navippayutte tīṇi.
[419] Napurejātapaccayā nahetupaccayā naadhipatiyā dve
... napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve
namagge ekaṃ navippayutte dve. Saṅkhittaṃ.
[420] Napacchājātapaccayā ... naāsevanapaccayā nahetuyā dve
... naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
[421] Naāsevanapaccayā nahetupaccayā naadhipatiyā dve ...
Napurejāte dve napacchājāte dve nakamme ekaṃ navipāke dve najhāne
ekaṃ namagge ekaṃ navippayutte dve. Saṅkhittaṃ.
[422] Nakammapaccayā nahetuyā ekaṃ ... Naadhipatiyā tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi
namagge ekaṃ navippayutte tīṇi.
[423] Nakammapaccayā nahetupaccayā naadhipatiyā ekaṃ
... napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ navipāke ekaṃ
namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
[424] Navipākapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
namagge ekaṃ navippayutte tīṇi.
[425] Navipākapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ
... Namagge ekaṃ navippayutte dve.
[426] Najhānapaccayā nahetuyā ekaṃ naadhipatiyā ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ namagge ekaṃ.
[427] Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā
naāsevanapaccayā namagge ekaṃ.
[428] Namaggapaccayā nahetuyā ekaṃ ... naadhipatiyā ekaṃ
napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
navipāke ekaṃ najhāne ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
[429] Navippayuttapaccayā nahetuyā dve ... naadhipatiyā tīṇi
Napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi namagge ekaṃ.
[430] Navippayuttapaccayā nahetupaccayā naadhipatiyā dve
... napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ
navipāke dve namagge ekaṃ.
[431] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā
navipākapaccayā namagge ekaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[432] Hetupaccayā naadhipatiyā tīṇi ... napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
navippayutte tīṇi.
[433] Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi.
[434] Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte
tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi navippayutte tīṇi.
[435] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā
Nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi
... Naāsevane tīṇi nakamme tīṇi navipāke tīṇi.
[436] Hetupaccayā ārammaṇapaccayā . saṅkhittaṃ . ...
Purejātapaccayā āsevanapaccayā napacchājāte tīṇi ... nakamme tīṇi
navipāke tīṇi.
[437] Hetupaccayā ārammaṇapaccayā . saṅkhittaṃ . ...
Purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā. Saṅkhittaṃ.
... Avigatapaccayā napacchājāte tīṇi ... Navipāke tīṇi.
[438] Hetupaccayā ārammaṇapaccayā. Saṅkhittaṃ. ... Purejāta-
paccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ ... Naāsevane
ekaṃ.
[439] Hetupaccayā ārammaṇapaccayā . saṅkhittaṃ . ...
Purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā . Saṅkhittaṃ.
... Avigatapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
[440] Ārammaṇapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi .
Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi. Saṅkhittaṃ.
[441] Adhipatipaccayā napurejāte tīṇi ... napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi .
Adhipatipaccayā hetupaccayā . saṅkhittaṃ . ... anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā. Yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
[442] Purejātapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
najhāne ekaṃ namagge ekaṃ.
[443] Purejātapaccayā hetupaccayā naadhipatiyā tīṇi
... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi.
Saṅkhittaṃ.
[444] Āsevanapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi
namagge ekaṃ navippayutte tīṇi.
[445] Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi ...
Napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi
navippayutte tīṇi. Saṅkhittaṃ.
[446] Kammapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi .
Kammapaccayā hetupaccayā naadhipatiyā tīṇi. Saṅkhittaṃ.
[447] Vipākapaccayā nahetuyā ekaṃ ... naadhipatiyā ekaṃ
Napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ najhāne ekaṃ
namagge ekaṃ navippayutte ekaṃ . vipākapaccayā hetupaccayā
naadhipatiyā ekaṃ. Saṅkhittaṃ.
[448] Āhārapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi .
Āhārapaccayā hetupaccayā naadhipatiyā tīṇi. Saṅkhittaṃ.
[449] Indriyapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi .
Indriyapaccayā hetupaccayā naadhipatiyā tīṇi. Saṅkhittaṃ.
[450] Jhānapaccayā nahetuyā dve ... naadhipatiyā tīṇi ...
Napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi namagge ekaṃ navippayutte tīṇi . jhānapaccayā
hetupaccayā naadhipatiyā tīṇi. Saṅkhittaṃ.
[451] Maggapaccayā nahetuyā ekaṃ ... naadhipatiyā tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte tīṇi . maggapaccayā hetupaccayā
naadhipatiyā tīṇi. Saṅkhittaṃ.
[452] Sampayuttapaccayā nahetuyā dve ... naadhipatiyā tīṇi
Napurejāte tīṇi napacchajāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte
tīṇi. Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi. Saṅkhittaṃ.
[453] Vippayuttapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ.
[454] Vippayuttapaccayā hetupaccayā naadhipatiyā tīṇi
... napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi.
[455] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā
naadhipatiyā tīṇi ... napurejāte ekaṃ napacchājāte tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi . vippayuttapaccayā hetupaccayā
ārammaṇapaccayā . saṅkhittaṃ . ... purejātapaccayā napacchājāte
tīṇi ... naāsevane tīṇi nakamme tīṇi navipāke tīṇi. Vippayuttapaccayā
hetupaccayā . saṅkhittaṃ . ... purejātapaccayā āsevanapaccayā
kammapaccayā āhārapaccayā . saṅkhittaṃ . ... avigatapaccayā
napacchājāte tīṇi ... navipāke tīṇi . vippayuttapaccayā
hetupaccayā . saṅkhittaṃ. ... Purejātapaccayā kammapaccayā vipākapaccayā
āhārapaccayā . saṅkhittaṃ . ... avigatapaccayā napacchājāte
ekaṃ ... Naāsevane ekaṃ.
[456] Atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā .
Yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
Anuloma paccanīyaṃ niṭṭhitaṃ.
[457] Nahetupaccayā ārammaṇe dve ... anantare dve
samanantare dve sahajāte dve aññamaññe dve nissaye dve
upanissaye dve purejāte dve āsevane dve kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne dve magge
ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā
dve vigate dve avigate dve.
[458] Nahetupaccayā naadhipatipaccayā ārammaṇe dve .
Saṅkhittaṃ. ... Avigate dve (sabbattha dve).
[459] Nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe
dve ... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ
sampayutte dve vippayutte ekaṃ atthiyā dve natthiyā dve
vigate dve avigate dve.
[460] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṃ
... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe
Ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ
jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate
ekaṃ avigate ekaṃ (sabbattha ekaṃ).
[461] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā
namaggapaccayā navippayuttapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ .
Navipākaṃ namaggaṃ navippayuttaṃ nakammapaccayasadisaṃ.
[462] Naadhipatipaccayā hetuyā tīṇi ... ārammaṇe tīṇi .
Saṅkhittaṃ . ... avigate tīṇi . naadhipatipaccayā nahetupaccayā
ārammaṇe dve . saṅkhittaṃ . ... avigate dve . naadhipatimūlakaṃ
nahetumhi ṭhitena nahetumūlakasadisaṃ kātabbaṃ.
[463] Napurejātapaccayā hetuyā tīṇi ... ārammaṇe tīṇi.
Saṅkhittaṃ . ... āsevane tīṇi kamme tīṇi vipāke ekaṃ. Sabbāni
padāni vitthāretabbāni . imāni alikkhitesu padesu tīṇi pañhā .
Napurejātamūlake nahetuyā ṭhitena āsevane ca magge ca eko pañho
kātabbo . avasesāni nahetupaccayasadisāni . napacchājātapaccayā
paripuṇṇaṃ naadhipatipaccayasadisaṃ.
[464] Nakammapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi
āsevane tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā
tīṇi vigate tīṇi avigate tīṇi.
[465] Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare
ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye
ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ āhāre
ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[466] Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā
ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ
sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ . avasesāni padāni
etena upāyena vitthāretabbāni. Saṅkhittaṃ.
[467] Navipākapaccayā hetuyā tīṇi . saṅkhittaṃ . paripuṇṇaṃ.
... Avigate tīṇi . navipākapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā ārammaṇe dve ... anantare dve samanantare dve
Sahajāte dve aññamaññe dve nissaye dve upanissaye dve
āsevane ekaṃ kamme dve āhāre dve indriye dve jhāne
dve magge ekaṃ sampayutte dve atthiyā dve natthiyā dve
vigate dve avigate dve . navipākamūlakaṃ imaṃ nānākaraṇaṃ .
Avasesāni yathā nahetumūlakaṃ.
[468] Najhānapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ vipāke ekaṃ āhāre
ekaṃ indriye ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[469] Najhānapaccayā nahetupaccayā naadhipatipaccayā
napacchājātapaccayā naāsevanapaccayā namaggapaccayā ārammaṇe ekaṃ
... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe
ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ
vipāke ekaṃ āhāre ekaṃ indriye ekaṃ sampayutte ekaṃ
vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[470] Namaggapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme ekaṃ
vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte
Ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ
avigate ekaṃ.
[471] Namaggapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ
sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ
kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne
ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā
ekaṃ vigate ekaṃ avigate ekaṃ . namaggapaccayā nahetupaccayā .
Saṅkhittaṃ.
[472] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi āsevane tīṇi
kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi
magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate
tīṇi avigate tīṇi.
[473] Navippayuttapaccayā nahetupaccayā ārammaṇe dve
... anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve
āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte
dve atthiyā dve natthiyā dve vigate dve avigate dve.
[474] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejāta-
paccayā napacchājātapaccayā naāsevanapaccayamūlakampi nahetumūlakasadisaṃ .
Nakammapaccayā navipākapaccayā namaggapaccayā imāni tīṇi
mūlāni ekasadisāni . ... ārammaṇe ekaṃ anantare ekaṃ samanantare
ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye
ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ
atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Saṃsaṭṭhavāro niṭṭhito.
Sampayuttavāro
[475] Kusalaṃ dhammaṃ sampayutto kusalo dhammo uppajjati
hetupaccayā kusalaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā tayo khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
[476] Akusalaṃ dhammaṃ sampayutto akusalo dhammo uppajjati
hetupaccayā akusalaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā tayo khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
[477] Abyākataṃ dhammaṃ sampayutto abyākato dhammo uppajjati
hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sampayuttā
tayo khandhā tayo khandhe sampayutto eko khandho dve khandhe
Sampayuttā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ
sampayuttā tayo khandhā tayo khandhe sampayutto eko khandho
dve khandhe sampayuttā dve khandhā. Saṅkhittaṃ.
[478] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi
anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe
tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane
tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi
jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi
atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.
Anulomaṃ niṭṭhitaṃ.
[479] Akusalaṃ dhammaṃ sampayutto akusalo dhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe sampayutto
vicikicchāsahagato uddhaccasahagato moho.
[480] Abyākataṃ dhammaṃ sampayutto abyākato dhammo uppajjati
nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ
sampayuttā tayo khandhā tayo khandhe sampayutto eko khandho
dve khandhe sampayuttā dve khandhā ahetukapaṭisandhikkhaṇe
vipākābyākataṃ ekaṃ khandhaṃ sampayuttā tayo khandhā tayo khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā .
Saṅkhittaṃ.
[481] Nahetuyā dve naadhipatiyā tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
Paccanīyaṃ niṭṭhitaṃ.
[482] Hetupaccayā naadhipatiyā tīṇi ... napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
navippayutte tīṇi.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[483] Nahetupaccayā ārammaṇe dve ... anantare dve
samanantare dve sahajāte dve aññamaññe dve nissaye dve
upanissaye dve purejāte dve āsevane dve kamme dve
vipāke ekaṃ āhāre dve indriye dve jhāne ekaṃ magge ekaṃ
sampayutte dve vippayutte dve atthiyā dve natthiyā dve
vigate dve avigate dve.
Paccanīyānulomaṃ niṭṭhitaṃ.
Sampayuttavāro niṭṭhito.
Saṃsaṭṭhatthaṃ nāma sampayuttatthaṃ sampayuttatthaṃ nāma saṃsaṭṭhatthaṃ.
Pañhāvāro
[484] Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo
kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo .
Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo kusalā
hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . kusalo dhammo
kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo kusalā
hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena
paccayo.
[485] Akusalo dhammo akusalassa dhammassa hetupaccayena paccayo
akusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo .
Akusalo dhammo abyākatassa dhammassa hetupaccayena paccayo
akusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo .
Akusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena
paccayo akusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
[486] Abyākato dhammo abyākatassa dhammassa hetupaccayena
paccayo vipākābyākatā kiriyābyākatā hetū sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe
vipākābyākatā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ
Hetupaccayena paccayo.
[487] Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ
paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā
jhānaṃ paccavekkhati sekkhā gotrabhuṃ paccavekkhanti vodānaṃ
paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti
sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato
vipassanti cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti
ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena
paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena paccayo kusalā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
[488] Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ
assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati
vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati pubbe
suciṇṇāni assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati jhānā vuṭṭhahitvā jhānaṃ assādeti abhinandati taṃ
Ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati
uddhaccaṃ uppajjati jhāne parihīne vippaṭisārissa domanassaṃ
uppajjati.
[489] Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati pubbe
suciṇṇāni paccavekkhati kusalaṃ aniccato dukkhato anattato
vipassati cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānāti
sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato
vipassanti kusale niruddhe vipāko tadārammaṇatā uppajjati kusalaṃ
assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati
vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati akusale
niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena
paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa
ca kiriyassa ca ārammaṇapaccayena paccayo kusalā khandhā
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[490] Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo rāgaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
Uppajjati diṭṭhiṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati vicikicchaṃ ārabbha vicikicchā uppajjati diṭṭhi uppajjati
uddhaccaṃ uppajjati domanassaṃ uppajjati uddhaccaṃ ārabbha uddhaccaṃ
uppajjati diṭṭhi uppajjati vicikicchā uppajjati domanassaṃ uppajjati
domanassaṃ ārabbha domanassaṃ uppajjati diṭṭhi uppajjati vicikicchā
uppajjati uddhaccaṃ uppajjati.
[491] Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo sekkhā pahīnakilese paccavekkhanti vikkhambhitakilese
paccavekkhanti pubbe samudāciṇṇe kilese jānanti sekkhā vā
puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti
cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti akusalā
khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[492] Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo arahā pahīnakilese paccavekkhati pubbe samudāciṇṇe kilese
jānāti akusalaṃ aniccato dukkhato anattato vipassati cetopariyañāṇena
akusalacittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā akusalaṃ
aniccato dukkhato anattato
Vipassanti akusale niruddhe vipāko tadārammaṇatā uppajjati
akusalaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati
domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā
uppajjati akusalā khandhā cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[493] Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo arahā phalaṃ paccavekkhati nibbānaṃ paccavekkhati
nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo arahā
cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... ghānaṃ
jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ...
Vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato
vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā
saddaṃ suṇāti cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa
cittaṃ jānāti ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa
ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ
nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo
rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo saddāyatanaṃ
sotaviññāṇassa gandhāyatanaṃ ghānaviññāṇassa rasāyatanaṃ jivhāviññāṇassa
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena
paccayo abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[494] Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo sekkhā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti
nibbānaṃ gotrabhussa vodānassa maggassa ārammaṇapaccayena
paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato
anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe
rase phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe
aniccato dukkhato anattato vipassanti dibbena cakkhunā rūpaṃ
passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena
vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānanti abyākatā
khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
[495] Abyāto dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase
phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe assādeti
Abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā
uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati.
[496] Kusalo dhammo kusalassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:
dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā
paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati jhānā
vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati sekkhā gotrabhuṃ garuṃ
katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti sekkhā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti . sahajātādhipati:
kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[497] Kusalo dhammo akusalassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ
katvā taṃ garuṃ katvā assādeti abhinandati taṃ garuṃ
katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni
garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
[498] Kusalo dhammo abyākatassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:
arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati .
Sahajātādhipati: kusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena
paccayo . kusalo dhammo kusalassa ca abyākatassa ca dhammassa
adhipatipaccayena paccayo sahajātādhipati: kusalādhipati sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
[499] Akusalo dhammo akusalassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:
rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo
uppajjati diṭṭhi uppajjati diṭṭhi garuṃ katvā assādeti abhinandati
taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati:
akusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[500] Akusalo dhammo abyākatassa dhammassa adhipatipaccayena
paccayo sahajātādhipati: akusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ
adhipatipaccayena paccayo.
[501] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
adhipatipaccayena paccayo sahajātādhipati: akusalādhipati sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
[502] Abyākato dhammo abyākatassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:
arahā phalaṃ garuṃ katvā paccavekkhati nibbānaṃ garuṃ katvā paccavekkhati
nibbānaṃ phalassa adhipatipaccayena paccayo . sahajātādhipati:
Vipākābyākatā kiriyābyākatā adhipati sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
[503] Abyākato dhammo kusalassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati: sekkhā phalaṃ garuṃ katvā paccavekkhanti
nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa
maggassa adhipatipaccayena paccayo.
[504] Abyākato dhammo akusalassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati: cakkhuṃ garuṃ katvā assādeti abhinandati
taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati sotaṃ ... ghānaṃ
jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ...
Vipākābyākate kiriyābyākate khandhe garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
[505] Kusalo dhammo kusalassa dhammassa anantarapaccayena
paccayo purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ
kusalānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa
anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa anantarapaccayena
paccayo.
[506] Kusalo dhammo abyākatassa dhammassa anantarapaccayena
paccayo kusalaṃ vuṭṭhānassa maggo phalassa sekkhānaṃ anulomaṃ
phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ
Phalasamāpattiyā anantarapaccayena paccayo.
[507] Akusalo dhammo akusalassa dhammassa anantarapaccayena
paccayo purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ
akusalānaṃ khandhānaṃ anantarapaccayena paccayo.
[508] Akusalo dhammo abyākatassa dhammassa anantarapaccayena
paccayo akusalaṃ vuṭṭhānassa anantarapaccayena paccayo.
[509] Abyākato dhammo abyākatassa dhammassa anantarapaccayena
paccayo purimā purimā vipākābyākatā kiriyābyākatā
khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ
khandhānaṃ anantarapaccayena paccayo bhavaṅgaṃ āvajjanāya kiriyaṃ
vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhā
vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena
paccayo.
[510] Abyākato dhammo kusalassa dhammassa anantarapaccayena
paccayo āvajjanā kusalānaṃ khandhānaṃ anantarapaccayena paccayo.
[511] Abyākato dhammo akusalassa dhammassa anantarapaccayena
paccayo āvajjanā akusalānaṃ khandhānaṃ anantarapaccayena paccayo.
[512] Kusalo dhammo kusalassa dhammassa samanantarapaccayena
paccayo purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ
kusalānaṃ khandhānaṃ samanantarapaccayena paccayo anulomaṃ gotrabhussa
Anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa samanantarapaccayena
paccayo.
[513] Kusalo dhammo abyākatassa dhammassa samanantarapaccayena
paccayo kusalaṃ vuṭṭhānassa maggo phalassa sekkhānaṃ anulomaṃ
phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ
phalasamāpattiyā samanantarapaccayena paccayo.
[514] Akusalo dhammo akusalassa dhammassa samanantarapaccayena
paccayo purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ
akusalānaṃ khandhānaṃ samanantarapaccayena paccayo.
[515] Akusalo dhammo abyākatassa dhammassa samanantarapaccayena
paccayo akusalaṃ vuṭṭhānassa samanantarapaccayena paccayo.
[516] Abyākato dhammo abyākatassa dhammassa samanantarapaccayena
paccayo purimā purimā vipākābyākatā kiriyābyākatā
khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ
khandhānaṃ samanantarapaccayena paccayo bhavaṅgaṃ āvajjanāya kiriyaṃ
vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhā
vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā samanantarapaccayena
paccayo.
[517] Abyākato dhammo kusalassa dhammassa samanantarapaccayena
paccayo āvajjanā kusalānaṃ khandhānaṃ samanantarapaccayena paccayo.
[518] Abyākato dhammo akusalassa dhammassa samanantarapaccayena
paccayo āvajjanā akusalānaṃ khandhānaṃ samanantarapaccayena paccayo.
[519] Kusalo dhammo kusalassa dhammassa sahajātapaccayena
paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena
paccayo tayo khandhā ekassa khandhassa sahajātapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
[520] Kusalo dhammo abyākatassa dhammassa sahajātapaccayena
paccayo kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena
paccayo.
[521] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
sahajātapaccayena paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
sahajātapaccayena paccayo.
[522] Akusalo dhammo akusalassa dhammassa sahajātapaccayena
paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena
paccayo tayo khandhā ekassa khandhassa sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
[523] Akusalo dhammo abyākatassa dhammassa sahajātapaccayena
Paccayo akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena
paccayo.
[524] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
sahajātapaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
sahajātapaccayena paccayo.
[525] Abyākato dhammo abyākatassa dhammassa sahajātapaccayena
paccayo vipākābyākato kiriyābyākato eko khandho
tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena
paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ
sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo
{525.1} paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ
khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo tayo khandhā
ekassa khandhassa kaṭattā ca rūpānaṃ sahajātapaccayena paccayo dve
khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo khandhā
vatthussa sahajātapaccayena paccayo vatthu khandhānaṃ sahajātapaccayena
paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena
Paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena
paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena
paccayo mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ
upādārūpānaṃ sahajātapaccayena paccayo bāhiraṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo
{525.2} mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo
āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena
paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo
dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā
upādārūpānaṃ sahajātapaccayena paccayo utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ
sahajātapaccayena paccayo asaññasattānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā kaṭattārūpānaṃ
upādārūpānaṃ sahajātapaccayena paccayo.
[526] Kusalo ca abyākato ca dhammā abyākatassa dhammassa
sahajātapaccayena paccayo kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
[527] Akusalo ca abyākato ca dhammā abyākatassa dhammassa
sahajātapaccayena paccayo akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
[528] Kusalo dhammo kusalassa dhammassa aññamaññapaccayena
paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena
paccayo tayo khandhā ekassa khandhassa aññamaññapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena
paccayo.
[529] Akusalo dhammo akusalassa dhammassa aññamaññapaccayena
paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ
aññamaññapaccayena paccayo tayo khandhā ekassa khandhassa
aññamaññapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ
aññamaññapaccayena paccayo.
[530] Abyākato dhammo abyākatassa dhammassa aññamaññapaccayena
paccayo vipākābyākato kiriyābyākato eko khandho
tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo tayo khandhā
ekassa khandhassa aññamaññapaccayena paccayo dve khandhā
Dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo paṭisandhikkhaṇe
vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca
aññamaññapaccayena paccayo tayo khandhā ekassa khandhassa
vatthussa ca aññamaññapaccayena paccayo dve khandhā dvinnaṃ
khandhānaṃ vatthussa ca aññamaññapaccayena paccayo
{530.1} khandhā vatthussa aññamaññapaccayena paccayo vatthu
khandhānaṃ aññamaññapaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ
mahābhūtānaṃ aññamaññapaccayena paccayo tayo mahābhūtā ekassa
mahābhūtassa aññamaññapaccayena paccayo dve mahābhūtā dvinnaṃ
mahābhūtānaṃ aññamaññapaccayena paccayo bāhiraṃ ... āhārasamuṭṭhānaṃ
... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ
aññamaññapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa
aññamaññapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ
aññamaññapaccayena paccayo.
[531] Kusalo dhammo kusalassa dhammassa nissayapaccayena
paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena
paccayo tayo khandhā ekassa khandhassa nissayapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
[532] Kusalo dhammo abyākatassa dhammassa nissayapaccayena
paccayo kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena
paccayo.
[533] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
nissayapaccayena paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
nissayapaccayena paccayo.
[534] Akusalo dhammo akusalassa dhammassa nissayapaccayena
paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena
paccayo tayo khandhā ekassa khandhassa nissayapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
[535] Akusalo dhammo abyākatassa dhammassa nissayapaccayena
paccayo akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena
paccayo.
[536] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
nissayapaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena
paccayo.
[537] Abyākato dhammo abyākatassa dhammassa nissayapaccayena
Paccayo vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo tayo
khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
nissayapaccayena paccayo paṭisandhikkhaṇe vipākābyākato eko
khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena
paccayo tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ nissayapaccayena
paccayo
{537.1} dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ
nissayapaccayena paccayo khandhā vatthussa nissayapaccayena paccayo
vatthu khandhānaṃ nissayapaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ
mahābhūtānaṃ nissayapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa
nissayapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ
nissayapaccayena paccayo mahābhūtā cittasamuṭṭhānānañca rūpānaṃ
kaṭattārūpānaṃ upādārūpānaṃ nissayapaccayena paccayo bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa nissayapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo mahābhūtā kaṭattārūpānaṃ
upādārūpānaṃ nissayapaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇassa
nissayapaccayena paccayo sotāyatanaṃ ... ghānāyatanaṃ ...
Jivhāyatanaṃ ... kāyāyatanaṃ kāyaviññāṇassa nissayapaccayena paccayo
vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ nissayapaccayena
paccayo.
[538] Abyākato dhammo kusalassa dhammassa nissayapaccayena
paccayo vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo.
[539] Abyākato dhammo akusalassa dhammassa nissayapaccayena
paccayo vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo.
[540] Kusalo ca abyākato ca dhammā kusalassa dhammassa
nissayapaccayena paccayo kusalo eko khandho ca vatthu ca tiṇṇannaṃ
khandhānaṃ nissayapaccayena paccayo tayo khandhā ca vatthu ca ekassa
khandhassa nissayapaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ
khandhānaṃ nissayapaccayena paccayo.
[541] Kusalo ca abyākato ca dhammā abyākatassa dhammassa
nissayapaccayena paccayo kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo.
[542] Akusalo ca abyākato ca dhammā akusalassa dhammassa
nissayapaccayena paccayo akusalo eko khandho ca vatthu ca
tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo tayo khandhā ca
vatthu ca ekassa khandhassa nissayapaccayena paccayo dve khandhā
ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
[543] Akusalo ca abyākato ca dhammā abyākatassa dhammassa
nissayapaccayena paccayo akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo.
[544] Kusalo dhammo kusalassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
{544.1} Ārammaṇūpanissayo: dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni
garuṃ katvā paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati
sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti
sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
{544.2} Anantarūpanissayo: purimā purimā kusalā khandhā pacchimānaṃ
pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo anulomaṃ
gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa
upanissayapaccayena paccayo.
{544.3} Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti
abhiññaṃ uppādeti samāpattiṃ uppādeti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ
upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ
uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti
samāpattiṃ uppādeti saddhā ... sīlaṃ sutaṃ cāgo ...
Paññā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena
paccayo
{544.4} paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa
upanissayapaccayena paccayo dutiyassa jhānassa parikammaṃ dutiyassa
jhānassa upanissayapaccayena paccayo tatiyassa jhānassa parikammaṃ
tatiyassa jhānassa upanissayapaccayena paccayo catutthassa jhānassa
parikammaṃ catutthassa jhānassa upanissayapaccayena paccayo
ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa
upanissayapaccayena paccayo viññānañcāyatanassa parikammaṃ
viññāṇañcāyatanassa upanissayapaccayena paccayo ākiñcaññāyatanassa
parikammaṃ ākiñcaññāyatanassa upanissayapaccayena paccayo
nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa
upanissayapaccayena paccayo
{544.5} paṭhamaṃ jhānaṃ dutiyassa jhānassa upanisayapaccayena
paccayo .pe. catutthaṃ jhānaṃ ākāsānañcāyatanassa ākāsānañcāyatanaṃ
viññāṇañcāyatanassa viññāṇañcātayanaṃ ākiñcaññāyatanassa
ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena
paccayo dibbassa cakkhussa parikammaṃ dibbassa cakkhussa upanissayapaccayena
paccayo dibbāya sotadhātuyā parikammaṃ dibbāya sotadhātuyā
upanissayapaccayena paccayo iddhividhañāṇassa parikammaṃ iddhividhañāṇassa
upanissayapaccayena paccayo cetopariyañāṇassa parikammaṃ
cetopariyañāṇassa upanissayapaccayena paccayo pubbenivāsānussatiñāṇassa
Parikammaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena
paccayo yathākammūpagañāṇassa parikammaṃ yathākammūpagañāṇassa
upanissayapaccayena paccayo
{544.6} anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa
upanissayapaccayena paccayo dibbaṃ cakkhu dibbāya sotadhātuyā
upanissayapaccayena paccayo dibbā sotadhātu iddhividhañāṇassa
upanissayapaccayena paccayo iddhividhañāṇaṃ cetopariyañāṇassa
upanissayapaccayena paccayo cetopariyañāṇaṃ pubbenivāsānussatiñāṇassa
upanissayapaccayena paccayo pubbenivāsānussatiñāṇaṃ
yathākammūpagañāṇassa upanissayapaccayena paccayo
yathākammūpagañāṇaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo
paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena
paccayo dutiyassa maggassa parikammaṃ dutiyassa maggassa upanissayapaccayena
paccayo tatiyassa maggassa parikammaṃ tatiyassa maggassa
upanissayapaccayena paccayo
{544.7} catutthassa maggassa parikammaṃ catutthassa maggassa
upanissayapaccayena paccayo paṭhamo maggo dutiyassa maggassa
upanissayapaccayena paccayo dutiyo maggo tatiyassa maggassa
upanissayapaccayena paccayo tatiyo maggo catutthassa maggassa
upanissayapaccayena paccayo sekkhā maggaṃ upanissāya anuppannaṃ
samāpattiṃ uppādenti uppannaṃ samāpajjanti saṅkhāre aniccato
dukkhato anattato vipassanti maggo sekkhānaṃ
Atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya
paṭibhāṇapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena
paccayo.
[545] Kusalo dhammo akusalassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo pakatūpanissayo . ārammaṇūpanissayo:
dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā
assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi
uppajjati pubbe suciṇṇāni garuṃ katvā assādeti abhinandati taṃ garuṃ
katvā rāgo uppajjati diṭṭhi uppajjati jhānā vuṭṭhahitvā jhānaṃ
garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati.
{545.1} Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ
gaṇhāti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya mānaṃ jappeti diṭṭhiṃ
gaṇhāti saddhā ... sīlaṃ sutaṃ cāgo ... Paññā rāgassa dosassa mohassa
mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
[546] Kusalo dhammo abyākatassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .
Ārammaṇūpanissayo: arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā
paccavekkhati.
{546.1} Anantarūpanissayo: kusalaṃ vuṭṭhānassa maggo phalassa
sekkhānaṃ anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññā-
nāsaññāyatanakusalaṃ phalasamāpattiyā upanissayapaccayena paccayo.
{546.2} Pakatūpanissayo: saddhaṃ upanissāya attānaṃ ātāpeti
paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti sīlaṃ ... Sutaṃ ... Cāgaṃ ...
Paññaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ
paccanubhoti saddhā ... sīlaṃ sutaṃ cāgo ... paññā kāyikassa sukhassa
kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kusalaṃ
kammaṃ vipākassa upanissaya paccayena paccayo arahā maggaṃ upanissāya
anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre
aniccato dukkhato anattato vipassati maggo arahato atthapaṭisambhidāya
dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhāṇapaṭisambhidāya
ṭhānāṭhānakosallassa upanissayapaccayena paccayo maggo
phalasamāpattiyā upanissayapaccayena paccayo.
[547] Akusalo dhammo akusalassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
{547.1} Ārammaṇūpanissayo: rāgaṃ garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati diṭṭhiṃ garuṃ
katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati . anantarūpanissayo: purimā purimā akusalā
khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ upanissayapaccayena
paccayo.
{547.2} Pakatūpanissayo: rāgaṃ upanissāya pāṇaṃ hanati adinnaṃ
ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ phaṇati samphaṃ palapati
Sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati
paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti mātaraṃ jīvitā
voropeti pitaraṃ jīvitā voropeti arahantaṃ jīvitā voropeti
duṭṭhena cittena tathāgatassa lohitaṃ uppādeti saṅghaṃ bhindati dosaṃ
upanissāya ... mohaṃ upanissāya mānaṃ upanissāya diṭṭhiṃ upanissāya ...
Patthanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati rāgo ...
Doso moho māno diṭṭhi ... patthanā rāgassa dosassa mohassa
mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
[548] Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo
pāṇātipāto adinnādānassa ... kāmesu micchācārassa musāvādassa
pisuṇāvācāya pharusavācāya samphappalāpassa abhijjhāya
byāpādassa ... micchādiṭṭhiyā upanissayapaccayena paccayo. Adinnādānaṃ
adinnādānassa kāmesu micchācārassa musāvādassa . saṅkhittaṃ .
Micchādiṭṭhiyā pāṇātipātassa upanissayapaccayena paccayo . cakkaṃ
bandhitabbaṃ.
[549] Kāmesu micchācāro ... Musāvādo pisuṇāvācā pharusavācā
samphappalāpo abhijjhā byāpādo ... . micchādiṭṭhi micchādiṭṭhiyā
upanissayapaccayena paccayo micchādiṭṭhi pāṇātipātassa ...
Adinnādānassa kāmesu micchācārassa musāvādassa pisuṇāvācāya
pharusavācāya samphappalāpassa abhijjhāya ... Byāpādassa upanissayapaccayena
Paccayo.
[550] Mātughātakammaṃ mātughātakammassa upanissayapaccayena
paccayo mātughātakammaṃ pitughātakammassa ... arahantaghātakammassa
ruhiruppādakammassa saṅghabhedakammassa ... Niyatamicchādiṭṭhiyā upanissayapaccayena
paccayo . pitughātakammaṃ pitughātakammassa ... arahantaghātakammassa
ruhiruppādakammassa saṅghabhedakammassa niyatamicchādiṭṭhiyā ...
Mātughātakammassa upanissayapaccayena paccayo . arahantaghātakammaṃ ...
Ruhiruppādakammaṃ ... saṅghabhedakammaṃ ... . niyatamicchādiṭṭhi ...
Niyatamicchādiṭṭhiyā upanissayapaccayena paccayo niyatamicchādiṭṭhi
mātughātakammassa upanissayapaccayena paccayo pitughātakammassa ...
Arahantaghātakammassa ... ruhiruppādakammassa ... saṅghabhedakammassa
upanissayapaccayena paccayo. Cakkaṃ kātabbaṃ.
[551] Akusalo dhammo kusalassa dhammassa upanissayapaccayena
paccayo pakatūpanissayo: rāgaṃ upanissāya dānaṃ deti sīlaṃ
samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti
maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti dosaṃ ...
Mohaṃ mānaṃ diṭṭhiṃ ... patthanaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ
uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti . rāgo ...
Doso moho māno diṭṭhi ... patthanā saddhāya sīlassa sutassa
Cāgassa paññāya upanissayapaccayena paccayo.
{551.1} Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ deti sīlaṃ
samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti
maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti . adinnaṃ
ādiyitvā ... musā bhaṇitvā pisuṇaṃ bhaṇitvā pharusaṃ bhaṇitvā samphaṃ
palapitvā sandhiṃ chinditvā nillopaṃ haritvā ekāgārikaṃ karitvā
paripanthe ṭhatvā paradāraṃ gantvā gāmaghātaṃ karitvā ... nigamaghātaṃ
karitvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ
karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti
abhiññaṃ uppādeti samāpattiṃ uppādeti . mātaraṃ jīvitā
voropetvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ karoti . pitaraṃ jīvitā voropetvā ... arahantaṃ
jīvitā voropetvā ... Duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā
... saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti sīlaṃ
samādiyati uposathakammaṃ karoti.
[552] Akusalo dhammo abyākatassa dhammassa upanissayapaccayena
paccayo anantarūpanissayo pakatūpanissayo . anantarūpanissayo:
akusalaṃ vuṭṭhānassa upanissayapaccayena paccayo . pakatūpanissayo:
rāgaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ
dukkhaṃ paccanubhoti dosaṃ ... mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ upanissāya
Attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti .
Rāgo ... doso moho māno diṭṭhi ... Patthanā kāyikassa sukhassa
kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo .
Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.
[553] Abyākato dhammo abyākatassa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo.
{553.1} Ārammaṇūpanissayo: arahā phalaṃ garuṃ katvā paccavekkhati
nibbānaṃ garuṃ katvā paccavekkhati nibbānaṃ phalassa upanissayapaccayena
paccayo . anantarūpanissayo: purimā purimā vipākābyākatā
kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ
kiriyābyākatānaṃ khandhānaṃ upanissayapaccayena paccayo bhavaṅgaṃ
āvajjanāya kiriyaṃ vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā
nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā
upanissayapaccayena paccayo.
{553.2} Pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa
sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena
paccayo kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa
phalasamāpattiyā upanissayapaccayena paccayo utu kāyikassa
sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena
paccayo bhojanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā
upanissayapaccayena paccayo senāsanaṃ kāyikassa sukhassa
Kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo
kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ utu bhojanaṃ ... senāsanaṃ kāyikassa
sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena
paccayo phalasamāpattiyā kāyikassa sukhassa upanissayapaccayena paccayo
arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti
uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato
vipassati kāyikaṃ dukkhaṃ ... utuṃ bhojanaṃ ... senāsanaṃ upanissāya
anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre
aniccato dukkhato anattato vipassati.
[554] Abyākato dhammo kusalassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
{554.1} Ārammaṇūpanissayo: sekhā phalaṃ garuṃ katvā paccavekkhanti
nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa
maggassa upanissayapaccayena paccayo . anantarūpanissayo: āvajjanā
kusalānaṃ khandhānaṃ upanissayapaccayena paccayo.
{554.2} Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti sīlaṃ
samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti
maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti kāyikaṃ
dukkhaṃ ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti
Abhiññaṃ uppādeti samāpattiṃ uppādeti kāyikaṃ sukhaṃ ... kāyikaṃ
dukkhaṃ utu bhojanaṃ ... senāsanaṃ saddhāya sīlassa sutassa cāgassa
paññāya upanissayapaccayena paccayo.
[555] Abyākato dhammo akusalassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
{555.1} Ārammaṇūpanissayo: cakkhuṃ garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati sotaṃ ... Ghānaṃ
jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... Vatthuṃ vipākābyākate
kiriyābyākate khandhe garuṃ katvā assādeti abhinandati taṃ
garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . anantarūpanissayo:
āvajjanā akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.
{555.2} Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanati
adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ palapati
sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ
gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti mātaraṃ jīvitā voropeti
pitaraṃ jīvitā voropeti arahantaṃ jīvitā voropeti duṭṭhena cittena
tathāgatassa lohitaṃ uppādeti saṅghaṃ bhindati kāyikaṃ dukkhaṃ ... Utuṃ ...
Bhojanaṃ ... senāsanaṃ upanissāya pāṇaṃ hanati. Saṅkhittaṃ. Saṅghaṃ bhindati.
Kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ utu bhojanaṃ ... Senāsanaṃ rāgassa dosassa
mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
[556] Abyākato dhammo abyākatassa dhammassa purejātapaccayena
paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ...
Ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... vatthuṃ
aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati
dibbāya sotadhātuyā saddaṃ suṇāti . rūpāyatanaṃ cakkhuviññāṇassa
purejātapaccayena paccayo saddāyatanaṃ sotaviññāṇassa gandhāyatanaṃ
ghānaviññāṇassa rasāyatanaṃ jivhāviññāṇassa phoṭṭhabbāyatanaṃ
kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ:
cakkhāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo sotāyatanaṃ
sotaviññāṇassa ghānāyatanaṃ ghānaviññāṇassa jivhāyatanaṃ
jivhāviññāṇassa kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena
paccayo vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ
purejātapaccayena paccayo.
[557] Abyākato dhammo kusalassa dhammassa purejātapaccayena
paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato
vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase
phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassanti
dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti .
Vatthupurejātaṃ: vatthu kusalānaṃ khandhānaṃ purejātapaccayena paccayo.
[558] Abyākato dhammo akusalassa dhammassa purejātapaccayena
paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi
uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ
uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase
phoṭṭhabbe ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo
uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati
domanassaṃ uppajjati . vatthupurejātaṃ: vatthu akusalānaṃ khandhānaṃ
purejātapaccayena paccayo.
[559] Kusalo dhammo abyākatassa dhammassa pacchājātapaccayena
paccayo pacchājātā: kusalā khandhā purejātassa imassa kāyassa
pacchājātapaccayena paccayo.
[560] Akusalo dhammo abyākatassa dhammassa pacchājātapaccayena
paccayo pacchājātā: akusalā khandhā purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
[561] Abyākato dhammo abyākatassa dhammassa pacchājātapaccayena
paccayo pacchājātā: vipākābyākatā kiriyābyākatā
khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
[562] Kusalo dhammo kusalassa dhammassa āsevanapaccayena
Paccayo purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ
kusalānaṃ khandhānaṃ āsevanapaccayena paccayo anulomaṃ gotrabhussa
anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena
paccayo.
[563] Akusalo dhammo akusalassa dhammassa āsevanapaccayena
paccayo purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ
akusalānaṃ khandhānaṃ āsevanapaccayena paccayo.
[564] Abyākato dhammo abyākatassa dhammassa āsevanapaccayena
paccayo purimā purimā kiriyābyākatā khandhā pacchimānaṃ
pacchimānaṃ kiriyābyākatānaṃ khandhānaṃ āsevanapaccayena paccayo.
[565] Kusalo dhammo kusalassa dhammassa kammapaccayena paccayo
kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[566] Kusalo dhammo abyākatassa dhammassa kammapaccayena
paccayo sahajātā nānākhaṇikā . sahajātā: kusalā cetanā
cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā:
kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena
paccayo.
[567] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
kammapaccayena paccayo kusalā cetanā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
[568] Akusalo dhammo akusalassa dhammassa kammapaccayena
paccayo akusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena
paccayo.
[569] Akusalo dhammo abyākatassa dhammassa kammapaccayena
paccayo sahajātā nānākhaṇikā . sahajātā: akusalā cetanā
cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā:
akusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena
paccayo.
[570] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
kammapaccayena paccayo akusalā cetanā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
[571] Abyākato dhammo abyākatassa dhammassa kammapaccayena
paccayo vipākābyākatā kiriyābyākatā cetanā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe
vipākābyākatā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā
ca rūpānaṃ kammapaccayena paccayo cetanā vatthussa kammapaccayena
paccayo.
[572] Abyākato dhammo abyākatassa dhammassa vipākapaccayena
paccayo vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo tayo khandhā
Ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena
paccayo paṭisandhikkhaṇe vipākābyākato eko khandho
tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo
tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ vipākapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena
paccayo khandhā vatthussa vipākapaccayena paccayo.
[573] Kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo
kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.
[574] Kusalo dhammo abyākatassa dhammassa āhārapaccayena
paccayo kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena
paccayo.
[575] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
āhārapaccayena paccayo kusalā āhārā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
[576] Akusalo dhammo akusalassa dhammassa āhārapaccayena
paccayo akusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena
paccayo.
[577] Akusalo dhammo abyākatassa dhammassa āhārapaccayena
paccayo akusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena
Paccayo.
[578] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
āhārapaccayena paccayo akusalā āhārā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
[579] Abyākato dhammo abyākatassa dhammassa āhārapaccayena
paccayo vipākābyākatā kiriyābyākatā āhārā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe
vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā
ca rūpānaṃ āhārapaccayena paccayo kabaḷiṃkāro āhāro imassa
kāyassa āhārapaccayena paccayo.
[580] Kusalo dhammo kusalassa dhammassa indriyapaccayena
paccayo kusalā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena
paccayo.
[581] Kusalo dhammo abyākatassa dhammassa indriyapaccayena
paccayo kusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena
paccayo.
[582] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
indriyapaccayena paccayo kusalā indriyā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.
[583] Akusalo dhammo akusalassa dhammassa indriyapaccayena
Paccayo akusalā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena
paccayo.
[584] Akusalo dhammo abyākatassa dhammassa indriyapaccayena
paccayo akusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena
paccayo.
[585] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
indriyapaccayena paccayo akusalā indriyā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.
[586] Abyākato dhammo abyākatassa dhammassa indriyapaccayena
paccayo vipākābyākatā kiriyābyākatā indriyā
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena
paccayo paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ
cakkhuviññāṇassa indriyapaccayena paccayo sotindriyaṃ sotaviññāṇassa
indriyapaccayena paccayo ghānindriyaṃ ghānaviññāṇassa
indriyapaccayena paccayo jivhindriyaṃ jivhāviññāṇassa indriyapaccayena
paccayo kāyindriyaṃ kāyaviññāṇassa indriyapaccayena
paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.
[587] Kusalo dhammo kusalassa dhammassa jhānapaccayena paccayo
kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo.
[588] Kusalo dhammo abyākatassa dhammassa jhānapaccayena
paccayo kusalāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena
paccayo.
[589] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
jhānapaccayena paccayo kusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
[590] Akusalo dhammo akusalassa dhammassa jhānapaccayena
paccayo akusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena
paccayo.
[591] Akusalo dhammo abyākatassa dhammassa jhānapaccayena
paccayo akusalāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena
paccayo.
[592] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
jhānapaccayena paccayo akusalāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
[593] Abyākato dhammo abyākatassa dhammassa jhānapaccayena
paccayo vipākābyākatāni kiriyābyākatāni jhānaṅgāni sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo
paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ
kaṭattā ca rūpānaṃ jhānapaccayena paccayo.
[594] Kusalo dhammo kusalassa dhammassa maggapaccayena paccayo
kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo.
[595] Kusalo dhammo abyākatassa dhammassa maggapaccayena
paccayo kusalāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena
paccayo.
[596] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
maggapaccayena paccayo kusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
[597] Akusalo dhammo akusalassa dhammassa maggapaccayena
paccayo akusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena
paccayo.
[598] Akusalo dhammo abyākatassa dhammassa maggapaccayena
paccayo akusalāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena
paccayo.
[599] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
maggapaccayena paccayo akusalāni maggaṅgāni sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
[600] Abyākato dhammo abyākatassa dhammassa maggapaccayena
paccayo vipākābyākatāni kiriyābyākatāni maggaṅgāni sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo
Paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ
kaṭattā ca rūpānaṃ maggapaccayena paccayo.
[601] Kusalo dhammo kusalassa dhammassa sampayuttapaccayena
paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena
paccayo tayo khandhā ekassa khandhassa sampayuttapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena
paccayo.
[602] Akusalo dhammo akusalassa dhammassa sampayuttapaccayena
paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena
paccayo tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.
[603] Abyākato dhammo abyākatassa dhammassa sampayuttapaccayena
paccayo vipākābyākato kiriyābyākato eko khandho
tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo tayo khandhā
ekassa khandhassa sampayuttapaccayena paccayo dve khandhā dvinnaṃ
khandhānaṃ sampayuttapaccayena paccayo paṭisandhikkhaṇe vipākābyākato
eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo
tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo dve
khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo.
[604] Kusalo dhammo abyākatassa dhammassa vippayuttapaccayena
Paccayo sahajātaṃ pacchājātaṃ . sahajātā: kusalā khandhā
cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā:
kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena
paccayo.
[605] Akusalo dhammo abyākatassa dhammassa vippayuttapaccayena
paccayo sahajātaṃ pacchājātaṃ . sahajātā: akusalā khandhā
cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā:
akusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena
paccayo.
[606] Abyākato dhammo abyākatassa dhammassa vippayuttapaccayena
paccayo sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā:
vipākābyākatā kiriyābyākatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ
vippayuttapaccayena paccayo paṭisandhikkhaṇe vipākābyākatā khandhā
kaṭattārūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa
vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo .
Purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo
sotāyatanaṃ sotaviññāṇassa vippayuttapaccayena paccayo ghānāyatanaṃ
ghānaviññāṇassa vippayuttapaccayena paccayo jivhāyatanaṃ
jivhāviññāṇassa vippayuttapaccayena paccayo kāyāyatanaṃ
kāyaviññāṇassa vippayuttapaccayena paccayo vatthu vipākābyākatānaṃ
Kiriyābyākatānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā:
vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa
vippayuttapaccayena paccayo.
[607] Abyākato dhammo kusalassa dhammassa vippayuttapaccayena
paccayo purejātaṃ: vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena
paccayo.
[608] Abyākato dhammo akusalassa dhammassa vippayuttapaccayena
paccayo purejātaṃ: vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena
paccayo.
[609] Kusalo dhammo kusalassa dhammassa atthipaccayena paccayo
kusalo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo
tayo khandhā ekassa khandhassa atthipaccayena paccayo dve khandhā
dvinnaṃ khandhānaṃ atthipaccayena paccayo.
[610] Kusalo dhammo abyākatassa dhammassa atthipaccayena
paccayo sahajātaṃ pacchājātaṃ . sahajātā: kusalā khandhā
cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā:
kusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
[611] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
atthipaccayena paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo tayo khandhā
Ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
atthipaccayena paccayo.
[612] Akusalo dhammo akusalassa dhammassa atthipaccayena
paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena
paccayo tayo khandhā ekassa khandhassa atthipaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo.
[613] Akusalo dhammo abyākatassa dhammassa atthipaccayena
paccayo sahajātaṃ pacchājātaṃ . sahajātā: akusalā khandhā
cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā:
akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
[614] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
atthipaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
atthipaccayena paccayo.
[615] Abyākato dhammo abyākatassa dhammassa atthipaccayena
paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ .
Sahajāto: vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ
Khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo tayo
khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
atthipaccayena paccayo paṭisandhikkhaṇe vipākābyākato eko
khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena
paccayo tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ
atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā
ca rūpānaṃ atthipaccayena paccayo
{615.1} khandhā vatthussa atthipaccayena paccayo vatthu khandhānaṃ
atthipaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ
atthipaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa atthipaccayena
paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo
mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ
atthipaccayena paccayo bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena
paccayo tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo
dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo mahābhūtā
cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena
paccayo.
{615.2} Purejātaṃ: arahā cakkhuṃ aniccato dukkhato anattato
vipassati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase
Phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassati
dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ
suṇāti rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo
saddāyatanaṃ .pe. gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ
kāyaviññāṇassa atthipaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇassa
atthipaccayena paccayo sotāyatanaṃ sotaviññāṇassa
ghānāyatanaṃ ghānaviññāṇassa jivhāyatanaṃ jivhāviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo vatthu
vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ atthipaccayena paccayo.
{615.3} Pacchājātā: vipākābyākatā kiriyābyākatā khandhā
purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷiṃkāro āhāro
imassa kāyassa atthipaccayena paccayo . rūpajīvitindriyaṃ kaṭattārūpānaṃ
atthipaccayena paccayo.
[616] Abyākato dhammo kusalassa dhammassa atthipaccayena
paccayo purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato
dukkhato anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe
sadde gandhe rase phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato
vipassanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā
saddaṃ suṇanti. Vatthu kusalānaṃ khandhānaṃ atthipaccayena paccayo.
[617] Abyākato dhammo akusalassa dhammassa atthipaccayena
Paccayo purejātaṃ: cakkhuṃ assādeti abhinandati taṃ ārabbha
rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ
uppajjati domanassaṃ uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe
sadde gandhe rase phoṭṭhabbe ... vatthuṃ assādeti abhinandati
taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati .
Vatthu akusalānaṃ khandhānaṃ atthipaccayena paccayo.
[618] Kusalo ca abyākato ca dhammā kusalassa dhammassa
atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: kusalo
eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena
paccayo .pe. dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ
atthipaccayena paccayo.
[619] Kusalo ca abyākato ca dhammā abyākatassa dhammassa
atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ .
Sahajātā: kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ atthipaccayena paccayo . pacchājātā: kusalā khandhā ca
kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo .
Pacchājātā: kusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ
atthipaccayena paccayo.
[620] Akusalo ca abyākato ca dhammā akusalassa dhammassa
atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: akusalo
Eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo
tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo
dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.
[621] Akusalo ca abyākato ca dhammā abyākatassa dhammassa
atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ .
Sahajātā: akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ
atthipaccayena paccayo . pacchājātā: akusalā khandhā ca
kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo .
Pacchājātā: akusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ
atthipaccayena paccayo
[622] Kusalo dhammo kusalassa dhammassa natthipaccayena paccayo
purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ
natthipaccayena paccayo . saṅkhittaṃ . yathā anantarapaccayaṃ evaṃ
vitthāretabbaṃ.
[623] Kusalo dhammo kusalassa dhammassa vigatapaccayena paccayo
purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ
vigatapaccayena paccayo . saṅkhittaṃ . yathā anantarapaccayaṃ evaṃ
vitthāretabbaṃ.
[624] Kusalo dhammo kusalassa dhammassa avigatapaccayena
paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ avigatapaccayena
Paccayo tayo khandhā ekassa khandhassa avigatapaccayena paccayo .
Dve khandhā dvinnaṃ khandhānaṃ avigatapaccayena paccayo . saṅkhittaṃ .
Yathā atthipaccayaṃ evaṃ vitthāretabbaṃ.
Pañhāvārassa vibhaṅgo niṭṭhito.
Pañhāvārassa anulomagaṇanā
hetumūlakaṃ
[625] Hetuyā satta ārammaṇe nava adhipatiyā dasa
anantare satta samanantare satta sahajāte nava aññamaññe
tīṇi nissaye terasa upanissaye nava purejāte tīṇi pacchājāte
tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta
indriye satta jhāne satta magge satta sampayutte tīṇi
vippayutte pañca atthiyā terasa natthiyā satta vigate satta
avigate terasa.
[626] Hetupaccayā adhipatiyā cattāri ... sahajāte satta
aññamaññe tīṇi nissaye satta vipāke ekaṃ indriye cattāri
jhāne cattāri magge cattāri sampayutte tīṇi vippayutte tīṇi
atthiyā satta avigate satta.
[627] Hetusahajātanissayaatthiavigatanti satta .
Hetusahajātaaññamaññanissayaatthiavigatanti tīṇi.
Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Hetusahajātanissayavippayuttaatthiavigatanti
Tīṇi.
{627.1} Hetusahajātanissayavipākaatthiavigatanti ekaṃ .
Hetusahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ .
Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ . hetusahajātanissayavipākavippayuttaatthiavigatanti ekaṃ .
Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
{627.2} Hetusahajātanissayaindriyamaggaatthiavigatanti cattāri .
Hetusahajātaaññamaññanissayaindriyamaggaatthiavigatanti dve .
Hetusahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti
dve.
{627.3} Hetusahajātanissayaindriyamaggavippayuttaatthiavigatanti
dve . hetusahajātanissayavipākaindriyamaggaatthiavigatanti ekaṃ .
Hetusahajātaaññamaññanissayavipākaindriyamaggaatthiavigatanti
ekaṃ . hetusahajātaaññamaññanissayavipākaindriyamaggasampayutta-
atthiavigatanti ekaṃ . hetusahajātanissayavipākaindriyamaggavippayutta-
atthiavigatanti ekaṃ . hetusahajātaaññamaññanissayavipākaindriya-
maggavippayuttaatthiavigatanti ekaṃ.
{627.4} Hetuadhipatisahajātanissayaindriyamaggaatthiavigatanti
cattāri . hetuadhipatisahajātaaññamaññanissayaindriyamaggasampayutta-
atthiavigatanti dve . hetuadhipatisahajātanissayaindriyamaggavippayutta-
atthiavigatanti dve.
{627.5} Hetuadhipatisahajātanissayavipākaindriyamaggaatthiavigatanti
ekaṃ . hetuadhipatisahajātaaññamaññanissayavipākaindriyamaggasampayutta-
atthiavigatanti
Ekaṃ . hetuadhipatisahajātanissayavipākaindriyamaggavippayutta-
atthiavigatanti ekaṃ.
Hetumūlakaṃ niṭṭhitaṃ.
Ārammaṇamūlakaṃ
[628] Ārammaṇapaccayā adhipatiyā satta ... nissaye tīṇi
upanissaye satta purejāte tīṇi vippayutte tīṇi atthiyā tīṇi
avigate tīṇi.
[629] Ārammaṇaadhipatiupanissayanti satta . ārammaṇapurejāta-
atthiavigatanti tīṇi . ārammaṇanissayapurejātavippayuttaatthiavigatanti
tīṇi . ārammaṇaadhipatiupanissayapurejātaatthiavigatanti ekaṃ .
Ārammaṇaadhipatinissayaupanissayapurejātavippayuttaatthiavigatanti ekaṃ.
Adhipatimūlakaṃ
[630] Adhipatipaccayā hetuyā cattāri ... ārammaṇe satta
sahajāte satta aññamaññe tīṇi nissaye aṭṭha upanissaye
satta purejāte ekaṃ vipāke ekaṃ āhāre satta indriye satta
magge satta sampayutte tīṇi vippayutte cattāri atthiyā aṭṭha
avigate aṭṭha.
[631] Adhipatiatthiavigatanti aṭṭha . adhipatinissayaatthiavigatanti
aṭṭha. Adhipatinissayavippayuttaatthiavigatanti cattāri.
{631.1} Adhipatiārammaṇaupanissayanti satta . adhipatiārammaṇa-
upanissayapurejātaatthiavigatanti ekaṃ . adhipatiārammaṇanissaya-
upanissayapurejātavippayuttaatthiavigatanti ekaṃ.
{631.2} Adhipatisahajātanissayaatthiavigatanti satta .
Adhipatisahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Adhipatisahajātanissayavippayuttaatthiavigatanti tīṇi.
{631.3} Adhipatisahajātanissayavipākaatthiavigatanti ekaṃ .
Adhipatisahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ. Adhipatisahajātanissayavipākavippayuttaatthiavigatanti ekaṃ.
{631.4} Adhipatisahajātanissayaāhāraindriyaatthiavigatanti satta .
Adhipatisahajātaaññamaññanissayaāhāraindriyasampayuttaatthiavigatanti
tīṇi.
{631.5} Adhipatisahajātanissayaāhāraindriyavippayuttaatthi-
avigatanti tīṇi . adhipatisahajātanissayavipākaāhāraindriyaatthi-
avigatanti ekaṃ . adhipatisahajātaaññamaññanissayavipākaāhāra-
indriyasampayuttaatthiavigatanti ekaṃ . adhipatisahajātanissayavipāka-
āhāraindriyavippayuttaatthiavigatanti ekaṃ.
{631.6} Adhipatisahajātanissayaindriyamaggaatthiavigatanti satta .
Adhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti
tīṇi. Adhipatisahajātanissayaindriyamaggavippayuttaatthiavigatanti tīṇi.
{631.7} Adhipatisahajātanissayavipākaindriyamaggaatthiavigatanti
ekaṃ . adhipatisahajātaaññamaññanissayavipākaindriyamaggasampayutta-
atthiavigatanti
Ekaṃ . adhipatisahajātanissayavipākaindriyamaggavippayuttaatthiavigatanti
ekaṃ.
{631.8} Adhipatihetusahajātanissayaindriyamaggaatthiavigatanti
cattāri . adhipatihetusahajātaaññamaññanissayaindriyamagga-
sampayuttaatthiavigatanti dve . adhipatihetusahajātanissayaindriya-
maggavippayuttaatthiavigatanti dve.
{631.9} Adhipatihetusahajātanissayavipākaindriyamaggaatthiavigatanti
ekaṃ . adhipatihetusahajātaaññamaññanissayavipākaindriyamagga-
sampayuttaatthiavigatanti ekaṃ . adhipatihetusahajātanissayavipāka-
indriyamaggavippayuttaatthiavigatanti ekaṃ.
Anantaramūlakaṃ
[632] Anantarapaccayā samanantare satta ... upanissaye satta
āsevane tīṇi kamme ekaṃ natthiyā satta vigate satta.
[633] Anantarasamanantaraupanissayanatthivigatanti satta .
Anantarasamanantaraupanissayaāsevananatthivigatanti tīṇi .
Anantarasamanantaraupanissayakammanatthivigatanti ekaṃ.
Samanantaramūlakaṃ
[634] Samanantarapaccayā anantare satta ... upanissaye satta
āsevane tīṇi kamme ekaṃ natthiyā satta vigate satta.
[635] Samanantaraanantaraupanissayanatthivigatanti satta .
Samanantaraanantaraupanissayaāsevananatthivigatanti tīṇi .
Samanantaraanantaraupanissayakammanatthivigatanti ekaṃ.
Sahajātamūlakaṃ
[636] Sahajātapaccayā hetuyā satta ... adhipatiyā satta
aññamaññe tīṇi nissaye nava kamme satta vipāke ekaṃ āhāre
satta indriye satta jhāne satta magge satta sampayutte tīṇi
vippayutte tīṇi atthiyā nava avigate nava.
[637] Sahajātanissayaatthiavigatanti nava. Sahajātaaññamaññanissayaatthi-
avigatanti tīṇi . sahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi . sahajātanissayavippayuttaatthiavigatanti tīṇi .
Sahajātaaññamaññanissayavippayuttaatthiavigatanti ekaṃ .
Sahajātanissayavipākaatthiavigatanti ekaṃ . sahajātaaññamaññanissayavipākaatthi-
avigatanti ekaṃ . sahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ . sahajātanissayavipākavippayuttaatthiavigatanti ekaṃ .
Sahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
Aññamaññamūlakaṃ
[638] Aññamaññapaccayā hetuyā tīṇi ... adhipatiyā tīṇi
sahajāte tīṇi nissaye tīṇi kamme tīṇi vipāke ekaṃ
āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi
sampayutte tīṇi vippayutte ekaṃ atthiyā tīṇi avigate tīṇi.
[639] Aññamaññasahajātanissayaatthiavigatanti tīṇi .
Aññamaññasahajātanissayasampayuttaatthiavigatanti tīṇi .
Aññamaññasahajātanissayavippayuttaatthiavigatanti ekaṃ .
Aññamaññasahajātanissayavipākaatthiavigatanti ekaṃ .
Aññamaññasahajātanissayavipākasampayuttaatthiavigatanti ekaṃ .
Aññamaññasahajātanissayavipākavippayuttaatthiavigatanti ekaṃ.
Nissayamūlakaṃ
[640] Nissayapaccayā hetuyā satta ... Ārammaṇe tīṇi adhipatiyā
aṭṭha sahajāte nava aññamaññe tīṇi upanissaye ekaṃ purejāte
tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta
jhāne satta magge satta sampayutte tīṇi vippayutte pañca
atthiyā terasa avigate terasa.
[641] Nissayaatthiavigatanti terasa . nissayaadhipatiatthiavigatanti
aṭṭha . nissayaindriyaatthiavigatanti satta . nissayavippayuttaatthiavigatanti
pañca . nissayaadhipativippayuttaatthiavigatanti cattāri .
Nissayaindriyavippayuttaatthiavigatanti tīṇi.
Nissayapurejātavippayuttaatthiavigatanti tīṇi.
Nissayaārammaṇapurejātavippayuttaatthiavigatanti tīṇi .
Nissayaārammaṇaadhipatiupanissayapurejātavippayuttaatthiavigatanti ekaṃ.
{641.1} Nissayapurejātaindriyavippayuttaatthiavigatanti ekaṃ .
Nissayasahajātaatthiavigatanti nava . nissayasahajātaaññamaññaatthi-
avigatanti tīṇi . nissayasahajātaaññamaññasampayuttaatthiavigatanti tīṇi .
Nissayasahajātavippayuttaatthiavigatanti tīṇi.
Nissayasahajātaaññamaññavippayuttaatthiavigatanti ekaṃ .
Nissayasahajātavipākaatthiavigatanti ekaṃ.
Nissayasahajātaaññamaññavipākaatthiavigatanti ekaṃ .
Nissayasahajātaaññamaññavipākasampayuttaatthiavigatanti ekaṃ .
Nissayasahajātavipākavippayuttaatthiavigatanti ekaṃ .
Nissayasahajātaaññamaññavipākavippayuttaatthiavigatanti ekaṃ.
Upanissayamūlakaṃ
[642] Upanissayapaccayā ārammaṇe satta ... adhipatiyā satta
anantare satta samanantare satta nissaye ekaṃ purejāte
ekaṃ āsevane tīṇi kamme dve vippayutte ekaṃ atthiyā
ekaṃ natthiyā satta vigate satta avigate ekaṃ.
[643] Upanissayaārammaṇaadhipatīti satta .
Upanissayaārammaṇaadhipatipurejātaatthiavigatanti ekaṃ .
Upanissayaārammaṇaadhipatinissayapurejātavippayuttaatthiavigatanti ekaṃ .
Upanissayaanantarasamanantaranatthivigatanti satta.
Upanissayaanantarasamanantaraāsevananatthivigatanti tīṇi .
Upanissayakammanti dve. Upanissayaanantarasamanantarakammanatthivigatanti ekaṃ.
Purejātamūlakaṃ
[644] Purejātapaccayā ārammaṇe tīṇi ... adhipatiyā ekaṃ
nissaye tīṇi upanissaye ekaṃ indriye ekaṃ vippayutte tīṇi
Atthiyā tīṇi avigate tīṇi.
[645] Purejātaatthiavigatanti tīṇi .
Purejātanissayavippayuttaatthiavigatanti tīṇi.
Purejātaārammaṇaatthiavigatanti tīṇi.
Purejātaārammaṇanissayavippayuttaatthiavigatanti tīṇi .
Purejātaārammaṇaadhipatiupanissayaatthiavigatanti ekaṃ .
Purejātaārammaṇaadhipatinissayaupanissayavippayuttaatthiavigatanti ekaṃ .
Purejātanissayaindriyavippayuttaatthiavigatanti ekaṃ.
Pacchājātamūlakaṃ
[646] Pacchājātapaccayā vippayutte tīṇi ... atthiyā tīṇi
avigate tīṇi. Pacchājātavippayuttaatthiavigatanti tīṇi.
Āsevanamūlakaṃ
[647] Āsevanapaccayā anantare tīṇi ... samanantare tīṇi
upanissaye tīṇi natthiyā tīṇi vigate tīṇi .
Āsevanaanantarasamanantaraupanissayanatthivigatanti tīṇi.
Kammamūlakaṃ
[648] Kammapaccayā anantare ekaṃ ... Samanantare ekaṃ sahajāte
satta aññamaññe tīṇi nissaye satta upanissaye dve vipāke
ekaṃ āhāre satta sampayutte tīṇi vippayutte tīṇi atthiyā
satta natthiyā ekaṃ vigate ekaṃ avigate satta.
[649] Kammaupanissayanti dve . kammaanantarasamanantara-
upanissayanatthivigatanti ekaṃ . kammasahajātanissayaāhāraatthiavigatanti
Satta . kammasahajātaaññamaññanissayaāhāraatthiavigatanti
tīṇi . kammasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti
tīṇi . kammasahajātaaññamaññanissayaāhāravippayuttaatthiavigatanti
tīṇi . kammasahajātanissayavipākaāhāraatthiavigatanti ekaṃ .
Kammasahajātaaññamaññanissayavipākaāhāraatthiavigatanti ekaṃ .
Kammasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti ekaṃ .
Kammasahajātanissayavipākaāhāravippayuttaatthiavigatanti ekaṃ .
Kammasahajātaaññamaññanissayavipākaāhāravippayuttaatthiavigatanti ekaṃ.
Vipākamūlakaṃ
[650] Vipākapaccayā hetuyā ekaṃ ... Adhipatiyā ekaṃ sahajāte
ekaṃ aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ
indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte
ekaṃ atthiyā ekaṃ avigate ekaṃ.
[651] Vipākasahajātanissayaatthiavigatanti ekaṃ . vipākasahajāta-
aññamaññanissayaatthiavigatanti ekaṃ . Vipākasahajātaaññamaññanissayasampayutta-
atthiavitatanti ekaṃ . vipākasahajātanissayavippayuttaatthiavigatanti
ekaṃ. Vipākasahajātaaññamaññanissayavippayuttaatthiavigatanti ekaṃ.
Āhāramūlakaṃ
[652] Āhārapaccayā adhipatiyā satta ... sahajāte satta
aññamaññe tīṇi nissaye satta kamme satta vipāke ekaṃ
indriye satta sampayutte tīṇi vippayutte tīṇi atthiyā satta
avigate satta.
[653] Āhāraatthiavigatanti satta .
Āhārasahajātanissayaatthiavigatanti satta.
Āhārasahajātaaññamaññanissayaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Āhārasahajātanissayavippayuttaatthiavigatanti tīṇi.
{653.1} Āhārasahajātanissayavipākaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti ekaṃ .
Āhārasahajātanissayavipākavippayuttaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
ekaṃ.
{653.2} Āhārasahajātanissayakammaatthiavigatanti satta .
Āhārasahajātaaññamaññanissayakammaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayakammasampayuttaatthiavigatanti
tīṇi. Āhārasahajātanissayakammavippayuttaatthiavigatanti tīṇi.
{653.3} Āhārasahajātanissayakammavipākaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayakammavipākaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayakammavipākasampayuttaatthiavigatanti
Ekaṃ . āhārasahajātanissayakammavipākavippayuttaatthiavigatanti
ekaṃ . āhārasahajātaaññamaññanissayakammavipākavippayutta-
atthiavigatanti ekaṃ.
{653.4} Āhārasahajātanissayaindriyaatthiavigatanti satta .
Āhārasahajātaaññamaññanissayaindriyaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
tīṇi. Āhārasahajātanissayaindriyavippayuttaatthiavigatanti tīṇi.
{653.5} Āhārasahajātanissayavipākaindriyaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayavipākaindriyaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayavipākaindriyasampayuttaatthiavigatanti
ekaṃ . āhārasahajātanissayavipākaindriyavippayuttaatthiavigatanti ekaṃ .
Āhārasahajātaaññamaññanissayavipākaindriyavippayuttaatthiavigatanti
ekaṃ.
{653.6} Āhāraadhipatisahajātanissayaindriyaatthiavigatanti satta .
Āhāraadhipatisahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
tīṇi. Āhāraadhipatisahajātanissayaindriyavippayuttaatthiavigatanti tīṇi.
{653.7} Āhāraadhipatisahajātanissayavipākaindriyaatthiavigatanti
ekaṃ . āhāraadhipatisahajātaaññamaññanissayavipākaindriyasampayutta-
atthiavigatanti ekaṃ . āhāraadhipatisahajātanissayavipākaindriya-
vippayuttaatthiavigatanti ekaṃ.
Indriyamūlakaṃ
[654] Indriyapaccayā hetuyā cattāri ... adhipatiyā satta
sahajāte satta aññamaññe tīṇi nissaye satta purejāte ekaṃ
vipāke ekaṃ āhāre satta jhāne satta magge satta sampayutte
tīṇi vippayutte tīṇi atthiyā satta avigate satta.
[655] Indriyaatthiavigatanti satta . indriyanissayaatthiavigatanti
satta . indriyanissayavippayuttaatthiavigatanti tīṇi .
Indriyanissayapurejātavippayuttaatthiavigatanti ekaṃ .
Indriyasahajātanissayaatthiavigatanti satta.
Indriyasahajātaaññamaññanissayaatthiavigatanti tīṇi .
Indriyasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Indriyasahajātanissayavippayuttaatthiavigatanti tīṇi.
{655.1} Indriyasahajātanissayavipākaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ . indriyasahajātanissayavipākavippayuttaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
{655.2} Indriyasahajātanissayamaggaatthiavigatanti satta .
Indriyasahajātaaññamaññanissayamaggaatthiavigatanti tīṇi .
Indriyasahajātaaññamaññanissayamaggasampayuttaatthiavigatanti
tīṇi. Indriyasahajātanissayamaggavippayuttaatthiavigatanti tīṇi.
{655.3} Indriyasahajātanissayavipākamaggaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākamaggaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākamaggasampayuttaatthi-
avigatanti ekaṃ . indriyasahajātanissayavipākamaggavippayuttaatthi-
avigatanti ekaṃ . indriyasahajātaaññamaññanissayavipākamagga-
vippayuttaatthiavigatanti ekaṃ.
{655.4} Indriyasahajātanissayajhānaatthiavigatanti satta .
Indriyasahajātaaññamaññanissayajhānaatthiavigatanti tīṇi .
Indriyasahajātaaññamaññanissayajhānasampayuttaatthiavigatanti
tīṇi. Indriyasahajātanissayajhānavippayuttaatthiavigatanti tīṇi.
{655.5} Indriyasahajātanissayavipākajhānaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākajhānaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākajhānasampayuttaatthiavigatanti
ekaṃ . indriyasahajātanissayavipākajhānavippayuttaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākajhānavippayuttaatthiavigatanti
ekaṃ.
{655.6} Indriyasahajātanissayajhānamaggaatthiavigatanti satta .
Indriyasahajātaaññamaññanissayajhānamaggaatthiavigatanti tīṇi .
Indriyasahajātaaññamaññanissayajhānamaggasampayuttaatthiavigatanti
tīṇi. Indriyasahajātanissayajhānamaggavippayuttaatthiavigatanti tīṇi.
{655.7} Indriyasahajātanissayavipākajhānamaggaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākajhānamaggaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākajhānamaggasampayuttaatthi-
avigatanti ekaṃ . indriyasahajātanissayavipākajhānamaggavippayutta-
atthiavigatanti ekaṃ . indriyasahajātaaññamaññanissayavipāka-
jhānamaggavippayuttaatthiavigatanti ekaṃ.
{655.8} Indriyasahajātanissayaāhāraatthiavigatanti satta .
Indriyasahajātaaññamaññanissayaāhāraatthiavigatanti tīṇi .
Indriyasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti
tīṇi. Indriyasahajātanissayaāhāravippayuttaatthiavigatanti tīṇi.
{655.9} Indriyasahajātanissayavipākaāhāraatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākaāhāraatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti
ekaṃ . indriyasahajātanissayavipākaāhāravippayuttaatthiavigatanti ekaṃ .
Indriyasahajātaaññamaññanissayavipākaāhāravippayuttaatthiavigatanti
ekaṃ.
{655.10} Indriyaadhipatisahajātanissayaāhāraatthiavigatanti
satta . indriyaadhipatisahajātaaññamaññanissayaāhārasampayutta-
atthiavigatanti tīṇi . indriyaadhipatisahajātanissayaāhāravippayutta-
atthiavigatanti tīṇi.
{655.11} Indriyaadhipatisahajātanissayavipākaāhāraatthiavigatanti
ekaṃ . indriyaadhipatisahajātaaññamaññanissayavipākaāhārasampayutta-
atthiavigatanti ekaṃ . indriyaadhipatisahajātanissayavipākaāhāravippayutta-
atthiavigatanti ekaṃ.
{655.12} Indriyaadhipatisahajātanissayamaggaatthiavigatanti
Satta . indriyaadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti tīṇi . indriyaadhipatisahajātanissayamaggavippayutta-
atthiavigatanti tīṇi.
{655.13} Indriyaadhipatisahajātanissayavipākamaggaatthiavigatanti
ekaṃ . indriyaadhipatisahajātaaññamaññanissayavipākamaggasampayutta-
atthiavigatanti ekaṃ . indriyaadhipatisahajātanissayavipākamaggavippayutta-
atthiavigatanti ekaṃ.
{655.14} Indriyahetusahajātanissayamaggaatthiavigatanti cattāri .
Indriyahetusahajātaaññamaññanissayamaggaatthiavigatanti dve .
Indriyahetusahajātaaññamaññanissayamaggasampayuttaatthiavigatanti
dve. Indriyahetusahajātanissayamaggavippayuttaatthiavigatanti dve.
{655.15} Indriyahetusahajātanissayavipākamaggaatthiavigatanti
ekaṃ . indriyahetusahajātaaññamaññanissayavipākamaggaatthiavigatanti
ekaṃ . indriyahetusahajātaaññamaññanissayavipākamaggasampayutta-
atthiavigatanti ekaṃ . indriyahetusahajātanissayavipākamaggavippayutta-
atthiavigatanti ekaṃ . indriyahetusahajātaaññamaññanissayavipāka-
maggavippayuttaatthiavigatanti ekaṃ.
{655.16} Indriyahetuadhipatisahajātanissayamaggaatthiavigatanti
cattāri . indriyahetuadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti dve . indriyahetuadhipatisahajātanissayamaggavippayutta-
atthiavigatanti dve.
{655.17} Indriyahetuadhipatisahajātanissayavipākamaggaatthi-
avigatanti ekaṃ . indriyahetuadhipatisahajātaaññamaññanissaya-
vipākamaggasampayuttaatthiavigatanti
Ekaṃ . indriyahetuadhipatisahajātanissayavipākamaggavippayutta-
atthiavigatanti ekaṃ.
Jhānamūlakaṃ
[656] Jhānapaccayā sahajāte satta ... aññamaññe tīṇi
nissaye satta vipāke ekaṃ indriye satta magge satta sampayutte
tīṇi vippayutte tīṇi atthiyā satta avigate satta.
[657] Jhānasahajātanissayaatthiavigatanti satta .
Jhānasahajātaaññamaññanissayaatthiavigatanti tīṇi.
Jhānasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Jhānasahajātaaññamaññanissayavippayuttaatthiavigatanti tīṇi.
{657.1} Jhānasahajātaaññamaññanissayavipākaatthiavigatanti
ekaṃ . jhānasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ . jhānasahajātanissayavipākavippayuttaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
{657.2} Jhānasahajātanissayaindriyaatthiavigatanti satta .
Jhānasahajātaaññamaññanissayaindriyaatthiavigatanti tīṇi .
Jhānasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
tīṇi. Jhānasahajātanissayaindriyavippayuttaatthiavigatanti tīṇi.
{657.3} Jhānasahajātanissayavipākaindriyaatthiavigatanti
Ekaṃ . jhānasahajātaaññamaññanissayavipākaindriyaatthiavigatanti
ekaṃ . jhānasahajātaaññamaññanissayavipākaindriyasampayuttaatthi-
avigatanti ekaṃ . jhānasahajātanissayavipākaindriyavippayuttaatthi-
avigatanti ekaṃ . jhānasahajātaaññamaññanissayavipākaindriya-
vippayuttaatthiavigatanti ekaṃ.
{657.4} Jhānasahajātanissayamaggaatthiavigatanti satta .
Jhānasahajātaaññamaññanissayamaggaatthiavigatanti tīṇi .
Jhānasahajātaaññamaññanissayamaggasampayuttaatthiavigatanti tīṇi .
Jhānasahajātanissayamaggavippayuttaatthiavigatanti tīṇi.
{657.5} Jhānasahajātanissayavipākamaggaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākamaggaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
ekaṃ . jhānasahajātanissayavipākamaggavippayuttaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākamaggavippayuttaatthiavigatanti
ekaṃ.
{657.6} Jhānasahajātanissayaindriyamaggaatthiavigatanti satta .
Jhānasahajātaaññamaññanissayaindriyamaggaatthiavigatanti tīṇi .
Jhānasahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti
tīṇi. Jhānasahajātanissayaindriyamaggavippayuttaatthiavigatanti tīṇi.
{657.7} Jhānasahajātanissayavipākaindriyamaggaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākaindriyamaggaatthiavigatanti ekaṃ .
Jhānasahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthi-
avigatanti ekaṃ . jhānasahajātanissayavipākaindriyamaggavippayutta-
atthiavigatanti ekaṃ . jhānasahajātaaññamaññanissayavipāka-
indriyamaggavippayuttaatthiavigatanti ekaṃ.
Maggamūlakaṃ
[658] Maggapaccayā hetuyā cattāri ... Adhipatiyā satta sahajāte
satta aññamaññe tīṇi nissaye satta vipāke ekaṃ indriye
satta jhāne satta magge satta sampayutte tīṇi vippayutte
tīṇi atthiyā satta avigate satta.
[659] Maggasahajātanissayaatthiavigatanti satta .
Maggasahajātaaññamaññanissayaatthiavigatanti tīṇi.
Maggasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Maggasahajātanissayavippayuttaatthiavigatanti tīṇi.
{659.1} Maggasahajātanissayavipākaatthiavigatanti ekaṃ .
Maggasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ .
Maggasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ . maggasahajātanissayavipākavippayuttaatthiavigatanti ekaṃ .
Maggasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
{659.2} Maggasahajātanissayaindriyaatthiavigatanti satta .
Maggasahajātaaññamaññanissayaindriyaatthiavigatanti tīṇi .
Maggasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti tīṇi .
Maggasahajātanissayaindriyavippayuttaatthiavigatanti tīṇi.
{659.3} Maggasahajātanissayavipākaindriyaatthiavigatanti
ekaṃ . maggasahajātaaññamaññanissayavipākaindriyaatthiavigatanti
ekaṃ . maggasahajātaaññamaññanissayavipākaindriyasampayutta-
atthiavigatanti ekaṃ . maggasahajātanissayavipākaindriyavippayutta-
atthiavigatanti ekaṃ . maggasahajātaaññamaññanissayavipākaindriya-
vippayuttaatthiavigatanti ekaṃ.
{659.4} Maggasahajātanissayajhānaatthiavigatanti satta .
Maggasahajātaaññamaññanissayajhānaatthiavigatanti tīṇi .
Maggasahajātaaññamaññanissayajhānasampayuttaatthiavigatanti tīṇi .
Maggasahajātanissayajhānavippayuttaatthiavigatanti tīṇi.
{659.5} Maggasahajātanissayavipākajhānaatthiavigatanti ekaṃ .
Maggasahajātaaññamaññanissayavipākajhānaatthiavigatanti ekaṃ .
Maggasahajātaaññamaññanissayavipākajhānasampayuttaatthiavigatanti ekaṃ .
Maggasahajātanissayavipākajhānavippayuttaatthiavigatanti ekaṃ .
Maggasahajātaaññamaññanissayavipākajhānavippayuttaatthiavigatanti ekaṃ.
{659.6} Maggasahajātanissayaindriyajhānaatthiavigatanti satta .
Maggasahajātaaññamaññanissayaindriyajhānaatthiavigatanti tīṇi .
Maggasahajātaaññamaññanissayaindriyajhānasampayuttaatthiavigatanti tīṇi .
Maggasahajātanissayaindriyajhānavippayuttaatthiavigatanti tīṇi.
{659.7} Maggasahajātanissayavipākaindriyajhānaatthiaviganti ekaṃ .
Maggasahajātaaññamaññanissayavipākaindriyajhānaatthiavigatanti
ekaṃ . maggasahajātaaññamaññanissayavipākaindriyajhānasampayutta-
atthiaviganti ekaṃ . maggasahajātanissayavipākaindriyajhānavippayutta-
atthiavigatanti ekaṃ . maggasahajātaaññamaññanissayavipākaindriya-
jhānavippayuttaatthiavigatanti ekaṃ.
{659.8} Maggaadhipatisahajātanissayaindriyaatthiavigatanti satta .
Maggaadhipatisahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
tīṇi. Maggaadhipatisahajātanissayaindriyavippayuttaatthiavigatanti tīṇi.
{659.9} Maggaadhipatisahajātanissayavipākaindriyaatthiavigatanti
ekaṃ . maggaadhipatisahajātaaññamaññanissayavipākaindriyasampayutta-
atthiavigatanti ekaṃ . maggaadhipatisahajātanissayavipākaindriyavippayutta-
atthiavigatanti ekaṃ.
{659.10} Maggahetusahajātanissayaindriyaatthiavigatanti cattāri .
Maggahetusahajātaaññamaññanissayaindriyaatthiavigatanti dve .
Maggahetusahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
dve. Maggahetusahajātanissayaindriyavippayuttaatthiavigatanti dve.
{659.11} Maggahetusahajātanissayavipākaindriyaatthiavigatanti
ekaṃ . maggahetusahajātaaññamaññanissayavipākaindriyaatthiavigatanti
ekaṃ . maggahetusahajātaaññamaññanissayavipākaindriyasampayutta-
atthiavigatanti ekaṃ . maggahetusahajātanissayavipākaindriyavippayutta-
atthiavigatanti ekaṃ . maggahetusahajātaaññamaññanissayavipāka-
indriyavippayuttaatthiavigatanti
Ekaṃ.
{659.12} Maggahetuadhipatisahajātanissayaindriyaatthiavigatanti
cattāri . maggahetuadhipatisahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti dve . maggahetuadhipatisahajātanissayaindriyavippayutta-
atthiavigatanti dve.
{659.13} Maggahetuadhipatisahajātanissayavipākaindriyaatthi-
avigatanti ekaṃ . maggahetuadhipatisahajātaaññamaññanissayavipāka-
indriyasampayuttaatthiavigatanti ekaṃ . maggahetuadhipatisahajāta-
nissayavipākaindriyavippayuttaatthiavigatanti ekaṃ.
Sampayuttamūlakaṃ
[660] Sampayuttapaccayā hetuyā tīṇi ... Adhipatiyā tīṇi sahajāte
tīṇi aññamaññe tīṇi nissaye tīṇi kamme tīṇi vipāke ekaṃ
āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi atthiyā
tīṇi avigate tīṇi.
[661] Sampayuttasahajātaaññamaññanissayaatthiavigatanti tīṇi .
Sampayuttasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ.
Vippayuttamūlakaṃ
[662] Vippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi
adhipatiyā cattāri sahajāte tīṇi aññamaññe ekaṃ nissaye
pañca upanissaye ekaṃ purejāte tīṇi pacchājāte tīṇi kamme
tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi
magge tīṇi atthiyā pañca avigate pañca.
[663] Vippayuttaatthiavigatanti pañca . Vippayuttanissayaatthiavigatanti
pañca . vippayuttaadhipatinissayaatthiavigatanti cattāri .
Vippayuttanissayaindriyaatthiavigatanti tīṇi.
{663.1} Vippayuttapacchājātaatthiavigatanti tīṇi .
Vippayuttanissayapurejātaatthiavigatanti tīṇi.
Vippayuttaārammaṇanissayapurejātaatthiavigatanti tīṇi.
{663.2} Vippayuttaārammaṇaadhipatinissayaupanissayapurejāta-
atthiavigatanti ekaṃ . vippayuttanissayapurejātaindriyaatthiavigatanti
ekaṃ . vippayuttasahajātanissayaatthiavigatanti tīṇi . vippayutta-
sahajātaaññamaññanissayaatthiavigatanti ekaṃ.
{663.3} Vippayuttasahajātanissayavipākaatthiavigatanti ekaṃ .
Vippayuttasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ.
Atthimūlakaṃ
[664] Atthipaccayā hetuyā satta ... Ārammaṇe tīṇi adhipatiyā
aṭṭha sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye
ekaṃ purejāte tīṇi pacchājāte tīṇi kamme satta vipāke ekaṃ
āhāre satta indriye satta jhāne satta magge satta sampayutte
tīṇi vippayutte pañca avigate terasa.
[665] Atthiavigatanti terasa . atthinissayaavigatanti terasa .
Atthiadhipatiavigatanti aṭṭha . atthiadhipatinissayaavigatanti aṭṭha .
Atthiāhāraavigatanti satta . atthiindriyaavigatanti satta .
Atthinissayaindriyaavigatanti satta . atthivippayuttaavigatanti pañca .
Atthinissayavippayuttaavigatanti pañca . atthiadhipatinissayavippayuttaavigatanti
cattāri. Atthiadhipatinissayaindriyavippayuttaavigatanti tīṇi.
{665.1} Atthipacchājātavippayuttaavigatanti tīṇi . atthipurejāta-
avigatanti tīṇi . atthinissayapurejātavippayuttaavigatanti tīṇi .
Atthiārammaṇapurejātaavigatanti tīṇi . atthiārammaṇanissayapurejāta-
vippayuttaavigatanti tīṇi . atthiārammaṇaadhipatiupanissayapurejāta-
avigatanti ekaṃ . atthiārammaṇaadhipatinissayaupanissayapurejāta-
vippayuttaavigatanti ekaṃ . atthinissayapurejātaindriyavippayutta-
avigatanti ekaṃ.
Pakiṇṇakaṃ nāma imaṃ.
[666] Atthisahajātanissayaavigatanti nava . atthisahajāta-
aññamaññanissayaavigatanti tīṇi . atthisahajātaaññamaññanissaya-
sampayuttaavigatanti tīṇi . atthisahajātanissayavippayuttaavigatanti
tīṇi. Atthisahajātaaññamaññanissayavippayuttaavigatanti ekaṃ.
{666.1} Atthisahajātanissayavipākaavigatanti ekaṃ . atthisahajāta-
aññamaññanissayavipākaavigatanti ekaṃ . atthisahajātaaññamañña-
nissayavipākasampayuttaavigatanti ekaṃ . atthisahajātanissayavipāka-
vippayuttaavigatanti ekaṃ . atthisahajātaaññamaññanissayavipāka-
vippayuttaavigatanti ekaṃ.
Natthimūlakaṃ
[667] Natthipaccayā anantare satta ... samanantare satta
upanissaye satta āsevane tīṇi kamme ekaṃ vigate satta.
[668] Natthianantarasamanantaraupanissayavigatanti satta .
Natthianantarasamanantaraupanissayaāsevanavigatanti tīṇi .
Natthianantarasamanantaraupanissayakammavigatanti ekaṃ.
Vigatamūlakaṃ
[669] Vigatapaccayā anantare satta ... samanantare satta
upanissaye satta āsevane tīṇi kamme ekaṃ natthiyā satta.
[670] Vigataanantarasamanantaraupanissayanatthīti satta .
Vigataanantarasamanantaraupanissayaāsevananatthīti tīṇi .
Vigataanantarasamanantaraupanissayakammanatthīti ekaṃ.
Avigatamūlakaṃ
[671] Avigatapaccayā hetuyā satta ... Ārammaṇe tīṇi adhipatiyā
aṭṭha sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye
ekaṃ purejāte tīṇi pacchājāte tīṇi kamme satta vipāke ekaṃ
āhāre satta indriye satta jhāne satta magge satta
sampayutte tīṇi vippayutte pañca atthiyā terasa.
[672] Avigataatthīti terasa . avigatanissayaatthīti terasa .
Avigataadhipatiatthīti aṭṭha . avigataadhipatinissayaatthīti aṭṭha .
Avigataāhāraatthīti satta . avigataindriyaatthīti satta .
Avigatanissayaindriyaatthīti satta . avigatavippayuttaatthīti pañca .
Avigatanissayavippayuttaatthīti pañca . avigataadhipatinissayavippayuttaatthīti
cattāri. Avigatanissayaindriyavippayuttaatthīti tīṇi.
{672.1} Avigatapacchājātavippayuttaatthīti tīṇi . avigatapurejāta-
atthīti tīṇi . avigatanissayapurejātavippayuttaatthīti tīṇi . avigata-
ārammaṇapurejātaatthīti tīṇi . avigataārammaṇanissayapurejāta-
vippayuttaatthīti tīṇi . avigataārammaṇaadhipatiupanissayapurejāta-
atthīti ekaṃ . avigataārammaṇaadhipatinissayaupanissayapurejātavippayutta-
atthīti ekaṃ. Avigatanissayapurejātaindriyavippayuttaatthīti ekaṃ.
Pakiṇṇakaṃ nāma imaṃ.
[673] Avigatasahajātanissayaatthīti nava . avigatasahajātaaññamañña-
nissayaatthīti tīṇi . avigatasahajātaaññamaññanissayasampayuttaatthīti
tīṇi . avigatasahajātanissayavippayuttaatthīti tīṇi . avigatasahajāta-
aññamaññanissayavippayuttaatthīti ekaṃ . avigatasahajātanissaya-
vipākaatthīti ekaṃ . avigatasahajātaaññamaññanissayavipākaatthīti
ekaṃ.
{673.1} Avigatasahajātaaññamaññanissayavipākasampayuttaatthīti
ekaṃ . avigatasahajātanissayavipākavippayuttaatthīti ekaṃ .
Avigatasahajātaaññamaññanissayavipākavippayuttaatthīti ekaṃ.
Pañhāvārassa anulomagaṇanā niṭṭhitā.
Pañhāvārassa paccanīyauddhāro
[674] Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo.
Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo
... upanissayapaccayena paccayo . kusalo dhammo abyākatassa dhammassa
ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissaya-
paccayena paccayo ... pacchājātapaccayena paccayo ... Kammapaccayena
paccayo . kusalo dhammo kusalassa ca abyākatassa ca dhammassa
sahajātapaccayena paccayo.
[675] Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena
paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo.
Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo . akusalo dhammo abyākatassa dhammassa
ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissaya-
paccayena paccayo ... pacchājātapaccayena paccayo ... Kammapaccayena
paccayo . akusalo dhammo akusalassa ca abyākatassa ca
dhammassa sahajātapaccayena paccayo.
[676] Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena
paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena
paccayo ... purejātapaccayena paccayo ... Pacchājātapaccayena paccayo
... Āhārapaccayena paccayo ... indriyapaccayena paccayo .
Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo
... upanissayapaccayena paccayo ... purejātapaccayena paccayo .
Abyākato dhammo akusalassa dhammassa ārammaṇapaccayena paccayo
... Upanissayapaccayena paccayo ... Purejātapaccayena paccayo.
[677] Kusalo ca abyākato ca dhammā kusalassa dhammassa
sahajātaṃ purejātaṃ . kusalo ca abyākato ca dhammā abyākatassa
dhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
[678] Akusalo ca abyākato ca dhammā akusalassa dhammassa
sahajātaṃ purejātaṃ . akusalo ca abyākato ca dhammā abyākatassa
dhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
Pañhāvārassa paccanīyauddhāro.
Pañhāvārassa paccanīyagaṇanā
nahetumūlakaṃ
[679] Nahetuyā paṇṇarasa naārammaṇe paṇṇarasa naadhipatiyā
paṇṇarasa naanantare paṇṇarasa nasamanantare paṇṇarasa
nasahajāte ekādasa naaññamaññe ekādasa nanissaye ekādasa
naupanissaye paṇṇarasa napurejāte terasa napacchājāte paṇṇarasa
naāsevane paṇṇarasa nakamme paṇṇarasa navipāke paṇṇarasa
naāhāre paṇṇarasa naindriye paṇṇarasa najhāne paṇṇarasa namagge
Paṇṇarasa nasampayutte ekādasa navippayutte nava noatthiyā nava
nonatthiyā paṇṇarasa novigate paṇṇarasa noavigate nava.
[680] Nahetupaccayā naārammaṇe paṇṇarasa ... naadhipatiyā
paṇṇarasa naanantare paṇṇarasa nasamanantare paṇṇarasa nasahajāte
ekādasa naaññamaññe ekādasa nanissaye ekādasa naupanissaye
paṇṇarasa napurejāte terasa napacchājāte paṇṇarasa naāsevane
paṇṇarasa nakamme paṇṇarasa navipāke paṇṇarasa naāhāre paṇṇarasa
naindriye paṇṇarasa najhāne paṇṇarasa namagge paṇṇarasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā
paṇṇarasa novigate paṇṇarasa noavigate nava.
[681] Nahetupaccayā naārammaṇapaccayā naadhipatiyā paṇṇarasa
... naanantare paṇṇarasa nasamanantare paṇṇarasa nasahajāte ekādasa
naaññamaññe ekādasa nanissaye ekādasa naupanissaye terasa
napurejāte terasa napacchājāte paṇṇarasa naāsevane paṇṇarasa
nakamme paṇṇarasa navipāke paṇṇarasa naāhāre paṇṇarasa naindriye
paṇṇarasa najhāne paṇṇarasa namagge paṇṇarasa nasampayutte ekādasa
navippayutte nava noatthiyā nava nonatthiyā paṇṇarasa novigate
paṇṇarasa noavigate nava.
[682] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajāte ekādasa ... Naaññamaññe
Ekādasa nanissaye ekādasa naupanissaye terasa napurejāte
terasa napacchājāte paṇṇarasa naāsevane paṇṇarasa nakamme paṇṇarasa
navipāke paṇṇarasa naāhāre paṇṇarasa naindriye paṇṇarasa najhāne
paṇṇarasa namagge paṇṇarasa nasampayutte ekādasa navippayutte nava
noatthiyā nava nonatthiyā paṇṇarasa novigate paṇṇarasa noavigate nava.
[683] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe
ekādasa ... nanissaye ekādasa naupanissaye satta napurejāte ekādasa
napacchājāte nava naāsevane ekādasa nakamme ekādasa navipāke
ekādasa naāhāre ekādasa naindriye ekādasa najhāne ekādasa
namagge ekādasa nasampayutte ekādasa navippayutte nava noatthiyā
nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
[684] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nanissaye ekādasa ... naupanissaye satta napurejāte ekādasa
napacchājāte nava naāsevane ekādasa nakamme ekādasa navipāke
ekādasa naāhāre ekādasa naindriye ekādasa najhāne ekādasa
namagge ekādasa nasampayutte ekādasa navippayutte nava noatthiyā
nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
[685] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
Naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nanissayapaccayā naupanissaye pañca napurejāte ekādasa
napacchājāte nava naāsevane ekādasa nakamme ekādasa navipāke
ekādasa naāhāre ekādasa naindriye ekādasa najhāne ekādasa
namagge ekādasa nasampayutte ekādasa navippayutte nava noatthiyā
nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
[686] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nanissayapaccayā naupanissayapaccayā napurejāte pañca
... napacchājāte tīṇi naāsevane pañca nakamme pañca navipāke
pañca naāhāre pañca naindriye pañca najhāne pañca namagge
pañca nasampayutte pañca navippayutte tīṇi noatthiyā dve
nonatthiyā pañca novigate pañca noavigate dve.
[687] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nanissayapaccayā naupanissayapaccayā napurejātapaccayā
napacchājāte tīṇi ... naāsevane pañca nakamme pañca navipāke
pañca naāhāre pañca naindriye pañca najhāne pañca namagge
pañca nasampayutte pañca navippayutte tīṇi noatthiyā dve
nonatthiyā pañca novigate pañca noavigate dve.
[688] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā . saṅkhittaṃ . napurejātapaccayā
napacchājātapaccayā naāsevane tīṇi ... nakamme ekaṃ navipāke
tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge
tīṇi nasampayutte tīṇi navippayutte tīṇi noatthiyā dve
nonatthiyā tīṇi novigate tīṇi noavigate dve.
[689] Nahetupaccayā naārammaṇapaccayā .pe. Napacchājātapaccayā
naāsevanapaccayā nakammapaccayā navipāke ekaṃ ... naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[690] Nahetupaccayā naārammaṇapaccayā .pe. nakammapaccayā
navipākapaccayā naāhārapaccayā najhānapaccayā namagge ekaṃ ...
Nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[691] Nahetupaccayā naārammaṇapaccayā naāhārapaccayā
najhānapaccayā namagge ekaṃ ... nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[692] Nahetupaccayā naārammaṇapaccayā .pe. naāhārapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā
nonatthipaccayā novigate ekaṃ.
[693] Nahetupaccayā naārammaṇapaccayā .pe. nakammapaccayā
Navipākapaccayā naindriyapaccayā najhāne ekaṃ ... namagge ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[694] Nahetupaccayā naārammaṇapaccayā .pe. nakammapaccayā
navipākapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigate ekaṃ.
Nahetumūlakaṃ niṭṭhitaṃ.
Naārammaṇamūlakaṃ
[695] Naārammaṇapaccayā nahetuyā paṇṇarasa ... naadhipatiyā
paṇṇarasa naanantare paṇṇarasa nasamanantare paṇṇarasa nasahajāte
ekādasa naaññamaññe ekādasa nanissaye ekādasa naupanissaye
terasa napurejāte terasa napacchājāte paṇṇarasa naāsevane paṇṇarasa
nakamme paṇṇarasa navipāke paṇṇarasa naāhāre paṇṇarasa naindriye
paṇṇarasa najhāne paṇṇarasa namagge paṇṇarasa nasampayutte ekādasa
navippayutte nava noatthiyā nava nonatthiyā paṇṇarasa novigate
paṇṇarasa noavigate nava.
[696] Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe
ekādasa ... nanissaye ekādasa naupanissaye satta napurejāte
ekādasa napacchājāte nava naāsevane ekādasa nakamme ekādasa
navipāke ekādasa naāhāre ekādasa naindriye ekādasa najhāne
Ekādasa namagge ekādasa nasampayutte ekādasa navippayutte
nava noatthiyā nava nonatthiyā ekādasa novigate ekādasa
noavigate nava .pe. yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ .
Naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā yathā nahetumūlakaṃ.
Sahajātamūlakaṃ
[697] Nasahajātapaccayā nahetuyā ekādasa ... naārammaṇe
ekādasa naadhipatiyā ekādasa naanantare ekādasa nasamanantare
ekādasa naaññamaññe ekādasa nanissaye ekādasa naupanissaye
ekādasa napurejāte ekādasa napacchājāte nava naāsevane ekādasa
nakamme ekādasa navipāke ekādasa naāhāre ekādasa naindriye
ekādasa najhāne ekādasa namagge ekādasa nasampayutte ekādasa
navippayutte nava noatthiyā nava nonatthiyā ekādasa novigate
ekādasa noavigate nava.
[698] Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekādasa ... naanantare ekādasa nasamanantare ekādasa
naaññamaññe ekādasa nanissaye ekādasa naupanissaye satta
napurejāte ekādasa napacchājāte nava naāsevana ekādasa nakamme
ekādasa navipāke ekādasa naāhāre ekādasa naindriye ekādasa
najhāne ekādasa namagge ekādasa nasampayutte ekādasa navippayutte
nava noatthiyā nava nonatthiyā ekādasa novigate ekādasa
Noavigate nava. Sahajātapaccayā nahetupaccayā. Saṅkhittaṃ.
Naaññamaññamūlakaṃ
[699] Naaññamaññapaccayā nahetuyā ekādasa ... naārammaṇe
ekādasa naadhipatiyā ekādasa naanantare ekādasa nasamanantare
ekādasa nasahajāte ekādasa nanissaye ekādasa naupanissaye
ekādasa napurejāte ekādasa napacchājāte ekādasa naāsevane
ekādasa nakamme ekādasa navipāke ekādasa naāhāre ekādasa
naindriye ekādasa najhāne ekādasa namagge ekādasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā ekādasa
novigate ekādasa noavigate nava.
[700] Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekādasa ... naanantare ekādasa nasamanantare ekādasa
nasahajāte ekādasa nanissaye ekādasa naupanissaye satta
napurejāte ekādasa napacchājāte ekādasa naāsevane ekādasa
nakamme ekādasa navipāke ekādasa naāhāre ekādasa naindriye
ekādasa najhāne ekādasa namagge ekādasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā ekādasa
novigate ekādasa noavigate nava.
[701] Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
Nanissaye ekādasa ... naupanissaye satta napurejāte
ekādasa napacchājāte nava naāsevane ekādasa nakamme ekādasa
navipāke ekādasa naāhāre ekādasa naindriye ekādasa najhāne
ekādasa namagge ekādasa nasampayutte ekādasa navippayutte
nava noatthiyā nava nonatthiyā ekādasa novigate ekādasa
noavigate nava. Saṅkhittaṃ.
Nanissayamūlakaṃ
[702] Nanissayapaccayā nahetuyā ekādasa ... naārammaṇe
ekādasa naadhipatiyā ekādasa naanantare ekādasa nasamanantare
ekādasa nasahajāte ekādasa naaññamaññe ekādasa naupanissaye
ekādasa napurejāte ekādasa napacchājāte nava naāsevane
ekādasa nakamme ekādasa navipāke ekādasa naāhāre ekādasa
naindriye ekādasa najhāne ekādasa namagge ekādasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā ekādasa
novigate ekādasa noavigate nava.
[703] Nanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā ekādasa ... naanantare ekādasa nasamanantare ekādasa
nasahajāte ekādasa naaññamaññe ekādasa naupanissaye pañca
napurejāte ekādasa napacchājāte nava naāsevane ekādasa nakamme
ekādasa navipāke ekādasa naāhāre ekādasa naindriye ekādasa
Najhāne ekādasa namagge ekādasa nasampayutte ekādasa navippayutte
nava noatthiyā nava nonatthiyā ekādasa novigate ekādasa
noavigate nava.
[704] Nanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā naupanissayapaccayā napurejāte pañca ... Napacchājāte
tīṇi naāsevane pañca nakamme pañca navipāke pañca
naāhāre pañca naindriye pañca najhāne pañca namagge pañca
nasampayutte pañca navippayutte tīṇi noatthiyā dve nonatthiyā
pañca novigate pañca noavigate dve. Saṅkhittaṃ.
Naupanissayamūlakaṃ
[705] Naupanissayapaccayā nahetuyā paṇṇarasa ... naārammaṇe
terasa naadhipatiyā paṇṇarasa naanantare paṇṇarasa nasamanantare
paṇṇarasa nasahajāte ekādasa naaññamaññe ekādasa nanissaye
ekādasa napurejāte terasa napacchājāte paṇṇarasa naāsevane
paṇṇarasa nakamme paṇṇarasa navipāke paṇṇarasa naāhāre paṇṇarasa
naindriye paṇṇarasa najhāne paṇṇarasa namagge paṇṇarasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā paṇṇarasa
novigate paṇṇarasa noavigate nava.
[706] Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā
Naadhipatiyā terasa ... naanantare terasa nasamanantare terasa nasahajāte
satta naaññamaññe satta nanissaye pañca napurejāte nava
napacchājāte terasa naāsevane terasa nakamme terasa navipāke
terasa naāhāre terasa naindriye terasa najhāne terasa namagge
terasa nasampayutte satta navippayutte pañca noatthiyā dve
nonatthiyā terasa novigate terasa noavigate dve.
[707] Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññe satta ... nanissaye pañca napurejāte pañca
napacchājāte pañca naāsevane satta nakamme satta navipāke
satta naāhāre satta naindriye satta najhāne satta namagge
satta nasampayutte satta navippayutte tīṇi noatthiyā dve
nonatthiyā satta novigate satta noavigate dve.
[708] Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissaye pañca ... napurejāte pañca
napacchājāte pañca naāsevane satta nakamme satta navipāke
satta naāhāre satta naindriye satta najhāne satta namagge
satta nasampayutte satta navippayutte tīṇi noatthiyā dve
nonatthiyā satta novigate satta noavigate dve.
[709] Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā napurejāte pañca
... napacchājāte tīṇi naāsevane pañca nakamme pañca navipāke
pañca naāhāre pañca naindriye pañca najhāne pañca namagge
pañca nasampayutte pañca navippayutte tīṇi noatthiyā dve
nonatthiyā pañca novigate pañca noavigate dve. Saṅkhittaṃ.
Napurejātamūlakaṃ
[710] Napurejātapaccayā nahetuyā terasa ... Naārammaṇe terasa
naadhipatiyā terasa naanantare terasa nasamanantare terasa nasahajāte
ekādasa naaññamaññe ekādasa nanissaye ekādasa naupanissaye
terasa napacchājāte terasa naāsevane terasa nakamme terasa
navipāke terasa naāhāre terasa naindriye terasa najhāne terasa
namagge terasa nasampayutte ekādasa navippayutte nava noatthiyā
nava nonatthiyā terasa novigate terasa noavigate nava.
[711] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā terasa ... naanantare terasa nasamanantare terasa nasahajāte
ekādasa naaññamaññe ekādasa nanissaye ekādasa naupanissaye
nava napacchājāte terasa naāsevane terasa nakamme terasa navipāke
terasa naāhāre terasa naindriye terasa najhāne terasa namagge
Terasa nasampayutte ekādasa navippayutte nava noatthiyā nava
nonatthiyā terasa novigate terasa noavigate nava.
[712] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññe ekādasa ... nanissaye ekādasa naupanissaye pañca
napacchājāte nava naāsevane ekādasa nakamme ekādasa navipāke
ekādasa naāhāre ekādasa naindriye ekādasa najhāne ekādasa
namagge ekādasa nasampayutte ekādasa navippayutte nava
noatthiyā nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
[713] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā naupanissaye pañca
... napacchājāte nava naāsevane ekādasa nakamme ekādasa
navipāke ekādasa naāhāre ekādasa naindriye ekādasa najhāne
ekādasa namagge ekādasa nasampayutte ekādasa navippayutte
nava noatthiyā nava nonatthiyā ekādasa novigate ekādasa
noavigate nava.
[714] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā .
Saṅkhittaṃ . nanissayapaccayā naupanissayapaccayā napacchājāte tīṇi
... naāsevane pañca nakamme pañca navipāke pañca naāhāre
Pañca naindriye pañca najhāne pañca namagge pañca nasampayutte
pañca navippayutte tīṇi noatthiyā dve nonatthiyā pañca
novigate pañca noavigate dve.
Napacchājātamūlakaṃ
[715] Napacchājātapaccayā nahetuyā paṇṇarasa ... naārammaṇe
paṇṇarasa naadhipatiyā paṇṇarasa naanantare paṇṇarasa nasamanantare
paṇṇarasa nasahajāte nava naaññamaññe ekādasa nanissaye nava
naupanissaye paṇṇarasa napurejāte terasa naāsevane paṇṇarasa
nakamme paṇṇarasa navipāke paṇṇarasa naāhāre paṇṇarasa
naindriye paṇṇarasa najhāne paṇṇarasa namagge paṇṇarasa
nasampayutte ekādasa navippayutte nava noatthiyā nava nonatthiyā
paṇṇarasa novigate paṇṇarasa noavigate nava.
[716] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā paṇṇarasa ... naanantare paṇṇarasa nasamanantare paṇṇarasa
nasahajāte nava naaññamaññe ekādasa nanissaye nava naupanissaye
terasa napurejāte terasa naāsevane paṇṇarasa nakamme paṇṇarasa
navipāke paṇṇarasa naāhāre paṇṇarasa naindriye paṇṇarasa najhāne
paṇṇarasa namagge paṇṇarasa nasampayutte ekādasa navippayutte
nava noatthiyā nava nonatthiyā paṇṇarasa novigate paṇṇarasa
noavigate nava.
[717] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññe nava ... nanissaye nava naupanissaye pañca
napurejāte nava naāsevane nava nakamme nava navipāke nava
naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte
nava navippayutte nava noatthiyā nava nonatthiyā nava novigate
nava noavigate nava.
[718] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi
... napurejāte nava naāsevane nava nakamme nava navipāke nava
naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte
nava navippayutte nava noatthiyā nava nonatthiyā nava novigate nava
noavigate nava.
[719] Napacchājātapaccayā nahetupaccayā . saṅkhittaṃ .
Nanissayapaccayā naupanissayapaccayā napurejāte tīṇi ... naāsevane
tīṇi nakamme ekaṃ navipāke tīṇi naāhāre tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte
tīṇi noatthiyā dve nonatthiyā tīṇi novigate tīṇi noavigate
dve. Saṅkhittaṃ. Naāsevanapaccayā yathā nahetupaccayā evaṃ.
Nakammamūlakaṃ
[720] Nakammapaccayā nahetuyā paṇṇarasa ... naārammaṇe
paṇṇarasa naadhipatiyā paṇṇarasa naanantare paṇṇarasa nasamanantare
paṇṇarasa nasahajāte ekādasa naaññamaññe ekādasa nanissaye
ekādasa naupanissaye paṇṇarasa napurejāte terasa napacchājāte
paṇṇarasa naāsevane paṇṇarasa navipāke paṇṇarasa naāhāre paṇṇarasa
naindriye paṇṇarasa najhāne paṇṇarasa namagge paṇṇarasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā paṇṇarasa
novigate paṇṇarasa noavigate nava.
[721] Nakammapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā paṇṇarasa . saṅkhittaṃ . ... Naupanissaye terasa napurejāte
terasa napacchājāte paṇṇarasa. Saṅkhittaṃ. ... Noavigate nava.
[722] Nakammapaccayā nahetupaccayā naārammaṇapaccayā .
Saṅkhittaṃ . nanissayapaccayā naupanissaye pañca ... napurejāte
ekādasa napacchājāte nava naāsevane ekādasa . saṅkhittaṃ .
... Noavigate nava.
[723] Nakammapaccayā nahetupaccayā. Saṅkhittaṃ. Naupanissayapaccayā
napurejāte pañca ... napacchājāte ekaṃ naāsevane pañca
navipāke pañca naāhāre pañca naindriye pañca najhāne pañca
namagge pañca nasampayutte pañca navippayutte ekaṃ nonatthiyā
Pañca novigate pañca.
[724] Nakammapaccayā nahetupaccayā. Saṅkhittaṃ. Napurejātapaccayā
napacchājātapaccayā naāsevane ekaṃ ... navipāke ekaṃ
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate
ekaṃ. Saṅkhittaṃ. Navipākapaccayā yathā nahetumūlakaṃ evaṃ.
Naāhāramūlakaṃ
[725] Naāhārapaccayā nahetuyā paṇṇarasa ... naārammaṇe
paṇṇarasa naadhipatiyā paṇṇarasa naanantare paṇṇarasa nasamanantare
paṇṇarasa nasahajāte ekādasa naaññamaññe ekādasa nanissaye
ekādasa naupanissaye paṇṇarasa napurejāte terasa . saṅkhittaṃ .
... Noavigate nava.
[726] Naāhārapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā paṇṇarasa . saṅkhittaṃ . ... naupanissaye terasa .
Saṅkhittaṃ. ... Noavigate nava.
[727] Naāhārapaccayā nahetupaccayā . saṅkhittaṃ .
Nasahajātapaccayā naaññamaññe ekādasa ... nanissaye ekādasa
naupanissaye satta napurejāte ekādasa napacchājāte nava naāsevane
ekādasa nakamme ekādasa navipāke ekādasa naindriye nava
najhāne ekādasa namagge ekādasa nasampayutte ekādasa
Navippayutte nava noatthiyā nava nonatthiyā ekādasa novigate
ekādasa noavigate nava.
[728] Naāhārapaccayā nahetupaccayā. Saṅkhittaṃ. Nanissayapaccayā
naupanissaye pañca ... napurejāte ekādasa napacchājāte
nava naāsevane ekādasa nakamme ekādasa navipāke ekādasa
naindriye ekādasa najhāne ekādasa namagge ekādasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā ekādasa
novigate ekādasa noavigate nava.
[729] Naāhārapaccayā nahetupaccayā. Saṅkhittaṃ. Naupanissayapaccayā
napurejāte pañca ... napacchājāte tīṇi naāsevane pañca
nakamme pañca navipāke pañca naindriye tīṇi najhāne pañca
namagge pañca nasampayutte pañca navippayutte tīṇi noatthiyā
dve nonatthiyā pañca novigate pañca noavigate dve.
[730] Naāhārapaccayā nahetupaccayā . saṅkhittaṃ .
Napurejātapaccayā napacchājātapaccayā naāsevane tīṇi ... nakamme
ekaṃ navipāke tīṇi naindriye dve najhāne tīṇi namagge tīṇi
nasampayutte tīṇi navippayutte tīṇi noatthiyā dve nonatthiyā
tīṇi novigate tīṇi noavigate dve.
[731] Naāhārapaccayā nahetupaccayā . Saṅkhittaṃ. Napacchājāta-
paccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ ... Najhāne
Ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[732] Naāhārapaccayā nahetupaccayā . Saṅkhittaṃ. Nakammapaccayā
navipākapaccayā najhānapaccayā namaggapaccayā nasampayutte
ekaṃ ... Navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Naindriyamūlakaṃ
[733] Naindriyapaccayā nahetuyā paṇṇarasa ... naārammaṇe
paṇṇarasa. Saṅkhittaṃ. ... Noavigate nava.
[734] Naindriyapaccayā nahetupaccayā naārammaṇapaccayā .
Saṅkhittaṃ. Naupanissaye terasa. Saṅkhittaṃ. ... Noavigate nava.
[735] Naindriyapaccayā nahetupaccayā . saṅkhittaṃ .
Nasahajātapaccayā naaññamaññe ekādasa ... nanissaye ekādasa
naupanissaye satta napurejāte ekādasa napacchājāte nava
naāsevane ekādasa nakamme ekādasa navipāke ekādasa naāhāre
nava najhāne ekādasa namagge ekādasa nasampayutte ekādasa
navippayutte nava noatthiyā nava nonatthiyā ekādasa novigate
ekādasa noavigate nava.
[736] Naindriyapaccayā nahetupaccayā. Saṅkhittaṃ. Nanissayapaccayā
naupanissayapaccayā napurejāte ekādasa ... napacchājāte
nava naāsevane ekādasa nakamme ekādasa navipāke ekādasa
Naāhāre nava najhāne ekādasa namagge ekādasa nasampayutte
ekādasa navippayutte nava noatthiyā nava nonatthiyā ekādasa
novigate ekādasa noavigate nava.
[737] Naindriyapaccayā nahetupaccayā . saṅkhittaṃ .
Naupanissayapaccayā napurejāte pañca ... napacchājāte tīṇi naāsevane
pañca nakamme pañca navipāke pañca naāhāre tīṇi . kātabbaṃ .
Napurejātapaccayā napacchājātapaccayā naāsevane tīṇi ... Nakamme ekaṃ
navipāke tīṇi naāhāre dve najhāne tīṇi namagge tīṇi
nasampayutte tīṇi navippayutte tīṇi noatthiyā dve nonatthiyā
tīṇi novigate tīṇi noavigate dve.
[738] Naindriyapaccayā nahetupaccayā . Saṅkhittaṃ. Nakammapaccayā
navipāke ekaṃ ... najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[739] Naindriyapaccayā nahetupaccayā . Saṅkhittaṃ. Nakammapaccayā
navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigate ekaṃ . najhānapaccayā
namaggapaccayā yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ .
Nasampayuttapaccayā yathā naaññamaññamūlakaṃ evaṃ vitthāretabbaṃ.
Navippayuttamūlakaṃ
[740] Navippayuttapaccayā nahetuyā nava ... naārammaṇe nava
naadhipatiyā nava naanantare nava nasamanantare nava nasahajāte nava
naaññamaññe nava nanissaye nava naupanissaye nava napurejāte
nava napacchājāte nava naāsevane nava nakamme nava navipāke
nava naāhāre nava naindriye nava najhāne nava namagge nava
nasampayutte nava noatthiyā nava nonatthiyā nava novigate nava
noavigate nava.
[741] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatiyā nava ... naanantare nava nasamanantare nava nasahajāte nava
naaññamaññe nava nanissaye nava naupanissaye pañca napurejāte
nava napacchājāte nava naāsevane nava nakamme nava navipāke nava
naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte
nava noatthiyā nava nonatthiyā nava novigate nava noavigate nava.
[742] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi ... napurejāte
nava. Saṅkhittaṃ. ... Noavigate nava.
[743] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā .
Mūlakaṃ saṅkhittaṃ . nanissayapaccayā naupanissayapaccayā napurejāte
Tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme ekaṃ
navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi
namagge tīṇi nasampayutte tīṇi noatthiyā dve nonatthiyā
tīṇi novigate tīṇi noavigate dve.
[744] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā .
Mūlakaṃ saṅkhittaṃ . nakammapaccayā navipākapaccayā naindriyapaccayā
najhāne ekaṃ .pe. ... Novigate ekaṃ.
Noatthimūlakaṃ
[745] Noatthipaccayā nahetuyā nava ... naārammaṇe nava
naadhipatiyā nava naanantare nava nasamanantare nava nasahajāte nava
naaññamaññe nava nanissaye nava naupanissaye nava napurejāte nava
napacchājāte nava naāsevane nava nakamme nava navipāke nava
naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte
nava navippayutte nava nonatthiyā nava novigate nava noavigate nava.
[746] Noatthipaccayā nahetupaccayā naārammaṇapaccayā
nanissaye nava ... Naupanissaye dve.
[747] Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā naupanissaye dve ... napurejāte
nava noavigate nava.
[748] Noatthipaccayā nahetupaccayā naārammaṇapaccayā .
Mūlakaṃ saṅkhittaṃ . naupanissayapaccayā napurejāte dve ... Napacchājāte
dve naāsevane dve navipāke dve naāhāre dve naindriye
dve najhāne dve namagge dve nasampayutte dve navippayutte dve
nonatthiyā dve novigate dve noavigate dve.
[749] Noatthipaccayā nahetupaccayā naārammaṇapaccayā . mūlakaṃ
saṅkhittaṃ . naāsevanapaccayā navipākapaccayā naāhārapaccayā
naindriyapaccayā noavigate dve.
[750] Noatthipaccayā nahetupaccayā. Saṅkhittaṃ. Naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā
navipākapaccayā naāhārapaccayā naindriyapaccayā navippayuttapaccayā
nonatthiyā dve ... Novigate dve noavigate dve.
[751] Noatthipaccayā nahetupaccayā novigatapaccayā noavigate
dve . nonatthipaccayā nahetuyā paṇṇarasa . saṅkhittaṃ . nonatthiyā
ca novigate ca nahetupaccayasadisaṃ . novigatapaccayā nahetuyā
paṇṇarasa . saṅkhittaṃ . noavigatapaccayā nahetuyā nava ... Naārammaṇe
nava naadhipatiyā nava novigate nava . noavigatapaccayā
noatthipaccayasadisaṃ.
Pañhāvārassa paccanīyagaṇanā niṭṭhitā.
Pañhāvārassa anuloma paccanīya gaṇanā
hetumūlakaṃ
[752] Hetupaccayā naārammaṇe satta ... naadhipatiyā satta
naanantare satta nasamanantare satta naaññamaññe tīṇi naupanissaye
satta napurejāte satta napacchājāte satta naāsevane
satta nakamme satta navipāke satta naāhāre satta naindriye
satta najhāne satta namagge satta nasampayutte tīṇi navippayutte
tīṇi nonatthiyā satta novigate satta.
[753] Hetusahajātanissayaatthiavigatanti naārammaṇe satta
... naadhipatiyā satta naanantare satta nasamanantare satta naaññamaññe
tīṇi naupanissaye satta napurejāte satta napacchājāte satta
naāsevane satta nakamme satta navipāke satta naāhāre satta
naindriye satta najhāne satta namagge satta nasampayutte tīṇi
navippayutte tīṇi nonatthiyā satta novigate satta.
[754] Hetusahajātaaññamaññanissayaatthiavigatanti naārammaṇe
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi
naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[755] Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti
naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[756] Hetusahajātanissayavippayuttaatthiavigatanti naārammaṇe
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe
tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[757] Hetusahajātanissayavipākaatthiavigatanti naārammaṇe
ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ
naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[758] Hetusahajātaaññamaññanissayavipākaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
Ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[759] Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[760] Hetusahajātanissayavipākavippayuttaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[761] Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
Najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[762] Hetusahajātanissayaindriyamaggaatthiavigatanti naārammaṇe
cattāri ... naadhipatiyā cattāri naanantare cattāri nasamanantare
cattāri naaññamaññe dve naupanissaye cattāri napurejāte
cattāri napacchājāte cattāri naāsevane cattāri nakamme cattāri
navipāke cattāri naāhāre cattāri najhāne cattāri nasampayutte
dve navippayutte dve nonatthiyā cattāri novigate cattāri.
[763] Hetusahajātaaññamaññenissayaindriyamaggaatthiavigatanti
naārammaṇe dve ... Naadhipatiyā dve naanantare dve nasamanantare dve
naupanissaye dve napurejāte dve napacchājāte dve naāsevane
dve nakamme dve navipāke dve naāhāre dve najhāne dve nasampayutte
ekaṃ navippayutte dve nonatthiyā dve novigate dve.
[764] Hetusahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti
naārammaṇe dve ... naadhipatiyā dve naanantare
dve nasamanantare dve naupanissaye dve napurejāte dve
napacchājāte dve naāsevane dve nakamme dve navipāke dve
naāhāre dve najhāne dve navippayutte dve nonatthiyā dve
novigate dve.
[765] Hetusahajātanissayaindriyamaggavippayuttaatthiavigatanti
Naārammaṇe dve ... naadhipatiyā dve naanantare dve nasamanantare
dve naaññamaññe dve naupanissaye dve napurejāte dve
napacchājāte dve naāsevane dve nakamme dve navipāke dve
naāhāre dve najhāne dve nasampayutte dve nonatthiyā dve
novigate dve.
[766] Hetusahajātanissayavipākaindriyamaggaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
najhāne ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[767] Hetusahajātaaññamaññanissayavipākaindriyamaggaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[768] Hetusahajātaaññamaññanissayavipākaindriyamaggasampayutta-
atthiavigatanti naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne
Ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[769] Hetusahajātanissayavipākaindriyamaggavippayuttaatthiavigatanti
naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
naāhāre ekaṃ najhāne ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[770] Hetusahajātaaññamaññanissayavipākaindriyamaggavippayutta-
atthiavigatanti naārammaṇe ekaṃ ... naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne
ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[771] Hetuadhipatisahajātanissayaindriyamaggaatthiavigatanti
naārammaṇe cattāri ... naanantare cattāri nasamanantare cattāri
naaññamaññe dve naupanissaye cattāri napurejāte cattāri
napacchājāte cattāri naāsevane cattāri nakamme cattāri navipāke
cattāri naāhāre cattāri najhāne cattāri nasampayutte dve
navippayutte dve nonatthiyā cattāri novigate cattāri.
[772] Hetuadhipatisahajātaaññamaññanissayaindriyamaggasampayutta-
atthiavigatanti naārammaṇe dve ... naanantare dve nasamanantare
Dve naupanissaye dve napurejāte dve napacchājāte dve naāsevane
dve nakamme dve navipāke dve naāhāre dve najhāne dve
navippayutte dve nonatthiyā dve novigate dve.
[773] Hetuadhipatisahajātanissayaindriyamaggavippayuttaatthiavigatanti
naārammaṇe dve ... naanantare dve nasamanantare dve
naaññamaññe dve naupanissaye dve napurejāte dve napacchājāte
dve naāsevane dve nakamme dve navipāke dve
naāhāre dve najhāne dve nasampayutte dve nonatthiyā dve
novigate dve.
[774] Hetuadhipatisahajātanissayavipākaindriyamaggaatthiavigatanti
naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne
ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[775] Hetuadhipatisahajātaaññamaññanissayavipākaindriyamagga-
sampayuttaatthiavigatanti naārammaṇe ekaṃ ... naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[776] Hetuadhipatisahajātanissayavipākaindriyamaggavippayuttaatthiavigatanti
naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
najhāne ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Hetumūlakaṃ niṭṭhitaṃ.
Ārammaṇamūlakaṃ
[777] Ārammaṇapaccayā nahetuyā nava ... naadhipatiyā nava
naanantare nava nasamanantare nava nasahajāte nava naaññamaññe nava
nanissaye nava naupanissaye nava napurejāte nava napacchājāte nava
naāsevane nava nakamme nava navipāke nava naāhāre nava naindriye
nava najhāne nava namagge nava nasampayutte nava navippayutte nava
noatthiyā nava nonatthiyā nava novigate nava noavigate nava.
[778] Ārammaṇaadhipatiupanissayanti nahetuyā satta ... Naanantare
satta nasamanantare satta nasahajāte satta naaññamaññe satta
nanissaye satta napurejāte satta napacchājāte satta naāsevane
satta nakamme satta navipāke satta naāhāre satta naindriye
satta najhāne satta namagge satta nasampayutte satta
navippayutte satta noatthiyā satta nonatthiyā satta novigate
satta noavigate satta.
[779] Ārammaṇapurejātaatthiavigatanti nahetuyā tīṇi
... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte tīṇi
naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[780] Ārammaṇanissayapurejātavippayuttaatthiavigatanti nahetuyā
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[781] Ārammaṇaadhipatiupanissayapurejātaatthiavigatanti nahetuyā
ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ nasahajāte
ekaṃ naaññamaññe ekaṃ nanissaye ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[782] Ārammaṇaadhipatinissayaupanissayapurejātavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
Nasahajāte ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
Ārammaṇamūlakaṃ niṭṭhitaṃ.
Adhipatimūlakaṃ
[783] Adhipatipaccayā nahetuyā dasa ... naārammaṇe satta
naanantare dasa nasamanantare dasa nasahajāte satta naaññamaññe
aṭṭha nanissaye satta naupanissaye satta napurejāte dasa napacchājāte
dasa naāsevane dasa nakamme dasa navipāke dasa naāhāre
dasa naindriye dasa najhāne dasa namagge dasa nasampayutte
aṭṭha navippayutte satta noatthiyā satta nonatthiyā dasa novigate
dasa noavigate satta.
[784] Adhipatiatthiavigatanti nahetuyā aṭṭha ... naārammaṇe
satta naanantare aṭṭha nasamanantare aṭṭha nasahajāte ekaṃ naaññamaññe
cattāri nanissaye ekaṃ naupanissaye satta napurejāte satta
napacchājāte aṭṭha naāsevane aṭṭha nakamme aṭṭha navipāke
aṭṭha naāhāre aṭṭha naindriye aṭṭha najhāne aṭṭha namagge
aṭṭha nasampayutte cattāri navippayutte cattāri nonatthiyā aṭṭha
novigate aṭṭha.
[785] Adhipatinissayaatthiavigatanti nahetuyā aṭṭha
... naārammaṇe satta naanantare aṭṭha nasamanantare aṭṭha nasahajāte
ekaṃ naaññamaññe cattāri naupanissaye satta napurejāte satta
napacchājāte aṭṭha naāsevane aṭṭha nakamme aṭṭha navipāke
aṭṭha naāhāre aṭṭha naindriye aṭṭha najhāne aṭṭha namagge
aṭṭha nasampayutte cattāri navippayutte tīṇi nonatthiyā aṭṭha
novigate aṭṭha.
[786] Adhipatinissayavippayuttaatthiavigatanti nahetuyā cattāri
... naārammaṇe tīṇi naanantare cattāri nasamanantare cattāri
nasahajāte ekaṃ naaññamaññe cattāri naupanissaye tīṇi
napurejāte tīṇi napacchājāte cattāri naāsevane cattāri nakamme
cattāri navipāke cattāri naāhāre cattāri naindriye cattāri
najhāne cattāri namagge cattāri nasampayutte cattāri nonatthiyā
cattāri novigate cattāri.
[787] Adhipatiārammaṇaupanissayanti nahetuyā satta ... Naanantare
satta nasamanantare satta nasahajāte satta naaññamaññe satta
nanissaye satta napurejāte satta napacchājāte satta naāsevane
satta nakamme satta navipāke satta naāhāre satta naindriye
satta najhāne satta namagge satta nasampayutte satta navippayutte
satta noatthiyā satta nonatthiyā satta novigate satta
Noavigate satta.
[788] Adhipatiārammaṇaupanissayapurejātaatthiavigatanti nahetuyā
ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napacchājāte ekaṃ naāsevane ekaṃ
nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[789] Adhipatiārammaṇanissayaupanissayapurejātavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
nasahajāte ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[790] Adhipatisahajātanissayaatthiavigatanti nahetuyā satta
... naārammaṇe satta naanantare satta nasamanantare satta naaññamaññe
tīṇi naupanissaye satta napurejāte satta napacchājāte satta
naāsevane satta nakamme satta navipāke satta naāhāre satta
naindriye satta najhāne satta namagge satta nasampayutte tīṇi
navippayutte tīṇi nonatthiyā satta novigate satta.
[791] Adhipatisahajātaaññamaññanissayasampayuttaatthiavigatanti
Nahetuyā tīṇi ... naārammaṇe tīṇi naanantare tīṇi
nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[792] Adhipatisahajātanissayavippayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naanantare tīṇi nasamanantare tīṇi
naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[793] Adhipatisahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[794] Adhipatisahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
Ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[795] Adhipatisahajātanissayavipākavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[796] Adhipatisahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[797] Adhipatisahajātanissayaāhāraindriyaatthiavigatanti nahetuyā
satta ... naārammaṇe satta naanantare satta nasamanantare
satta naaññamaññe tīṇi naupanissaye satta napurejāte satta
napacchājāte satta naāsevane satta nakamme satta navipāke
satta najhāne satta namagge satta nasampayutte tīṇi navippayutte
Tīṇi nonatthiyā satta novigate satta.
[798] Adhipatisahajātaaññamaññanissayaāhāraindriyasampayutta-
atthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne
tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[799] Adhipatisahajātanissayaāhāraindriyavippayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naanantare tīṇi
nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[800] Adhipatisahajātanissayavipākaāhāraindriyaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne ekaṃ
namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[801] Adhipatisahajātaaññamaññanissayavipākaāhāraindriya-
sampayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ
Naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne
ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[802] Adhipatisahajātanissayavipākaāhāraindriyavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[803] Adhipatisahajātanissayaindriyamaggaatthiavigatanti nahetuyā
satta ... naārammaṇe satta naanantare satta nasamanantare satta
naaññamaññe tīṇi naupanissaye satta napurejāte satta napacchājāte
satta naāsevane satta nakamme satta navipāke satta
naāhāre satta najhāne satta nasampayutte tīṇi navippayutte
tīṇi nonatthiyā satta novigate satta.
[804] Adhipatisahajātaaññamaññanissayaindriyamaggasampayutta-
atthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi najhāne tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[805] Adhipatisahajātanissayaindriyamaggavippayuttaatthiavigatanti
Nahetuyā tīṇi ... naārammaṇe tīṇi naanantare tīṇi
nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi naāhāre tīṇi najhāne tīṇi nasampayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[806] Adhipatisahajātanissayavipākaindriyamaggaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
najhāne ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[807] Adhipatisahajātaaññamaññanissayavipākaindriyamagga-
sampayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ najhāne ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[808] Adhipatisahajātanissayavipākaindriyamaggavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
Ekaṃ najhāne ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[809] Adhipatihetusahajātanissayaindriyamaggaatthiaviganti naārammaṇe
cattāri ... naanantare cattāri nasamanantare cattāri
naaññamaññe dve naupanissaye cattāri napurejāte cattāri
napacchājāte cattāri naāsevane cattāri nakamme cattāri navipāke
cattāri naāhāre cattāri najhāne cattāri nasampayutte dve
navippayutte dve nonatthiyā cattāri novigate cattāri.
[810] Adhipatihetusahajātaaññamaññanissayaindriyamaggasampayutta-
atthiavigatanti naārammaṇe dve ... naanantare dve nasamanantare
dve naupanissaye dve napurejāte dve napacchājāte dve naāsevane
dve nakamme dve navipāke dve naāhāre dve najhāne dve
navippayutte dve nonatthiyā dve novigate dve.
[811] Adhipatihetusahajātanissayaindriyamaggavippayuttaatthiavigatanti
naārammaṇe dve ... naanantare dve nasamanantare dve
naaññamaññe dve naupanissaye dve napurejāte dve napacchājāte
dve naāsevane dve nakamme dve navipāke dve naāhāre dve
najhāne dve nasampayutte dve nonatthiyā dve novigate dve.
[812] Adhipatihetusahajātanissayavipākaindriyamaggaatthiavigatanti
naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
Ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[813] Adhipatihetusahajātaaññamaññanissayavipākaindriyamagga-
sampayuttaatthiavigatanti naārammaṇe ekaṃ ... naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[814] Adhipatihetusahajātanissayavipākaindriyamaggavippayuttaatthiavigatanti
naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
najhāne ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Adhipatimūlakaṃ niṭṭhitaṃ.
Anantaramūlakaṃ
[815] Anantarapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta nasahajāte satta naaññamaññe satta nanissaye
satta napurejāte satta napacchājāte satta naāsevane pañca
nakamme satta navipāke satta naāhāre satta naindriye satta
najhāne satta namagge satta nasampayutte satta navippayutte
satta noatthiyā satta noavigate satta.
[816] Anantarasamanantaraupanissayanatthivigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta nasahajāte satta naaññamaññe
satta nanissaye satta napurejāte satta napacchājāte satta
naāsevane pañca nakamme satta navipāke satta naāhāre
satta naindriye satta najhāne satta namagge satta nasampayutte
satta navippayutte satta noatthiyā satta noavigate satta.
[817] Anantarasamanantaraupanissayaāsevananatthivigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi nasahajāte tīṇi
naaññamaññe tīṇi nanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte
tīṇi noatthiyā tīṇi noavigate tīṇi.
[818] Anantarasamanantaraupanissayakammanatthivigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
noatthiyā ekaṃ noavigate ekaṃ.
Anantaramūlakaṃ niṭṭhitaṃ.
Samanantaramūlakaṃ
[819] Samanantarapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta nasahajāte satta naaññamaññe satta nanissaye
satta napurejāte satta napacchājāte satta naāsevane pañca
nakamme satta navipāke satta naāhāre satta naindriye satta
najhāne satta namagge satta nasampayutte satta navippayutte satta
noatthiyā satta noavigate satta.
[820] Samanantaraanantaraupanissayanatthivigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta nasahajāte satta
naaññamaññe satta nanissaye satta napurejāte satta napacchājāte
satta naāsevane pañca nakamme satta navipāke satta naāhāre satta
naindriye satta najhāne satta namagge satta nasampayutte satta
navippayutte satta noatthiyā satta noavigate satta.
[821] Samanantaraanantaraupanissayaāsevananatthivigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi nasahajāte tīṇi
naaññamaññe tīṇi nanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi
najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte tīṇi
noatthiyā tīṇi noavigate tīṇi.
[822] Samanantaraanantaraupanissayakammanatthivigatanti nahetuyā
Ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
noatthiyā ekaṃ noavigate ekaṃ.
Samanantaramūlakaṃ niṭṭhitaṃ.
Sahajātamūlakaṃ
[823] Sahajātapaccayā nahetuyā nava ... naārammaṇe nava
naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe
pañca naupanissaye nava napurejāte nava napacchājāte nava naāsevane
nava nakamme nava navipāke nava naāhāre nava naindriye nava
najhāne nava namagge nava nasampayutte pañca navippayutte tīṇi
nonatthiyā nava novigate nava.
[824] Sahajātanissayaatthiavigatanti nahetuyā nava ...
Naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava
naaññamaññe pañca naupanissaye nava napurejāte nava napacchājāte
nava naāsevane nava nakamme nava navipāke nava naāhāre nava
naindriye nava najhāne nava namagge nava nasampayutte pañca
vippayutte tīṇi nonatthiyā nava novigate nava.
[825] Sahajātaaññamaññanissayaatthiavigatanti nahetuyā tīṇi
... Naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[826] Sahajātaaññamaññanissayasampayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[827] Sahajātanissayavippayuttaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[828] Sahajātaaññamaññanissayavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
Napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[829] Sahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[830] Sahajātaaññamaññanissayavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[831] Sahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ
Nonatthiyā ekaṃ novigate ekaṃ.
[832] Sahajātanissayavipākavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[833] Sahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
Sahajātamūlakaṃ niṭṭhitaṃ.
Aññamaññamūlakaṃ
[834] Aññamaññapaccayā nahetuyā tīṇi ... naārammaṇe tīṇi
naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye
tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne
tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā
Tīṇi novigate tīṇi.
[835] Aññamaññasahajātanissayaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[836] Aññamaññasahajātanissayasampayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[837] Aññamaññasahajātanissayavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[838] Aññamaññasahajātanissayavipākaatthiavigatanti nahetuyā
Ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[839] Aññamaññasahajātanissayavipākasampayuttaatthiavigatanti
nahetuyā ekaṃ ... ārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[840] Aññamaññasahajātanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Aññamaññamūlakaṃ niṭṭhitaṃ.
Nissayamūlakaṃ
[841] Nissayapaccayā nahetuyā terasa ... naārammaṇe terasa
naadhipatiyā terasa naanantare terasa nasamanantare terasa nasahajāte
Tīṇi naaññamaññe satta naupanissaye terasa napurejāte nava
napacchājāte terasa naāsevane terasa nakamme terasa navipāke
terasa naāhāre terasa naindriye terasa najhāne terasa namagge
terasa nasampayutte satta navippayutte tīṇi nonatthiyā terasa
novigate terasa.
[842] Nissayaatthiavigatanti nahetuyā terasa ... naārammaṇe
terasa naadhipatiyā terasa naanantare terasa nasamanantare terasa
nasahajāte tīṇi naaññamaññe satta naupanissaye terasa
napurejāte nava napacchājāte terasa naāsevane terasa nakamme
terasa navipāke terasa naāhāre terasa naindriye terasa najhāne
terasa namagge terasa nasampayutte satta navippayutte tīṇi
nonatthiyā terasa novigate terasa.
[843] Nissayaadhipatiatthiavigatanti nahetuyā aṭṭha ... Naārammaṇe
satta naanantare aṭṭha nasamanantare aṭṭha nasahajāte ekaṃ
naaññamaññe cattāri naupanissaye satta napurejāte satta
napacchājāte aṭṭha naāsevane aṭṭha nakamme aṭṭha navipāke
aṭṭha naāhāre aṭṭha naindriye aṭṭha najhāne aṭṭha namagge
aṭṭha nasampayutte cattāri navippayutte tīṇi nonatthiyā aṭṭha
novigate aṭṭha.
[844] Nissayaindriyaatthiavigatanti nahetuyā satta ... Naārammaṇe
Satta naadhipatiyā satta naanantare satta nasamanantare satta
nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta navipāke
satta naāhāre satta najhāne satta namagge satta nasampayutte
tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[845] Nissayavippayuttaatthiavigatanti nahetuyā pañca
... naārammaṇe pañca naadhipatiyā pañca naanantare pañca
nasamanantare pañca nasahajāte tīṇi naaññamaññe pañca naupanissaye
pañca napurejāte tīṇi napacchājāte pañca naāsevane pañca
nakamme pañca navipāke pañca naāhāre pañca naindriye pañca
najhāne pañca namagge pañca nasampayutte pañca nonatthiyā pañca
novigate pañca.
[846] Nissayaadhipativippayuttaatthiavigatanti nahetuyā cattāri
... naārammaṇe tīṇi naanantare cattāri nasamanantare cattāri
nasahajāte ekaṃ naaññamaññe cattāri naupanissaye tīṇi
napurejāte tīṇi napacchājāte cattāri naāsevane cattāri nakamme
cattāri navipāke cattāri naāhāre cattāri naindriye cattāri
najhāne cattāri namagge cattāri nasampayutte cattāri nonatthiyā
cattāri novigate cattāri.
[847] Nissayaindriyavippayuttaatthiavigatanti nahetuyā tīṇi
... Naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi naāhāre tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[848] Nissayapurejātavippayuttaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[849] Nissayaārammaṇapurejātavippayuttaatthiavigatanti nahetuyā
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[850] Nissayaārammaṇaadhipatiupanissayapurejātavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ nasahajāte
ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane ekaṃ
Nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ
namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[851] Nissayapurejātaindriyavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ nasahajāte ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke
ekaṃ naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[852] Nissayasahajātaatthiavigatanti nahetuyā nava
... naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava
naaññamaññe pañca naupanissaye nava napurejāte nava napacchājāte
nava naāsevane nava nakamme nava navipāke nava naāhāre nava
naindriye nava najhāne nava namagge nava nasampayutte pañca
navippayutte tīṇi nonatthiyā nava novigate nava.
[853] Nissayasahajātaaññamaññaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi
najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[854] Nissayasahajātaaññamaññasampayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[855] Nissayasahajātavippayuttaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[856] Nissayasahajātaaññamaññavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[857] Nissayasahajātavipākaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
Ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[858] Nissayasahajātaaññamaññavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[859] Nissayasahajātaaññamaññavipākasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[860] Nissayasahajātavipākavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ
napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
Naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[861] Nissayasahajātaaññamaññavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
Nissayamūlakaṃ niṭṭhitaṃ.
Upanissayamūlakaṃ
[862] Upanissayapaccayā nahetuyā nava ... naārammaṇe nava
naadhipatiyā nava naanantare nava nasamanantare nava nasahajāte nava
naaññamaññe nava nanissaye nava napurejāte nava napacchājāte
nava naāsevane nava nakamme nava navipāke nava naāhāre nava
naindriye nava najhāne nava namagge nava nasampayutte nava
navippayutte nava noatthiyā nava nonatthiyā nava novigate nava
noavigate nava.
[863] Upanissayaārammaṇaadhipatīti nahetuyā satta ... Naanantare
satta nasamanantare satta nasahajāte satta naaññamaññe satta
nanissaye satta napurejāte satta napacchājāte satta naāsevane
Satta nakamme satta navipāke satta naāhāre satta naindriye satta
najhāne satta namagge satta nasampayutte satta navippayutte satta
noatthiyā satta nonatthiyā satta novigate satta noavigate satta.
[864] Upanissayaārammaṇaadhipatipurejātaatthiavigatanti nahetuyā
ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napacchājāte ekaṃ naāsevane ekaṃ
nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[865] Upanissayaārammaṇaadhipatinissayapurejātavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
nasahajāte ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[866] Upanissayaanantarasamanantaranatthivigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta nasahajāte satta
naaññamaññe satta nanissaye satta napurejāte satta napacchājāte
satta naāsevane pañca nakamme satta navipāke satta naāhāre
satta naindriye satta najhāne satta namagge satta nasampayutte
Satta navippayutte satta noatthiyā satta noavigate satta.
[867] Upanissayaanantaraāsevananatthivigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi nasahajāte
tīṇi naaññamaññe tīṇi nanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
navippayutte tīṇi noatthiyā tīṇi noavigate tīṇi.
[868] Upanissayakammanti nahetuyā dve ... naārammaṇe dve
naadhipatiyā dve naanantare dve nasamanantare dve nasahajāte
dve naaññamaññe dve nanissaye dve napurejāte dve napacchājāte
dve naāsevane dve navipāke dve naāhāre dve naindriye
dve najhāne dve namagge dve nasampayutte dve navippayutte dve
noatthiyā dve nonatthiyā dve novigate dve noavigate dve.
[869] Upanissayaanantarasamanantarakammanatthivigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ noatthiyā ekaṃ noavigate ekaṃ.
Upanissayamūlakaṃ niṭṭhitaṃ.
Purejātamūlakaṃ
[870] Purejātapaccayā nahetuyā tīṇi ... naārammaṇe tīṇi
naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte
tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[871] Purejātaatthiavigatanti nahetuyā tīṇi ... Naārammaṇe tīṇi
naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte
tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[872] Purejātanissayavippayuttaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[873] Purejātaārammaṇaatthiavigatanti nahetuyā tīṇi
... Naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte tīṇi
naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[874] Purejātaārammaṇanissayavippayuttaatthiavigatanti nahetuyā
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi
nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[875] Purejātaārammaṇaadhipatiupanissayaatthiavigatanti nahetuyā
ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[876] Purejātaārammaṇaadhipatinissayaupanissayavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
nasahajāte ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane
Ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[877] Purejātanissayaindriyavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ nasahajāte ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke
ekaṃ naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
Purejātamūlaṃ niṭṭhitaṃ.
Pacchājātamūlakaṃ
[878] Pacchājātapaccayā nahetuyā tīṇi ... naārammaṇe tīṇi
naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte
tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi
napurejāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[879] Pacchājātavippayuttaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi nanissaye tīṇi
Naupanissaye tīṇi napurejāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge
tīṇi nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
Pacchājātamūlakaṃ niṭṭhitaṃ.
Āsevanamūlakaṃ
[880] Āsevanapaccayā nahetuyā tīṇi ... naārammaṇe tīṇi
naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte
tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi navippayutte tīṇi noatthiyā tīṇi noavigate
tīṇi.
[881] Āsevanaanantarasamanantaraupanissayanatthivigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi nasahajāte tīṇi
naaññamaññe tīṇi nanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi
nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi
najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte tīṇi
noatthiyā tīṇi noavigate tīṇi.
Āsevanamūlakaṃ niṭṭhitaṃ.
Kammamūlakaṃ
[882] Kammapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte
dve naaññamaññe tīṇi nanissaye dve naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta navipāke satta
naāhāre dve naindriye satta najhāne satta namagge satta
nasampayutte tīṇi navippayutte pañca noatthiyā dve nonatthiyā
satta novigate satta noavigate dve.
[883] Kammaupanissayanti nahetuyā dve ... naārammaṇe dve
naadhipatiyā dve naanantare dve nasamanantare dve nasahajāte dve
naaññamaññe dve nanissaye dve napurejāte dve napacchājāte
dve naāsevane dve navipāke dve naāhāre dve naindriye
dve najhāne dve namagge dve nasampayutte dve navippayutte
dve noatthiyā dve nonatthiyā dve novigate dve noavigate dve.
[884] Kammaanantarasamanantaraupanissayanatthivigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ noatthiyā ekaṃ noavigate ekaṃ.
[885] Kammasahajātanissayaāhāraatthiavigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare
satta naaññamaññe tīṇi naupanissaye satta napurejāte satta
napacchājāte satta naāsevane satta navipāke satta naindriye
satta najhāne satta namagge satta nasampayutte tīṇi navippayutte
tīṇi nonatthiyā satta novigate satta.
[886] Kammasahajātaaññamaññanissayaāhāraatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naindriye tīṇi
najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[887] Kammasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi
naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi
novigate tīṇi.
[888] Kammasahajātanissayaāhāravippayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
Tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[889] Kammasahajātanissayavipākaāhāraatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[890] Kammasahajātaaññamaññanissayavipākaāhāraatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne ekaṃ
namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[891] Kammasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne
Ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate
ekaṃ.
[892] Kammasahajātanissayavipākaāhāravippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ
napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[893] Kammasahajātaaññamaññanissayavipākaāhāravippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate
ekaṃ.
Kammamūlakaṃ niṭṭhitaṃ.
Vipākamūlakaṃ
[894] Vipākapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ
naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
Najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[895] Vipākasahajātanissayaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[896] Vipākasahajātaaññamaññanissayaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[897] Vipākasahajātaaññamaññanissayasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[898] Vipākasahajātanissayavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[899] Vipākasahajātaaññamaññanissayavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
Vipākamūlakaṃ niṭṭhitaṃ.
Āhāramūlakaṃ
[900] Āhārapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte
ekaṃ naaññamaññe tīṇi nanissaye ekaṃ naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta
navipāke satta naindriye satta najhāne satta namagge satta
nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[901] Āhāraatthiavigatanti nahetuyā satta ... naārammaṇe
satta naadhipatiyā satta naanantare satta nasamanantare satta
nasahajāte ekaṃ naaññamaññe tīṇi nanissaye ekaṃ naupanissaye
satta napurejāte satta napacchājāte satta naāsevane satta
nakamme satta navipāke satta naindriye satta najhāne satta
namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā
satta novigate satta.
[902] Āhārasahajātanissayaatthiavigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare
satta naaññamaññe tīṇi naupanissaye satta napurejāte satta
napacchājāte satta naāsevane satta nakamme satta navipāke
satta naindriye satta najhāne satta namagge satta nasampayutte
tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[903] Āhārasahajātaaññamaññanissayaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi
nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[904] Āhārasahajātaaññamaññanissayasampayuttaatthiavigatanti
Nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[905] Āhārasahajātanissayavippayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare nasamanantare
naaññamaññe naupanissaye napurejāte napacchājāte naāsevane
nakamme navipāke naindriye najhāne namagge nasampayutte
nonatthiyā novigate tīṇi.
[906] Āhārasahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[907] Āhārasahajātaaññamaññanissayavipākaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naindriye ekaṃ najhāne
Ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[908] Āhārasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[909] Āhārasahajātanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ
napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[910] Āhārasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[911] Āhārasahajātanissayakammaatthiavigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare
satta naaññamaññe tīṇi naupanissaye satta napurejāte satta
napacchājāte satta naāsevane satta navipāke satta naindriye
satta najhāne satta namagge satta nasampayutte tīṇi navippayutte
tīṇi nonatthiyā satta novigate satta.
[912] Āhārasahajātaaññamaññanissayakammaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi
nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi navipāke tīṇi naindriye tīṇi najhāne
tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[913] Āhārasahajātaaññamaññanissayakammasampayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi
naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[914] Āhārasahajātanissayakammavippayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
Tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke
tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[915] Āhārasahajātanissayakammavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[916] Āhārasahajātaaññamaññanissayakammavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[917] Āhārasahajātaaññamaññanissayakammavipākasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā
ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ
Najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[918] Āhārasahajātanissayakammavipākavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ
napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[919] Āhārasahajātaaññamaññanissayakammavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā
ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[920] Āhārasahajātanissayaindriyaatthiavigatanti nahetuyā
satta ... naārammaṇe satta naadhipatiyā satta naanantare satta
nasamanantare satta naaññamaññe tīṇi naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta
navipāke satta najhāne satta namagge satta nasampayutte tīṇi
navippayutte tīṇi nonatthiyā satta novigate satta.
[921] Āhārasahajātaaññamaññanissayaindriyaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne
tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[922] Āhārasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi
naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[923] Āhārasahajātanissayaindriyavippayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi
nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[924] Āhārasahajātanissayavipākaindriyaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
Ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ
napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[925] Āhārasahajātaaññamaññanissayavipākaindriyaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[926] Āhārasahajātaaññamaññanissayavipākaindriyasampayuttaatthi-
avigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā
ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[927] Āhārasahajātanissayavipākaindriyavippayuttaatthi-
avigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
Ekaṃ novigate ekaṃ.
[928] Āhārasahajātaaññamaññanissayavipākaindriyavippayutta-
atthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā
ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[929] Āhāraadhipatisahajātanissayaindriyaatthiavigatanti nahetuyā
satta ... naārammaṇe satta naanantare satta nasamanantare satta
naaññamaññe tīṇi naupanissaye satta napurejāte satta napacchājāte
satta naāsevane satta nakamme satta navipāke satta
najhāne satta namagge satta nasampayutte tīṇi navippayutte tīṇi
nonatthiyā satta novigate satta.
[930] Āhāraadhipatisahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne
tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[931] Āhāraadhipatisahajātanissayaindriyavippayuttaatthi-
avigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naanantare tīṇi
nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte
Tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi nonatthiyā
tīṇi novigate tīṇi.
[932] Āhāraadhipatisahajātanissayavipākaindriyaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne ekaṃ
namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[933] Āhāraadhipatisahajātaaññamaññanissayavipākaindriya-
sampayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne
ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[934] Āhāraadhipatisahajātanissayavipākaindriyavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Āhāramūlakaṃ niṭṭhitaṃ.
Indriyamūlakaṃ
[935] Indriyapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte
ekaṃ naaññamaññe tīṇi nanissaye ekaṃ naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta
navipāke satta naāhāre satta najhāne satta namagge satta nasampayutte
tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[936] Indriyaatthiavigatanti nahetuyā satta ... naārammaṇe
satta naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte
ekaṃ naaññamaññe tīṇi nanissaye ekaṃ naupanissaye satta
napurejāte satta napacchājāte satta naāsevane satta nakamme
satta navipāke satta naāhāre satta najhāne satta namagge
satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta
novigate satta.
[937] Indriyanissayaatthiavigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare
satta nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye satta
napurejāte satta napacchājāte satta naāsevane satta nakamme
satta navipāke satta naāhāre satta najhāne satta namagge
satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta
Novigate satta.
[938] Indriyanissayavippayuttaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi naāhāre tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[939] Indriyanissayapurejātavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ nasahajāte ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke
ekaṃ naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[940] Indriyasahajātanissayaatthiavigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta naanantare satta
nasamanantare satta naaññamaññe tīṇi naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta navipāke
satta naāhāre satta najhāne satta namagge satta nasampayutte
tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[941] Indriyasahajātaaññamaññanissayaatthiavigatanti nahetuyā
Tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi
nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre
tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[942] Indriyasahajātaaññamaññanissayasampayuttaatthiavigatanti
nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi
naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi naāhāre tīṇi najhāne tīṇi namagge tīṇi navippayutte
tīṇi nonatthiyā tīṇi.
[943] Indriyasahajātanissayavippayuttaatthiavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi
nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi naāhāre tīṇi najhāne tīṇi namagge tīṇi nasampayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
[944] Indriyasahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
Napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[945] Indriyasahajātaaññamaññanissayavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[946] Indriyasahajātaaññamaññanissayavipākasampayuttaatthi-
avigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[947] Indriyasahajātanissayavipākavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
Nonatthiyā ekaṃ novigate ekaṃ.
[948] Indriyasahajātaaññamaññanissayavipākavippayuttaatthi-
avigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ
naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[949] Indriyasahajātanissayamaggaatthiavigatanti nahetuyā satta
naārammaṇe satta. Saṅkhittaṃ. ... Novigate satta.
{949.1} Indriyasahajātaaññamaññanissayamaggaatthiavigatanti
nahetuyā tīṇi . Saṅkhittaṃ. ... Novigate tīṇi. Indriyasahajātaaññamañña-
nissayamaggasampayuttaatthiavigatanti nahetuyā tīṇi . saṅkhittaṃ . ...
Novigate tīṇi.
{949.2} Indriyasahajātanissayamaggavippayuttaatthiavigatanti
nahetuyā tīṇi. Saṅkhittaṃ. ... Novigate tīṇi.
{949.3} Indriyasahajātanissayavipākamaggaatthiavigatanti nahetuyā
ekaṃ . saṅkhittaṃ . ... novigate ekaṃ . Indriyasahajātaaññamañña-
vipākamaggaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.4} Indriyasahajātaaññamaññanissayavipākamaggasampayutta-
atthiavigatanti nahetuyā ekaṃ. Saṅkhittaṃ. ... Novigate ekaṃ.
{949.5} Indriyasahajātanissayavipākamaggavippayuttaatthiavigatanti
nahetuyā ekaṃ . saṅkhittaṃ . ... novigate
Ekaṃ.
{949.6} Indriyasahajātaaññamaññanissayavipākamaggavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.7} Indriyasahajātanissayajhānaatthiavigatanti nahetuyā
satta. Saṅkhittaṃ. ... Novigate satta.
{949.8} Indriyasahajātaaññamaññanissayajhānaatthiavigatanti
nahetuyā tīṇi. Saṅkhittaṃ. ... Novigate tīṇi.
{949.9} Indriyasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.10} Indriyasahajātanissayajhānavippayuttaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{949.11} Indriyasahajātanissayavipākajhānaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.12} Indriyasahajātaaññamaññanissayavipākajhāna-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.13} Indriyasahajātaaññamaññanissayavipākajhāna-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.14} Indriyasahajātanissayavipākajhānavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.15} Indriyasahajātaaññamaññanissayavipākajhāna-
vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.16} Indriyasahajātanissayajhānamaggaatthiavigatanti
nahetuyā satta .pe. Novigate satta.
{949.17} Indriyasahajātaaññamaññanissayajhānamaggaatthi-
avigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.18} Indriyasahajātaaññamaññanissayajhānamagga-
sampayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.19} Indriyasahajātanissayajhānamaggavippayuttaatthi-
avigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.20} Indriyasahajātanissayavipākajhānamaggaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.21} Indriyasahajātaaññamaññanissayavipākajhānamagga-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.22} Indriyasahajātaaññamaññanissayavipākajhānamagga-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.23} Indriyasahajātanissayavipākajhānamaggavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.24} Indriyasahajātaaññamaññanissayavipākajhāna-
maggavippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.25} Indriyasahajātanissayaāhāraatthiavigatanti nahetuyā
satta .pe. Novigate satta.
{949.26} Indriyasahajātaaññamaññanissayaāhāraatthi-
avigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.27} Indriyasahajātaaññamaññanissayaāhārasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.28} Indriyasahajātanissayaāhāravippayuttaatthi-
avigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.29} Indriyasahajātanissayavipākaāhāraatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.30} Indriyasahajātaaññamaññanissayavipākaāhāra-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.31} Indriyasahajātaaññamaññanissayavipākaāhāra-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. novigate
Ekaṃ.
{949.32} Indriyasahajātanissayavipākaāhāravippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.33} Indriyasahajātaaññamaññanissayavipākaāhāra-
vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.34} Indriyaadhipatisahajātanissayaāhāraatthiavigatanti
nahetuyā satta .pe. Novigate satta.
{949.35} Indriyaadhipatisahajātaaññamaññanissayaāhāra-
sampayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.36} Indriyaadhipatisahajātanissayaāhāravippayuttaatthi-
avigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.37} Indriyaadhipatisahajātanissayavipākaāhāraatthi-
avigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.38} Indriyaadhipatisahajātaaññamaññanissayavipāka-
āhārasampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.39} Indriyaadhipatisahajātanissayavipākaāhāravippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.40} Indriyaadhipatisahajātanissayamaggaatthiavigatanti
nahetuyā satta .pe. Novigate satta.
{949.41} Indriyaadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.42} Indriyaadhipatisahajātanissayamaggavippayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{949.43} Indriyaadhipatisahajātanissayavipākamaggaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.44} Indriyaadhipatisahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti
Nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.45} Indriyaadhipatisahajātanissayavipākamaggavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{949.46} Indriyahetusahajātanissayamaggaatthiavigatanti
naārammaṇe cattāri .pe. Novigate cattāri.
{949.47} Indriyahetusahajātaaññamaññanissayamaggaatthi-
avigatanti naārammaṇe dve .pe. Novigate dve.
{949.48} Indriyahetusahajātaaññamaññanissayamagga-
sampayuttaatthiavigatanti naārammaṇe dve .pe. Novigate dve.
{949.49} Indriyahetusahajātanissayamaggavippayuttaatthiavigatanti
naārammaṇe dve .pe. Novigate dve.
{949.50} Indriyahetusahajātanissayavipākamaggaatthiavigatanti
naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{949.51} Indriyahetusahajātaaññamaññanissayavipāka-
maggaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{949.52} Indriyahetusahajātaaññamaññanissayavipākamagga-
sampayuttaatthiavigatanti ārammaṇe ekaṃ .pe. Novigate ekaṃ.
{949.53} Indriyahetusahajātanissayavipākamaggavippayutta-
atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{949.54} Indriyahetusahajātaaññamaññanissayavipāka-
maggavippayuttaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
[950] Indriyahetuadhipatisahajātanissayamaggaatthiavigatanti
naārammaṇe cattāri ... naanantare cattāri nasamanantare cattāri
naaññamaññe dve naupanissaye cattāri napurejāte cattāri
Napacchājāte cattāri naāsevane cattāri nakamme cattāri navipāke
cattāri naāhāre cattāri najhāne cattāri nasampayutte dve
navippayutte dve nonatthiyā cattāri novigate cattāri.
[951] Indriyahetuadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti naārammaṇe dve ... naanantare dve nasamanantare
dve naupanissaye dve napurejāte dve napacchājāte dve naāsevane
dve nakamme dve navipāke dve naāhāre dve najhāne dve
navippayutte dve nonatthiyā dve novigate dve.
[952] Indriyahetuadhipatisahajātanissayamaggavippayuttaatthiavigatanti
naārammaṇe dve ... naanantare dve nasamanantare dve
naaññamaññe dve naupanissaye dve napurejāte dve napacchājāte
dve naāsevane dve nakamme dve navipāke dve naāhāre
dve najhāne dve nasampayutte dve nonatthiyā dve novigate dve.
[953] Indriyahetuadhipatisahajātanissayavipākamaggaatthiavigatanti
naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[954] Indriyahetuadhipatisahajātaaññamaññanissayavipākamagga-
sampayuttaatthiavigatanti naārammaṇe ekaṃ ... naanantare ekaṃ
Nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ najhāne ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[955] Indriyahetuadhipatisahajātanissayavipākamaggavippayuttaatthiavigatanti
naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
najhāne ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Indriyamūlakaṃ niṭṭhitaṃ.
Jhānamūlakaṃ
[956] Jhānapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte
satta naaññamaññe tīṇi nanissaye satta naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta
navipāke satta naāhāre satta naindriye satta namagge satta
nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[957] Jhānasahajātanissayaatthiavigatanti nahetuyā satta
saṅkhittaṃ. Novigate satta.
{957.1} Jhānasahajātaaññamaññanissayaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{957.2} Jhānasahajātaaññamaññanissayasampayutta-
atthiavigatanti nahetuyā tīṇi .pe.
Novigate tīṇi.
{957.3} Jhānasahajātanissayavippayuttaatthiavigatanti nahetuyā
tīṇi .pe. Novigate tīṇi.
{957.4} Jhānasahajātanissayavipākaatthiavigatanti nahetuyā
ekaṃ .pe. Novigate ekaṃ.
{957.5} Jhānasahajātaaññamaññanissayavipākaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.6} Jhānasahajātaaññamaññanissayavipākasampayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.7} Jhānasahajātanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.8} Jhānasahajātaaññamaññanissayavipākavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.9} Jhānasahajātanissayaindriyaatthiavigatanti nahetuyā
satta .pe. Novigate satta.
{957.10} Jhānasahajātaaññamaññanissayaindriya-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.11} Jhānasahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.12} Jhānasahajātanissayaindriyavippayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.13} Jhānasahajātanissayavipākaindriyaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.14} Jhānasahajātaaññamaññanissayavipākaindriya-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.15} Jhānasahajātaaññamaññanissayavipākaindriya-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.16} Jhānasahajātanissayavipākaindriyavippayuttaatthiavigatanti nahetuyā
Ekaṃ .pe. Novigate ekaṃ.
{957.17} Jhānasahajātaaññamaññanissayavipāka-
indriyavippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.18} Jhānasahajātanissayamaggaatthiavigatanti nahetuyā
satta .pe. Novigate satta.
{957.19} Jhānasahajātaaññamaññanissayamaggaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{957.20} Jhānasahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.21} Jhānasahajātanissayamaggavippayuttaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{957.22} Jhānasahajātaaññamaññanissayamaggavippayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.23} Jhānasahajātanissayavipākamaggaatthiavigatanti nahetuyā
ekaṃ .pe. Novigate ekaṃ.
{957.24} Jhānasahajātaaññamaññanissayavipāka-
maggaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.25} Jhānasahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.26} Jhānasahajātanissayavipākamaggavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.27} Jhānasahajātaaññamaññanissayavipākamaggavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.28} Jhānasahajātanissayaindriyamaggaatthiavigatanti
nahetuyā satta .pe. Novigate satta.
{957.29} Jhānasahajātaaññamaññanissayaindriyamagga-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.30} Jhānasahajātaaññamaññanissayaindriya-
maggasampayuttaatthiavigatanti
Nahetuyā tīṇi .pe. Novigate tīṇi.
{957.31} Jhānasahajātanissayaindriyamaggavippayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{957.32} Jhānasahajātanissayavipākaindriyamaggaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.33} Jhānasahajātaaññamaññanissayavipākaindriyamagga-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.34} Jhānasahajātaaññamaññanissayavipākaindriya-
maggasampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.35} Jhānasahajātanissayavipākaindriyamaggavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{957.36} Jhānasahajātaaññamaññanissayavipākaindriyamagga-
vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
Jhānamūlakaṃ niṭṭhitaṃ.
Maggamūlakaṃ
[958] Maggapaccayā nahetuyā satta ... naārammaṇe satta
naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte satta
naaññamaññe tīṇi nanissaye satta naupanissaye satta napurejāte
satta napacchājāte satta naāsevane satta nakamme satta navipāke
satta naāhāre satta naindriye satta najhāne satta nasampayutte
tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
[959] Maggasahajātanissayaatthiavigatanti nahetuyā satta
Saṅkhittaṃ. ... Novigate satta.
{959.1} Maggasahajātaaññamaññanissayaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{959.2} Maggasahajātaaññamaññanissayasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.3} Maggasahajātanissayavippayuttaatthiavigatanti nahetuyā
tīṇi .pe. Novigate tīṇi.
{959.4} Maggasahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ
.pe. Novigate ekaṃ.
{959.5} Maggasahajātaaññamaññanissayavipākaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.6} Maggasahajātaaññamaññanissayavipākasampayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.7} Maggasahajātanissayavipākavippayuttaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.8} Maggasahajātaaññamaññanissayavipākavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.9} Maggasahajātanissayaindriyaatthiavigatanti nahetuyā satta
.pe. Novigate satta.
{959.10} Maggasahajātaaññamaññanissayaindriyaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{959.11} Maggasahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.12} Maggasahajātanissayaindriyavippayuttaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{959.13} Maggasahajātanissayavipākaindriyaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.14} Maggasahajātaaññamaññanissayavipākaindriya-
atthiavigatanti nahetuyā ekaṃ .pe.
Novigate ekaṃ.
{959.15} Maggasahajātaaññamaññanissayavipākaindriya-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.16} Maggasahajātanissayavipākaindriyavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.17} Maggasahajātaaññamaññanissayavipāka-
indriyavippayuttaatthiavigatanti nahetuyā ekaṃ .pe.
Novigate ekaṃ.
{959.18} Maggasahajātanissayajhānaatthiavigatanti nahetuyā
satta .pe. Novigate satta.
{959.19} Maggasahajātaaññamaññanissayajhānaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{959.20} Maggasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.21} Maggasahajātanissayajhānavippayuttaatthiavigatanti
nahetuyā tīṇi .pe. Novigate tīṇi.
{959.22} Maggasahajātanissayavipākajhānaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.23} Maggasahajātaaññamaññanissayavipākajhāna-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.24} Maggasahajātaaññamaññanissayavipākajhāna-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.25} Maggasahajātanissayavipākajhānavippayuttaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.26} Maggasahajātaaññamaññanissayavipākajhāna-
vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.27} Maggasahajātanissayaindriyajhānaatthiavigatanti
nahetuyā satta .pe. Novigate satta.
{959.28} Maggasahajātaaññamaññanissayaindriyajhāna-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.29} Maggasahajātaaññamaññanissayaindriyajhāna-
sampayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.30} Maggasahajātanissayaindriyajhānavippayutta-
atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.31} Maggasahajātanissayavipākaindriyajhānaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.32} Maggasahajātaaññamaññanissayavipākaindriyajhāna-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.33} Maggasahajātaaññamaññanissayavipākaindriyajhāna-
sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.34} Maggasahajātanissayavipākaindriyajhānavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.35} Maggasahajātaaññamaññanissayavipākaindriyajhāna-
vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.36} Maggaadhipatisahajātanissayaindriyaatthiavigatanti
nahetuyā satta .pe. Novigate satta.
{959.37} Maggaadhipatisahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.38} Maggaadhipatisahajātanissayaindriyavippayuttaatthi-
avigatanti nahetuyā tīṇi .pe. Novigate tīṇi.
{959.39} Maggaadhipatisahajātanissayavipākaindriyaatthiavigatanti
nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.40} Maggaadhipatisahajātaaññamaññanissayavipākaindriya-
sampayuttaatthiavigatanti
Nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.41} Maggaadhipatisahajātanissayavipākaindriyavippayutta-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
{959.42} Maggahetusahajātanissayaindriyaatthiavigatanti
naārammaṇe cattāri .pe. Novigate cattāri.
{959.43} Maggahetusahajātaaññamaññanissayaindriya-
atthiavigatanti naārammaṇe dve .pe. Novigate dve.
{959.44} Maggahetusahajātaaññamaññanissaya indriya-
sampayuttaatthiavigatanti naārammaṇe dve .pe. Novigate dve.
{959.45} Maggahetusahajātanissayaindriyavippayuttaatthiavigatanti
naārammaṇe dve .pe. Novigate dve.
{959.46} Maggahetusahajātanissayavipākaindriyaatthiavigatanti
naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{959.47} Maggahetusahajātaaññamaññanissayavipākaindriya-
atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{959.48} Maggahetusahajātaaññamaññanissayavipākaindriya-
sampayuttaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{959.49} Maggahetusahajātanissayavipākaindriyavippayutta-
atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{959.50} Maggahetusahajātaaññamaññanissayavipākaindriya-
vippayuttaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{959.51} Maggahetuadhipatisahajātanissayaindriyaatthiavigatanti
naārammaṇe cattāri .pe. Novigate cattāri.
{959.52} Maggahetuadhipatisahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti naārammaṇe
Dve .pe. Novigate dve.
{959.53} Maggahetuadhipatisahajātanissayaindriyavippayutta-
atthiavigatanti naārammaṇe dve .pe. Novigate dve.
{959.54} Maggahetuadhipatisahajātanissayavipākaindriya-
atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
{959.55} Maggahetuadhipatisahajātaaññamaññanissayavipāka-
indriyasampayuttaatthiavigatanti naārammaṇe ekaṃ .pe. novigate
ekaṃ.
{959.56} Maggahetuadhipatisahajātanissayavipākaindriyavippayutta-
atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ.
Maggamūlakaṃ niṭṭhitaṃ.
Sampayuttamūlakaṃ
[960] Sampayuttapaccayā nahetuyā tīṇi ... naārammaṇe tīṇi
naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye
tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi
namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[961] Sampayuttasahajātaaññamaññanissayaatthiavigatanti nahetuyā tīṇi.
Saṅkhittaṃ . ... novigate tīṇi . Sampayuttasahajātaaññamaññanissayavipāka-
atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ.
Sampayuttamūlakaṃ niṭṭhitaṃ.
Vippayuttamūlakaṃ
[962] Vippayuttapaccayā nahetuyā pañca ... naārammaṇe pañca
naadhipatiyā pañca naanantare pañca nasamanantare pañca nasahajāte
tīṇi naaññamaññe pañca nanissaye tīṇi naupanissaye pañca
napurejāte tīṇi napacchājāte pañca naāsevane pañca nakamme
pañca navipāke pañca naāhāre pañca naindriye pañca najhāne
pañca namagge pañca nasampayutte pañca nonatthiyā pañca
novigate pañca.
[963] Vippayuttaatthiavigatanti nahetuyā pañca ... naārammaṇe
pañca naadhipatiyā pañca naanantare pañca nasamanantare pañca
nasahajāte pañca naaññamaññe pañca nanissaye tīṇi naupanissaye
pañca napurejāte tīṇi napacchājāte pañca naāsevane pañca
nakamme pañca navipāke pañca naāhāre pañca naindriye pañca
najhāne pañca namagge pañca nasampayutte pañca nonatthiyā
pañca novigate pañca.
[964] Vippayuttanissayaatthiavigatanti nahetuyā pañca
... naārammaṇe pañca naadhipatiyā pañca naanantare pañca
nasamanantare pañca nasahajāte tīṇi naaññamaññe pañca naupanissaye
pañca napurejāte tīṇi napacchājāte pañca naāsevane pañca
nakamme pañca navipāke pañca naāhāre pañca naindriye
Pañca najhāne pañca namagge pañca nasampayutte pañca
nonatthiyā pañca novigate pañca.
[965] Vippayuttaadhipatinissayaatthiavigatanti nahetuyā cattāri
... naārammaṇe cattāri naanantare cattāri nasamanantare cattāri
nasahajāte ekaṃ naaññamaññe cattāri naupanissaye tīṇi
napurejāte tīṇi napacchājāte cattāri naāsevane cattāri
nakamme cattāri navipāke cattāri naāhāre cattāri naindriye
cattāri najhāne cattāri namagge cattāri nasampayutte
cattāri nonatthiyā cattāri novigate cattāri.
[966] Vippayuttanissayaindriyaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme
tīṇi navipāke tīṇi naāhāre tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[967] Vippayuttapacchājātaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi nanissaye tīṇi
naupanissaye tīṇi napurejāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi
Namagge tīṇi nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[968] Vippayuttanissayapurejātaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[969] Vippayuttaārammaṇanissayapurejātaatthiavigatanti nahetuyā
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[970] Vippayuttaārammaṇaadhipatinissayaupanissayapurejātaatthiavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
nasahajāte ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[971] Vippayuttanissayapurejātaindriyaatthiavigatanti nahetuyā
Ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ nasahajāte ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke
ekaṃ naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[972] Vippayuttasahajātanissayaatthiavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi vovigate tīṇi.
[973] Vippayuttasahajātaaññamaññanissayaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[974] Vippayuttasahajātanissayavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ
Napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[975] Vippayuttaārammaṇanissayaatthiavigatanti . saṅkhittaṃ .
... Nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[976] Vippayuttasahajātaaññamaññanissayavipākaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
Vippayuttamūlakaṃ niṭṭhitaṃ.
Atthimūlakaṃ
[977] Atthipaccayā nahetuyā terasa ... naārammaṇe terasa
naadhipatiyā terasa naanantare terasa nasamanantare terasa nasahajāte
satta naaññamaññe satta nanissaye satta naupanissaye terasa
napurejāte nava napacchājāte terasa naāsevane terasa nakamme
terasa navipāke terasa naāhāre terasa naindriye terasa najhāne
terasa namagge terasa nasampayutte satta navippayutte pañca
nonatthiyā terasa novigate terasa.
[978] Atthiavigatanti nahetuyā terasa ... naārammaṇe terasa
naadhipatiyā terasa naanantare terasa nasamanantare terasa nasahajāte
satta naaññamaññe satta nanissaye satta naupanissaye terasa
napurejāte nava napacchājāte terasa naāsevane terasa nakamme
terasa navipāke terasa naāhāre terasa naindriye terasa najhāne
terasa namagge terasa nasampayutte satta navippayutte pañca
nonatthiyā terasa novigate terasa.
[979] Atthinissayaavigatanti nahetuyā terasa ... naārammaṇe
terasa naadhipatiyā terasa naanantare terasa nasamanantare terasa
nasahajāte tīṇi naaññamaññe satta naupanissaye terasa napurejāte
nava napacchājāte terasa naāsevane terasa nakamme terasa navipāke
terasa naāhāre terasa naindriye terasa najhāne terasa namagge
terasa nasampayutte satta navippayutte tīṇi nonatthiyā terasa
novigate terasa.
[980] Atthiadhipatiavigatanti nahetuyā aṭṭha ... ārammaṇe
satta naanantare aṭṭha nasamanantare aṭṭha nasahajāte ekaṃ
naaññamaññe cattāri nanissaye ekaṃ naupanissaye satta napurejāte
satta napacchājāte aṭṭha naāsevane aṭṭha nakamme aṭṭha
navipāke aṭṭha naāhāre aṭṭha naindriye aṭṭha najhāne aṭṭha
namagge aṭṭha nasampayutte cattāri navippayutte cattāri nonatthiyā
Aṭṭha novigate aṭṭha.
[981] Atthiadhipatinissayaavigatanti nahetuyā aṭṭha ...
Naārammaṇe satta naanantare aṭṭha nasamanantare aṭṭha nasahajāte
ekaṃ naaññamaññe cattāri naupanissaye satta napurejāte satta
napacchājāte aṭṭha naāsevane aṭṭha nakamme aṭṭha navipāke aṭṭha
naāhāre aṭṭha naindriye aṭṭha najhāne aṭṭha namagge aṭṭha
nasampayutte cattāri navippayutte tīṇi nonatthiyā aṭṭha
novigate aṭṭha.
[982] Atthiāhāraavigatanti nahetuyā satta ... naārammaṇe
satta naadhipatiyā satta naanantare satta nasamanantare satta
nasahajāte ekaṃ naaññamaññe tīṇi nanissaye ekaṃ naupanissaye
satta napurejāte satta napacchājāte satta naāsevane satta
nakamme satta navipāke satta naindriye satta najhāne satta
namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā
satta novigate satta.
[983] Atthiindriyaavigatanti hetuyā satta ... naārammaṇe
satta naadhipatiyā satta naanantare satta nasamanantare satta
nasahajāte ekaṃ naaññamaññe tīṇi nanissaye ekaṃ naupanissaye
satta napurejāte satta napacchājāte satta naāsevane satta
nakamme satta navipāke satta naāhāre satta najhāne satta
Namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta
novigate satta.
[984] Atthinissayaindriyaavigatanti nahetuyā satta
... naārammaṇe satta naadhipatiyā satta naanantare satta
nasamanantare satta nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye
satta napurejāte satta napacchājāte satta naāsevane satta
nakamme satta navipāke satta naāhāre satta najhāne satta
namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā
satta novigate satta.
[985] Atthivippayuttaavigatanti nahetuyā pañca ... naārammaṇe
pañca naadhipatiyā pañca naanantare pañca nasamanantare pañca
nasahajāte pañca naaññamaññe pañca nanissaye tīṇi
naupanissaye pañca napurejāte tīṇi napacchājāte pañca
naāsevane pañca nakamme pañca navipāke pañca naāhāre
pañca naindriye pañca najhāne pañca namagge pañca
nasampayutte pañca nonatthiyā pañca novigate pañca.
[986] Atthinissayavippayuttaavigatanti nahetuyā pañca
... naārammaṇe pañca naadhipatiyā pañca naanantare pañca
nasamanantare pañca nasahajāte tīṇi naaññamaññe pañca
naupanissaye pañca napurejāte tīṇi napacchājāte pañca
Naāsevane pañca nakamme pañca navipāke pañca naāhāre
pañca naindriye pañca najhāne pañca namagge pañca
nasampayutte pañca nonatthiyā pañca novigate pañca.
[987] Atthiadhipatinissayavippayuttaavigatanti nahetuyā cattāri
... naārammaṇe tīṇi naanantare cattāri nasamanantare cattāri
nasahajāte ekaṃ naaññamaññe cattāri naupanissaye tīṇi
napurejāte tīṇi napacchājāte cattāri naāsevane cattāri
nakamme cattāri navipāke cattāri naāhāre cattāri naindriye
cattāri najhāne cattāri namagge cattāri nasampayutta cattāri
nonatthiyā cattāri novigate cattāri.
[988] Atthinissayaindriyavippayuttaavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte ekaṃ naaññamaññe tīṇi naupanissaye tīṇi
napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi naāhāre tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[989] Atthipacchājātavippayuttaavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi nanissaye tīṇi
naupanissaye tīṇi napurejāte tīṇi naāsevane tīṇi nakamme tīṇi
Navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi
namagge tīṇi nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[990] Atthipurejātaavigatanti nahetuyā tīṇi ... naārammaṇe
tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte
tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[991] Atthinissayapurejātavippayuttaavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi nasahajāte tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[992] Atthiārammaṇapurejātaavigatanti nahetuyā tīṇi
... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte tīṇi
naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[993] Atthiārammaṇanissayapurejātavippayuttaavigatanti nahetuyā
tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte
tīṇi naaññamaññe tīṇi naupanissaye tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi
nonatthiyā tīṇi novigate tīṇi.
[994] Atthiārammaṇaadhipatiupanissayapurejātaavigatanti nahetuyā
ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ nasahajāte ekaṃ
naaññamaññe ekaṃ nanissaye ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[995] Atthiārammaṇaadhipatinissayaupanissayapurejātavippayuttaavigatanti
nahetuyā ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ
nasahajāte ekaṃ naaññamaññe ekaṃ napacchājāte ekaṃ naāsevane
ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ
novigate ekaṃ.
[996] Atthinissayapurejātaindriyavippayuttaavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
Nasamanantare ekaṃ nasahajāte ekaṃ naaññamaññe ekaṃ naupanissaye
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke
ekaṃ naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[997] Atthisahajātanissayaavigatanti nahetuyā nava
... naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava
naaññamaññe pañca naupanissaye nava napurejāte nava napacchājāte
nava naāsevane nava nakamme nava navipāke nava naāhāre nava
naindriye nava najhāne nava namagge nava nasampayutte pañca
navippayutte tīṇi nonatthiyā nava novigate nava.
[998] Atthisahajātaaññamaññanissayaavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi
naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi
naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[999] Atthisahajātaaññamaññanissayasampayuttaavigatanti nahetuyā
tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte
tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
Naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[1000] Atthisahajātanissayavippayuttaavigatanti nahetuyā tīṇi
... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare
tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[1001] Atthisahajātaaññamaññanissayavippayuttaavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ
naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[1002] Atthisahajātanissayavipākaavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[1003] Atthisahajātaaññamaññanissayavipākaavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[1004] Atthisahajātaaññamaññanissayavipākasampayuttaavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[1005] Atthisahajātanissayavipākavippayuttaavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[1006] Atthisahajātaaññamaññanissayavipākavippayuttaavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
Ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
Atthimūlakaṃ niṭṭhitaṃ.
Natthivigataavigatamūlakaṃ
[1007] Natthipaccayā nahetuyā satta . vigatapaccayā nahetuyā
satta . natthipaccayampi vigatapaccayampi anantarapaccayasadisaṃ .
Avigatapaccayā nahetuyā terasa . yathā atthipaccayo vitthārito
evaṃ avigatapaccayo vitthāretabbo.
Pañhāvārassa anulomapaccanīyaṃ niṭṭhitaṃ.
Pañhāvārassa paccanīyānulomagaṇanā
nahetumūlakaṃ
[1008] Nahetupaccayā ārammaṇe nava ... Adhipatiyā dasa anantare
satta samanantare satta sahajāte nava aññamaññe tīṇi nissaye
terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane
tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta
jhāne satta magge satta sampayutte tīṇi vippayutte pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
[1009] Nahetupaccayā naārammaṇapaccayā adhipatiyā satta
... Anantare satta samanantare satta sahajāte nava aññamaññe tīṇi
nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi
āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye
satta jhāne satta magge satta sampayutte tīṇi vippayutte pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
[1010] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
anantare satta ... samanantare satta sahajāte nava aññamaññe
tīṇi nissaye terasa upanissaye nava purejāte tīṇi pacchājāte
tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta
indriye satta jhāne satta magge satta sampayutte tīṇi
vippayutte pañca atthiyā terasa natthiyā satta vigate satta
avigate terasa.
[1011] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā samanantare satta ... sahajāte nava aññamaññe
tīṇi nissaye terasa upanissaye nava purejāte tīṇi pacchājāte
tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta
jhāne satta magge satta sampayutte tīṇi vippayutte pañca
atthiyā terasa avigate terasa.
[1012] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā sahajāte nava ... aññamaññe
Tīṇi nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi
kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne
satta magge satta sampayutte tīṇi vippayutte pañca atthiyā
terasa avigate terasa.
[1013] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā aññamaññe
tīṇi ... nissaye tīṇi upanissaye nava purejāte tīṇi pacchājāte
tīṇi kamme dve āhāre ekaṃ indriye ekaṃ vippayutte pañca
atthiyā satta avigate satta.
[1014] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nissaye tīṇi ... upanissaye nava purejāte tīṇi pacchājāte
tīṇi kamme dve āhāre ekaṃ indriye ekaṃ vippayutte
pañca atthiyā satta avigate satta.
[1015] Nahetupaccayā naārammaṇapaccayā . saṅkhittaṃ .
Naaññamaññapaccayā nanissayapaccayā upanissaye nava ... purejāte tīṇi
pacchājāte tīṇi kamme dve āhāre ekaṃ indriye ekaṃ vippayutte
tīṇi atthiyā pañca avigate pañca.
[1016] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Nanissayapaccayā naupanissayapaccayā napurejātapaccayā pacchājāte tīṇi
... Kamme dve āhāre ekaṃ indriye ekaṃ vippayutte tīṇi
atthiyā pañca avigate pañca.
[1017] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Naupanissayapaccayā napurejātapaccayā napacchājātapaccayā kamme dve
... Āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ.
[1018] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā
naāhārapaccayā indriye ekaṃ ... Atthiyā ekaṃ vigate ekaṃ.
[1019] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṃ
... Atthiyā ekaṃ avigate ekaṃ.
[1020] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Navipākapaccayā naindriyapaccayā āhāre ekaṃ ... atthiyā ekaṃ
avigate ekaṃ.
[1021] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṃ
... Atthiyā ekaṃ avigate ekaṃ.
Nahetumūlakaṃ niṭṭhitaṃ.
Naārammaṇamūlakaṃ
[1022] Naārammaṇapaccayā hetuyā satta ... adhipatiyā satta
anantare satta samanantare satta sahajāte nava aññamaññe tīṇi
nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi
āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye
satta jhāne satta magge satta sampayutte tīṇi vippayutte
pañca atthiyā terasa natthiyā satta vigate satta avigate
terasa.
[1023] Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nissaye tīṇi ... upanissaye nava purejāte tīṇi pacchājāte
tīṇi kamme dve āhāre ekaṃ indriye ekaṃ vippayutte
pañca atthiyā satta avigate satta.
Naadhipatimūlakaṃ
[1024] Naadhipatipaccayā hetuyā satta ... ārammaṇe nava.
Yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ.
Naanantaramūlakaṃ
[1025] Naanantarapaccayā nasamanantarapaccayā hetuyā satta
... ārammaṇe nava adhipatiyā nava sahajāte nava aññamaññe tīṇi
nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi
Kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne
satta magge satta sampayutte tīṇi vippayutte pañca atthiyā
terasa avigate terasa.
Nasamanantaramūlakaṃ
[1026] Nasamanantarapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasahajātapaccayā naaññamaññapaccayā
nissaye tīṇi ... upanissaye nava purejāte tīṇi pacchājāte
tīṇi āsevane tīṇi kamme dve āhāre ekaṃ indriye ekaṃ
vippayutte pañca atthiyā satta avigate satta. Saṅkhittaṃ.
Nasahajātamūlakaṃ
[1027] Nasahajātapaccayā ārammaṇe nava ... adhipatiyā satta
anantare satta samanantare satta nissaye tīṇi upanissaye nava
purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme dve
āhāre ekaṃ indriye ekaṃ vippayutte pañca atthiyā satta
natthiyā satta vigate satta avigate satta.
[1028] Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā anantare satta ... samanantare satta nissaye tīṇi
upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane tīṇi
kamme dve āhāre ekaṃ indriye ekaṃ vippayutte pañca atthiyā
satta natthiyā satta vigate satta avigate satta.
[1029] Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā
nanissayapaccayā upanissaye nava ... purejāte nava pacchājāte
tīṇi kamme dve āhāre ekaṃ indriye ekaṃ vippayutte tīṇi
atthiyā pañca avigate pañca. Saṅkhittaṃ.
Naaññamaññamūlakaṃ
[1030] Naaññamaññapaccayā hetuyā tīṇi ... ārammaṇe nava
adhipatiyā aṭṭha anantare satta samanantare satta sahajāte pañca
nissaye satta upanissaye nava purejāte tīṇi pacchājāte tīṇi
āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye
tīṇi jhāne tīṇi magge tīṇi vippayutte pañca atthiyā satta
natthiyā satta vigate satta avigate satta.
[1031] Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā
adhipatiyā tīṇi ... anantare satta samanantare satta sahajāte pañca
nissaye satta upanissaye nava purejāte tīṇi pacchājāte tīṇi
āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye
tīṇi jhāne tīṇi magge tīṇi vippayutte pañca atthiyā satta
natthiyā satta vigate satta avigate satta.
[1032] Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
Nissaye tīṇi ... upanissaye nava purejāte tīṇi pacchājāte tīṇi
kamme dve āhāre ekaṃ indriye ekaṃ vippayutte pañca atthiyā
satta avigate satta. Saṅkhittaṃ.
Nanissayamūlakaṃ
[1033] Nanissayapaccayā ārammaṇe nava ... adhipatiyā satta
anantare satta samanantare satta upanissaye nava purejāte tīṇi
pacchājāte tīṇi āsevane tīṇi kamme dve āhāre ekaṃ indriye
ekaṃ vippayutte tīṇi atthiyā satta natthiyā satta vigate satta
avigate satta.
[1034] Nanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā anantare satta ... samanantare satta upanissaye nava
pacchājāte tīṇi āsevane tīṇi kamme dve āhāre ekaṃ indriye
ekaṃ vippayutte tīṇi atthiyā pañca natthiyā satta vigate satta
avigate pañca.
[1035] Nanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā upanissaye nava ... pacchājāte tīṇi kamme
dve āhāre ekaṃ indriye ekaṃ vippayutte tīṇi atthiyā
pañca avigate pañca. Saṅkhittaṃ.
Naupanissayamūlakaṃ
[1036] Naupanissayapaccayā hetuyā satta ... ārammaṇe nava
adhipatiyā satta sahajāte nava aññamaññe tīṇi nissaye terasa
purejāte tīṇi pacchājāte tīṇi kamme satta vipāke ekaṃ āhāre
satta indriye satta jhāne satta magge satta sampayutte
tīṇi vippayutte pañca atthiyā terasa avigate terasa.
[1037] Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
nissaye tīṇi ... purejāte tīṇi pacchājāte tīṇi kamme
dve āhāre ekaṃ indriye ekaṃ vippayutte pañca atthiyā
satta avigate satta. Saṅkhittaṃ.
Napurejātamūlakaṃ
[1038] Napurejātapaccayā hetuyā satta ... ārammaṇe nava
adhipatiyā dasa anantare satta samanantare satta sahajāte nava
aññamaññe tīṇi nissaye nava upanissaye nava pacchājāte tīṇi
āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye
satta jhāne satta magge satta sampayutte tīṇi vippayutte
tīṇi atthiyā nava natthiyā satta vigate satta avigate nava.
[1039] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā
adhipatiyā satta ... anantare satta samanantare satta sahajāte nava
Aññamaññe tīṇi nissaye nava upanissaye nava pacchājāte tīṇi
āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye
satta jhāne satta magge satta sampayutte tīṇi vippayutte
tīṇi atthiyā nava natthiyā satta vigate satta avigate nava.
[1040] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nissaye nava ... upanissaye nava
pacchājāte tīṇi kamme dve āhāre ekaṃ indriye ekaṃ
vippayutte tīṇi atthiyā pañca avigate pañca. Saṅkhittaṃ.
Napacchājātamūlakaṃ
[1041] Napacchājātapaccayā hetuyā satta ... ārammaṇe nava
adhipatiyā dasa anantare satta samanantare satta sahajāte nava
aññamaññe tīṇi nissaye terasa upanissaye nava purejāte tīṇi
āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye
satta jhāne satta magge satta sampayutte tīṇi vippayutte
pañca atthiyā terasa natthiyā satta vigate satta avigate terasa.
[1042] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nissaye tīṇi ... upanissaye nava
purejāte tīṇi kamme dve āhāre ekaṃ indriye ekaṃ vippayutte
Tīṇi atthiyā tīṇi avigate tīṇi.
[1043] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā upanissaye nava
... kamme dve āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate
ekaṃ. Saṅkhittaṃ.
Naāsevanamūlakaṃ
[1044] Naāsevanapaccayā hetuyā satta ... ārammaṇe nava
adhipatiyā dasa anantare pañca samanantare pañca sahajāte nava
aññamaññe tīṇi nissaye terasa upanissaye nava purejāte tīṇi
pacchājāte tīṇi kamme satta vipāke ekaṃ āhāre satta
indriye satta jhāne satta magge satta sampayutte tīṇi
vippayutte pañca atthiyā terasa natthiyā pañca vigate pañca
avigate terasa.
[1045] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nissaye tīṇi ... upanissaye nava
purejāte tīṇi pacchājāte tīṇi kamme dve āhāre ekaṃ
indriye ekaṃ vippayutte pañca atthiyā satta avigate satta .
Saṅkhittaṃ.
Nakamma navipākamūlakaṃ
[1046] Nakammapaccayā hetuyā satta ... ārammaṇe nava
adhipatiyā dasa anantare satta samanantare satta sahajāte nava
aññamaññe tīṇi nissaye terasa upanissaye nava purejāte
tīṇi pacchājāte tīṇi āsevane tīṇi vipāke ekaṃ āhāre
satta indriye satta jhāne satta magge satta sampayutte tīṇi
vippayutte pañca atthiyā terasa natthiyā satta vigate satta
avigate terasa.
[1047] Nakammapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nissaye tīṇi ... upanissaye nava purejāte
tīṇi pacchājāte tīṇi āhāre ekaṃ indriye ekaṃ vippayutte
pañca atthiyā satta avigate satta . saṅkhittaṃ . navipākapaccayā
hetuyā satta (yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ)
... Avigate terasa.
Naāhāramūlakaṃ
[1048] Naāhārapaccayā hetuyā satta ... ārammaṇe nava
adhipatiyā dasa anantare satta samanantare satta sahajāte nava
aññamaññe tīṇi nissaye terasa upanissaye nava purejāte tīṇi
pacchājāte tīṇi āsevane tīṇi kamme dve vipāke ekaṃ indriye
Satta jhāne satta magge satta sampayutte tīṇi vippayutte
pañca atthiyā terasa natthiyā satta vigate satta avigate terasa.
[1049] Naāhārapaccayā nahetupaccayā naārammaṇapaccayā
adhipatiyā satta ... anantare satta samanantare satta sahajāte
nava aññamaññe tīṇi nissaye terasa upanissaye nava purejāte
tīṇi pacchājāte tīṇi āsevane tīṇi kamme dve vipāke ekaṃ
indriye satta jhāne satta magge satta sampayutte tīṇi
vippayutte pañca atthiyā terasa natthiyā satta vigate satta
avigate terasa.
[1050] Naāhārapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā . saṅkhittaṃ .
Nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā
nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā
indriye ekaṃ ... Atthiyā ekaṃ avigate ekaṃ.
Naindriyamūlakaṃ
[1051] Naindriyapaccayā hetuyā satta ... ārammaṇe nava.
Saṅkhittaṃ . ... avigate terasa . naindriyapaccayā nahetupaccayā
naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ . navipākapaccayā najhānapaccayā
namaggapaccayā nasampayuttapaccayā navippayuttapaccayā
nonatthipaccayā novigatapaccayā āhāre ekaṃ ... Atthiyā ekaṃ avigate
Ekaṃ . naindriyapaccayā kamme satta pañhā yathā nahetumūlake .
Saṅkhittaṃ.
Najhānamūlakaṃ
[1052] Najhānapaccayā hetuyā satta ... ārammaṇe nava .
Saṅkhittaṃ . ... avigate terasa . yathā nahetumūlakaṃ evaṃ najhānamūlakaṃ
vitthāretabbaṃ.
Namaggamūlakaṃ
[1053] Namaggapaccayā hetuyā satta . Saṅkhittaṃ. ... Avigate
terasa. Yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ.
Nasampayuttamūlakaṃ
[1054] Nasampayuttapaccayā hetuyā tīṇi ... ārammaṇe nava
adhipatiyā aṭṭha anantare satta samanantare satta sahajāte pañca
aññamaññe ekaṃ nissaye satta upanissaye nava purejāte tīṇi
pacchājāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre
tīṇi indriye tīṇi jhāne tīṇi magge tīṇi vippayutte pañca
atthiyā satta natthiyā satta vigate satta avigate satta.
[1055] Nasampayuttapaccayā nahetupaccayā naārammaṇapaccayā
adhipatiyā tīṇi ... anantare satta samanantare satta purejāte
pañca aññamaññe ekaṃ nissaye satta upanissaye nava purejāte
tīṇi pacchājāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ
Āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi vippayutte
pañca atthiyā satta natthiyā satta vigate satta avigate satta.
[1056] Nasampayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nissaye tīṇi ... upanissaye nava
purejāte tīṇi pacchājāte tīṇi kamme dve āhāre ekaṃ indriye
ekaṃ vippayutte pañca atthiyā satta avigate satta.
[1057] Nasampayuttapaccayā nahetupaccayā . mūlakaṃ saṅkhittaṃ .
... Nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye
nava ... pacchājāte tīṇi kamme dve āhāre ekaṃ indriye ekaṃ
vippayutte tīṇi atthiyā pañca avigate pañca.
[1058] Nasampayuttapaccayā nahetupaccayā . mūlakaṃ saṅkhittaṃ .
... Nanissayapaccayā naupanissayapaccayā napurejātapaccayā pacchājāte
tīṇi ... kamme dve āhāre ekaṃ indriye ekaṃ vippayutte tīṇi
atthiyā pañca avigate pañca. Saṅkhittaṃ.
Navippayuttamūlakaṃ
[1059] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe nava
adhipatiyā satta anantare satta samanantare satta sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye nava purejāte tīṇi
āsevane tīṇi kamme pañca vipāke ekaṃ āhāre tīṇi indriye
Tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā pañca
natthiyā satta vigate satta avigate pañca.
[1060] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
adhipatiyā tīṇi ... anantare satta samanantare satta sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane tīṇi
kamme pañca vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne
tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā satta
vigate satta avigate tīṇi.
[1061] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte tīṇi
... aññamaññe tīṇi nissaye tīṇi upanissaye nava kamme pañca
vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
[1062] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nissaye tīṇi ... upanissaye nava
kamme dve āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate
ekaṃ.
[1063] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
Naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā
kamme dve ... āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate
ekaṃ.
[1064] Navippayuttapaccayā nahetupaccayā . mūlakaṃ saṅkhittaṃ .
Nakammapaccayā āhāre ekaṃ ... indriye ekaṃ atthiyā ekaṃ
avigate ekaṃ.
[1065] Navippayuttapaccayā nahetupaccayā . saṅkhittaṃ .
Nakammapaccayā navipākapaccayā naāhārapaccayā indriye ekaṃ
... Atthiyā ekaṃ avigate ekaṃ.
[1066] Navippayuttapaccayā nahetupaccayā . mūlakaṃ saṅkhittaṃ .
Naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
nonatthipaccayā novigatapaccayā indriye ekaṃ ... atthiyā ekaṃ
avigate ekaṃ.
[1067] Navippayuttapaccayā nahetupaccayā . mūlakaṃ saṅkhittaṃ .
Navipākapaccayā naindriyapaccayā āhāre ekaṃ ... atthiyā ekaṃ
avigate ekaṃ.
[1068] Navippayuttapaccayā nahetupaccayā . mūlakaṃ saṅkhittaṃ .
Naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
nonatthipaccayā novigatapaccayā āhāre ekaṃ ... atthiyā ekaṃ
avigate ekaṃ.
Noatthimūlakaṃ
[1069] Noatthipaccayā ārammaṇe nava ... adhipatiyā satta
anantare satta samanantare satta upanissaye nava āsevane tīṇi
kamme dve natthiyā satta vigate satta.
[1070] Noatthipaccayā nahetupaccayā naārammaṇapaccayā
anantare satta ... samanantare satta upanissaye nava āsevane
tīṇi kamme dve natthiyā satta vigate satta.
[1071] Noatthipaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā upanissaye nava
... Kamme dve.
[1072] Noatthipaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā navipākapaccayā
naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā
nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā
noavigatapaccayā kamme dve.
[1073] Noatthipaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā napurejātapaccayā napacchājātapaccayā
Naāsevanapaccayā nakammapaccayā navipākapaccayā
naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā
nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā
noavigatapaccayā upanissaye nava.
Nonatthimūlakaṃ
[1074] Nonatthipaccayā hetuyā satta. Saṅkhittaṃ. ... Avigate
terasa. Yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ.
Novigatamūlakaṃ
[1075] Novigatapaccayā hetuyā satta. Saṅkhittaṃ. ... Avigate
terasa. Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.
Noavigatamūlakaṃ
[1076] Noavigatapaccayā ārammaṇe nava . saṅkhittaṃ .
... Natthiyā satta vigate satta . yathā noatthimūlakaṃ evaṃ
vitthāretabbaṃ.
Pañhāvārassa paccanīyānulomaṃ
kusalattikaṃ paṭhamaṃ
niṭṭhitaṃ.
-------------
Vedanāttikaṃ
paṭiccavāro
[1077] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya
sampayutto dhammo uppajjati hetupaccayā sukhāya vedanāya sampayuttaṃ
ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko
khandho paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ
paṭicca dve khandhā dve khandhe paṭicca eko khandho.
[1078] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati hetupaccayā dukkhāya
vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1079] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā
adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho paṭisandhikkhaṇe adukkhamasukhāya
vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1080] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā ... Adhipatipaccayā
... . Adhipatiyā paṭisandhi natthi . ... anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā purejātapaccayā sukhāya vedanāya sampayuttaṃ ekaṃ
khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho
vatthuṃ purejātapaccayā. Saṅkhittaṃ.
[1081] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati āsevanapaccayā ... Kammapaccayā
... vipākapaccayā sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ
paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve
khandhā dve khandhe paṭicca eko khandho.
[1082] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati vipākapaccayā dukkhasahagataṃ
kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1083] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā
adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho paṭisandhikkhaṇe adukkhamasukhāya
vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
Paṭicca eko khandho.
[1084] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati āhārapaccayā ... Indriyapaccayā
jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā.
[1085] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati vippayuttapaccayā dukkhāya
vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho vatthuṃ vippayuttapaccayā.
[1086] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā
adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca
dve khandhā dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ
khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho
vatthuṃ vippayuttapaccayā . saṅkhittaṃ . atthipaccayā natthipaccayā
vigatapaccayā avigatapaccayā.
[1087] Hetuyā tīṇi ārammaṇe tīṇi . saṅkhittaṃ .
... Avigate tīṇi . hetupaccayā ārammaṇe tīṇi ... Vipāke dve
avigate tīṇi . ārammaṇapaccayā ... adhipatipaccayā hetuyā tīṇi
... vipāke dve avigate tīṇi . āsevanapaccayā hetuyā tīṇi
... kamme tīṇi āhāre tīṇi avigate tīṇi . Vipākapaccayā hetuyā
dve ... ārammaṇe tīṇi adhipatiyā dve. Saṅkhittaṃ. ... Purejāte
tīṇi kamme tīṇi jhāne dve magge dve avigate tīṇi. Jhānapaccayā
hetuyā tīṇi ... vipāke dve avigate tīṇi . maggapaccayā
hetuyā tīṇi ... vipāke dve avigate tīṇi . avigatapaccayā
hetuyā tīṇi ... natthiyā tīṇi vigate tīṇi . yathā kusalattikassa
paccayagaṇanā evaṃ vitthāretabbā.
[1088] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati nahetupaccayā ahetukaṃ
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve
khandhe paṭicca eko khandho.
[1089] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati nahetupaccayā dukkhasahagataṃ
kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1090] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
Adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā
ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve
khandhā dve khandhe paṭicca eko khandho ahetukapaṭisandhikkhaṇe
adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
[1091] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati naadhipatipaccayā . Nādhipatiparipuṇṇaṃ
paṭisandhikaṃ.
[1092] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati napurejātapaccayā āruppe
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve
khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhāya vedanāya
sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca
eko khandho.
[1093] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati napurejātapaccayā
āruppe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ
paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe
adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca
Dve khandhā dve khandhe paṭicca eko khandho.
[1094] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati napacchājātapaccayā ...
Naāsevanapaccayā ... . napacchājātampi naāsevanampi paripuṇṇaṃ
paṭisandhikaṃ.
[1095] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati nakammapaccayā sukhāya
vedanāya sampayutte khandhe paṭicca sukhāya vedanāya sampayuttā
cetanā.
[1096] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati nakammapaccayā dukkhāya
vedanāya sampayutte khandhe paṭicca dukkhāya vedanāya sampayuttā
cetanā.
[1097] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā
adukkhamasukhāya vedanāya sampayutte khandhe paṭicca adukkhamasukhāya
vedanāya sampayuttā cetanā.
[1098] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati navipākapaccayā ... Najhānapaccayā
sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca
Dve khandhā dve khandhe paṭicca eko khandho.
[1099] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati najhānapaccayā dukkhasahagataṃ
kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1100] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati najhānapaccayā
cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1101] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati namaggapaccayā ahetukaṃ
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve
khandhe paṭicca eko khandho.
[1102] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya
vedanāya sampayutto dhammo uppajjati namaggapaccayā dukkhasahagataṃ
kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho.
[1103] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā
ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve
Khandhā dve khandhe paṭicca eko khandho ahetukapaṭisandhikkhaṇe
adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho.
[1104] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya
vedanāya sampayutto dhammo uppajjati navippayuttapaccayā āruppe
sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve
khandhe paṭicca eko khandho.
[1105] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca
adukkhamasukhāya vedanāya sampayutto dhammo uppajjati navippayuttapaccayā
āruppe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ
paṭicca dve khandhā dve khandhe paṭicca eko khandho.
[1106] Nahetuyā tīṇi naadhipatiyā tīṇi napurejāte dve
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
tīṇi najhāne tīṇi namagge tīṇi navippayutte dve.
[1107] Nahetupaccayā naadhipatiyā tīṇi ... napurejāte ekaṃ
napacchājāte tīṇi naāsevane tīṇi nakamme dve navipāke dve
najhāne tīṇi namagge tīṇi navippayutte ekaṃ.
[1108] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājāte ekaṃ ... naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ
namagge ekaṃ navippayutte ekaṃ.
[1109] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā
namaggapaccayā navippayutte ekaṃ.
[1110] Naadhipatipaccayā nahetuyā tīṇi ... napurejāte dve
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
najhāne tīṇi namagge tīṇi navippayutte dve.
[1111] Napurejātapaccayā nahetuyā ekaṃ ... Naadhipatiyā dve
napacchājāte dve naāsevane dve nakamme dve navipāke dve
namagge ekaṃ navippayutte dve.
[1112] Napurejātapaccayā nahetupaccayā naadhipatiyā ekaṃ
... napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ
namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
[1113] Napacchājātapaccayā ... naāsevanapaccayā ...
Nakammapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte dve
napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi namagge dve
navippayutte dve.
[1114] Nakammapaccayā nahetupaccayā naadhipatiyā dve
... napurejāte ekaṃ napacchājāte dve naāsevane dve navipāke dve
namagge dve navippayutte ekaṃ.
[1115] Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā
Napacchājāte ekaṃ ... naāsevane ekaṃ navipāke ekaṃ
namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
[1116] Navipākapaccayā nahetuyā dve ... naadhipatiyā tīṇi
napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
namagge dve navippayutte dve. Navipākapaccayaṃ nakammapaccayasadisaṃ.
[1117] Najhānapaccayā nahetuyā tīṇi ... naadhipatiyā tīṇi
napacchājāte tīṇi naāsevane tīṇi namagge tīṇi.
[1118] Najhānapaccayā nahetupaccayā naadhipatipaccayā
napacchājātapaccayā naāsevanapaccayā namagge tīṇi.
[1119] Namaggapaccayā nahetuyā tīṇi ... naadhipatiyā tīṇi
napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme
dve navipāke dve najhāne tīṇi navippayutte ekaṃ.
[1120] Namaggapaccayā nahetupaccayā naadhipatiyā tīṇi
... napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme dve
navipāke dve najhāne tīṇi navippayutte ekaṃ.
[1121] Namaggapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājāte ekaṃ ... naāsevane ekaṃ nakamme ekaṃ
navipāke ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
[1122] Navippayuttapaccayā nahetuyā ekaṃ ... Naadhipatiyā dve
napurejāte dve napacchājāte dve naāsevane dve nakamme dve
Navipāke dve namagge ekaṃ.
[1123] Navippayuttapaccayā nahetupaccayā naadhipatiyā ekaṃ
... napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme
ekaṃ navipāke ekaṃ namagge ekaṃ.
[1124] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā
navipākapaccayā namagge ekaṃ.
Paccanīyagaṇanā niṭṭhitā.
[1125] Hetupaccayā naadhipatiyā tīṇi ... napurejāte dve
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
navippayutte dve.
[1126] Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi
... napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi
navipāke tīṇi navippayutte dve. Yathā kusalattikaṃ evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[1127] Nahetupaccayā ārammaṇe tīṇi ... anantare tīṇi
samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi
upanissaye tīṇi purejāte tīṇi āsevane dve kamme tīṇi
vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne dve magge
ekaṃ sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā
Tīṇi vigate tīṇi avigate tīṇi.
[1128] Nahetupaccayā naadhipatipaccayā ārammaṇe tīṇi
... anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe
tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane
dve kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi
jhāne dve magge ekaṃ sampayutte tīṇi vippayutte tīṇi atthiyā
tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.
[1129] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte
ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āsevane
ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ
jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[1130] Nahetupaccayā naadhipatipaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṃ
... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe
ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ
jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate
ekaṃ avigate ekaṃ.
[1131] Nahetupaccayā naadhipatipaccayā . Saṅkhittaṃ. Nakammapaccayā
Navipākapaccayā namaggapaccayā navippayuttapaccayā ārammaṇe
ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe
ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ
jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate
ekaṃ avigate ekaṃ.
Nahetumūlakaṃ niṭṭhitaṃ.
[1132] Naadhipatipaccayā hetuyā tīṇi . saṅkhittaṃ .
Napurejātapaccayā hetuyā dve . saṅkhittaṃ . napacchājātapaccayā
naāsevanapaccayā nakammapaccayā navipākapaccayā hetuyā tīṇi .pe.
[1133] Najhānapaccayā ārammaṇe tīṇi ... anantare tīṇi
samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi
upanissaye tīṇi purejāte tīṇi kamme tīṇi vipāke tīṇi
āhāre tīṇi indriye tīṇi sampayutte tīṇi vippayutte tīṇi
atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi . namaggapaccayā
ārammaṇe tīṇi ... Anantare tīṇi samanantare tīṇi.
[1134] Navippayuttapaccayā hetuyā dve ... ārammaṇe dve
adhipatiyā dve anantare dve samanantare dve sahajāte dve
aññamaññe dve nissaye dve upanissaye dve āsevane dve
kamme dve vipāke dve āhāre dve indriye dve jhāne
dve magge dve sampayutte dve atthiyā dve natthiyā dve
Vigate dve avigate dve.
[1135] Navippayuttapaccayā nahetupaccayā ārammaṇe ekaṃ
... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ
nissaye ekaṃ upanissaye ekaṃ āsevane ekaṃ kamme ekaṃ vipāke ekaṃ
āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ
atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[1136] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā
navipākapaccayā napaggapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
[1137] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā
navipākapaccayā namaggapaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ
upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Paṭiccavāro niṭṭhito.
[1138] Sukhāya vedanāya sampayuttaṃ dhammaṃ sahajāto .pe. Sukhāya
vedanāya sampayuttaṃ dhammaṃ paccayā . sukhāya vedanāya sampayuttaṃ
dhammaṃ nissāya. Sukhāya vedanāya sampayuttaṃ dhammaṃ saṃsaṭṭho.
[1139] Sukhāya vedanāya sampayuttaṃ dhammaṃ sampayutto sukhāya
vedanāya sampayutto dhammo uppajjati hetupaccayā sukhāya vedanāya
sampayuttaṃ ekaṃ khandhaṃ sampayuttā dve khandhā dve khandhe
sampayutto eko khandho.
Sampayuttavāro niṭṭhito.
Pañhāvāro
[1140] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa hetupaccayena paccayo sukhāya vedanāya
sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo
paṭisandhikkhaṇe sukhāya vedanāya sampayutto hetu sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
[1141] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa hetupaccayena paccayo dukkhāya vedanāya
sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
[1142] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa hetupaccayena paccayo
adukkhamasukhāya vedanāya sampayutto hetu sampayuttakānaṃ khandhānaṃ
Hetupaccayena paccayo paṭisandhikkhaṇe adukkhamasukhāya vedanāya
sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
[1143] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo sukhāya vedanāya
sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ
katvā sukhāya vedanāya sampayuttena cittena paccavekkhati sukhāya
vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā
vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena paccavekkhati .
Ariyā sukhāya vedanāya sampayuttena cittena sukhāya vedanāya
sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese
paccavekkhanti pubbe samudāciṇṇe kilese jānanti sukhāya vedanāya
sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato
dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha
sukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe.
Sukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya
sampayuttā khandhā uppajjanti.
[1144] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo sukhāya vedanāya
sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ
katvā vippaṭisārissa domanassaṃ uppajjati sukhāya vedanāya
Sampayutte jhāne pahīne vippaṭisārissa domanassaṃ uppajjati
sukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya
sampayuttā khandhā uppajjanti.
[1145] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo sukhāya
vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena
paccavekkhati sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā
vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena
cittena paccavekkhati . ariyā adukkhamasukhāya vedanāya sampayuttena
cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti
vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese
jānanti sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya
sampayuttena cittena aniccato dukkhato anattato vipassanti
assādenti abhinandanti taṃ ārabbha adukkhamasukhāya vedanāya
sampayutto rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati
uddhaccaṃ uppajjati . cetopariyañāṇena sukhāya vedanāya
sampayuttacittasamaṅgissa cittaṃ jānanti . sukhāya vedanāya sampayuttā
khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
Paccayo . sukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya
vedanāya sampayuttā khandhā uppajjanti.
[1146] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo dosaṃ ārabbha
doso uppajjati moho uppajjati dukkhāya vedanāya sampayuttaṃ
mohaṃ ārabbha moho uppajjati doso uppajjati dukkhasahagataṃ
kāyaviññāṇaṃ ārabbha doso uppajjati moho uppajjati dukkhāya
vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā
khandhā uppajjanti.
[1147] Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo ariyā sukhāya
vedanāya sampayuttena cittena dukkhāya vedanāya sampayutte pahīne
kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe
samudāciṇṇe kilese jānanti dukkhāya vedanāya sampayutte khandhe
sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato
vipassanti . dukkhāya vedanāya sampayutte khandhe ārabbha sukhāya
vedanāya sampayuttā khandhā uppajjanti.
[1148] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ariyā
adukkhamasukhāya vedanāya sampayuttena cittena dukkhāya vedanāya
Sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese
paccavekkhanti pubbe samudāciṇṇe kilese jānanti dukkhāya vedanāya
sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena
aniccato dukkhato anattato vipassanti cetopariyañāṇena dukkhāya
vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti . dukkhāya vedanāya
sampayuttā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo . dukkhāya vedanāya sampayutte khandhe ārabbha
adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti.
[1149] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo
adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ
samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena
cittena paccavekkhanti adukkhamasukhāya vedanāya sampayuttā
jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya
vedanāya sampayuttena cittena paccavekkhanti.
{1149.1} Ariyā adukkhamasukhāya vedanāya sampayuttena
cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese
paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe
samudāciṇṇe kilese jānanti adukkhamasukhāya vedanāya
sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena
Cittena aniccato dukkhato anattato vipassanti assādenti
abhinandanti taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo
uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati.
Cetopariyañāṇena adukkhamasukhāya vedanāya sampayuttacittasamaṅgissa
cittaṃ jānanti.
{1149.2} Ākāsānañcāyatanaṃ viññāṇañcāyatanassa
ārammaṇapaccayena paccayo .pe. ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo .
Adukkhamasukhāya vedanāya sampayuttā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo .
Adukkhamasukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya
vedanāya sampayuttā khandhā uppajjanti.
[1150] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo
adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ
samādiyitvā uposathakammaṃ katvā sukhāya vedanāya sampayuttena
cittena paccavekkhanti adukkhamasukhāya vedanāya sampayuttā jhānā
vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā sukhāya vedanāya
sampayuttena cittena paccavekkhanti . ariyā sukhāya vedanāya
sampayuttena cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese
Paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe
kilese jānanti adukkhamasukhāya vedanāya sampayutte khandhe ārabbha
sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato
vipassanti assādenti abhinandanti taṃ ārabbha sukhāya vedanāya
sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. adukkhamasukhāya
vedanāya sampayutte khandhe ārabbha sukhāya vedanāya
sampayuttā khandhā uppajjanti.
[1151] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo adukkhamasukhāya
vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā vippaṭisārissa domanassaṃ uppajjati adukkhamasukhāya
vedanāya sampayutte jhāne pahīne vippaṭisārissa domanassaṃ
uppajjati adukkhamasukhāya vedanāya sampayutte khandhe ārabbha
dukkhāya vedanāya sampayuttā khandhā uppajjanti.
[1152] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati
sahajātādhipati . ārammaṇādhipati: sukhāya vedanāya sampayuttena
cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya
vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati sukhāya
vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā
Vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā
paccavekkhati sukhāya vedanāya sampayutte khandhe sukhāya vedanāya
sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ
katvā sukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi
uppajjati .pe. sahajātādhipati: sukhāya vedanāya sampayuttādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[1153] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo .
Ārammaṇādhipati: sukhāya vedanāya sampayuttena cittena dānaṃ
datvā sīlaṃ samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya
sampayuttena cittena taṃ garuṃ katvā paccavekkhati sukhāya vedanāya
sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā
adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati
sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya
sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ
katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi
uppajjati .pe.
[1154] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa adhipatipaccayena paccayo . sahajātādhipati:
dukkhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena
Paccayo.
[1155] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo
ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: adukkhamasukhāya
vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena
taṃ garuṃ katvā paccavekkhati adukkhamasukhāya vedanāya sampayuttā
jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya
vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati
adukkhamasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya
sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ
katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi
uppajjati .pe. sahajātādhipati: adukkhamasukhāya vedanāya
sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[1156] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya
vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo .
Ārammaṇādhipati: adukkhamasukhāya vedanāya sampayuttena cittena
dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya vedanāya
sampayuttena cittena taṃ garuṃ katvā paccavekkhati adukkhamasukhāya
vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā
Vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā
paccavekkhati adukkhamasukhāya vedanāya sampayutte khandhe sukhāya
vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati
taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati
diṭṭhi uppajjati .pe.
[1157] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa anantarapaccayena paccayo purimā purimā
sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya
vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo sukhāya
vedanāya sampayuttaṃ anulomaṃ sukhāya vedanāya sampayuttassa gotrabhussa
anantarapaccayena paccayo anulomaṃ vodānassa gotrabhu maggassa
vodānaṃ maggassa maggo phalassa phalaṃ phalassa anulomaṃ sukhāya
vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo .
Sukhāya vedanāya sampayuttā khandhā sukhāya vedanāya sampayuttassa
vuṭṭhānassa anantarapaccayena paccayo.
[1158] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa anantarapaccayena paccayo sukhāya
vedanāya sampayuttaṃ cuticittaṃ adukkhamasukhāya vedanāya sampayuttassa
upapatticittassa anantarapaccayena paccayo sukhāya vedanāya
sampayuttaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo sukhasahagataṃ
Kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo sukhāya
vedanāya sampayuttā vipākamanoviññāṇadhātu kiriyāmanoviññāṇadhātuyā
anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ
bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena
paccayo sukhāya vedanāya sampayuttaṃ kusalākusalaṃ adukkhamasukhāya
vedanāya sampayuttassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa
phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
[1159] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa anantarapaccayena paccayo purimā purimā
dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya
vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo.
[1160] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa anantarapaccayena paccayo dukkhasahagataṃ
kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo
dukkhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya
sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.
[1161] Adukkhamasukhāya vedanāya sampayutto dhammo
adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo
purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ
pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena
Paccayo adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ
adukkhamasukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena
paccayo anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa
maggo phalassa phalaṃ phalassa anulomaṃ phalasamāpattiyā nirodhā
vuṭṭhahantassa nevasaññānāsaññāyatanaṃ adukkhamasukhāya vedanāya
sampayuttāya phalasamāpattiyā anantarapaccayena paccayo . adukkhamasukhāya
vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya
sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.
[1162] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya
vedanāya sampayuttassa dhammassa anantarapaccayena paccayo adukkhamasukhāya
vedanāya sampayuttaṃ cuticittaṃ sukhāya vedanāya sampayuttassa
upapatticittassa anantarapaccayena paccayo āvajjanā sukhāya vedanāya
sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo vipākamanodhātu
sukhāya vedanāya sampayuttāya vipākamanoviññāṇadhātuyā
anantarapaccayena paccayo adukkhamasukhāya vedanāya sampayuttaṃ bhavaṅgaṃ
sukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena paccayo
adukkhamasukhāya vedanāya sampayuttaṃ kusalākusalaṃ sukhāya vedanāya
sampayuttassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa
nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ sukhāya vedanāya
sampayuttāya phalasamāpattiyā anantarapaccayena paccayo.
[1163] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya
vedanāya sampayuttassa dhammassa anantarapaccayena paccayo āvajjanā
dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo.
[1164] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa samanantarapaccayena paccayo. Anantarapaccayasadisaṃ.
[1165] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa sahajātapaccayena paccayo sukhāya vedanāya
sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo
dve khandhā ekassa khandhassa sahajātapaccayena paccayo
paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ
khandhānaṃ sahajātapaccayena paccayo dve khandhā ekassa khandhassa
sahajātapaccayena paccayo.
[1166] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa sahajātapaccayena paccayo dukkhāya vedanāya
sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo
dve khandhā ekassa khandhassa sahajātapaccayena paccayo dukkhāya
vedanāya sampayuttapaṭisandhi na labbhati.
[1167] Adukkhamasukhāya vedanāya sampayutto dhammo
adukkhamasukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo
Adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ
sahajātapaccayena paccayo dve khandhā ekassa khandhassa
sahajātapaccayena paccayo paṭisandhikkhaṇe adukkhamasukhāya vedanāya
sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo
dve khandhā ekassa khandhassa sahajātapaccayena paccayo.
[1168] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa aññamaññapaccayena paccayo ... nissayapaccayena
paccayo. Aññamaññampi nissayampi sahajātapaccayasadisaṃ.
[1169] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo
anantarūpanissayo pakatūpanissayo . pakatūpanissayo: sukhāya vedanāya
sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena
cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti sukhāya
vedanāya sampayuttaṃ jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ
uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti mānaṃ
jappeti diṭṭhiṃ gaṇhāti.
{1169.1} Sukhāya vedanāya sampayuttaṃ sīlaṃ ... sutaṃ cāgaṃ
paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ ... sukhasahagataṃ
kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena
cittena dānaṃ deti . saṅkhittaṃ . samāpattiṃ uppādeti .
Saddhāpañcamakesu mānaṃ jappeti diṭṭhiṃ gaṇhātīti kātabbaṃ
Avasesesu na kātabbaṃ . sukhāya vedanāya sampayuttena cittena
adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ
palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe
tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti .
Sukhāya vedanāya sampayuttā saddhā ... sīlaṃ sutaṃ cāgo paññā
rāgo moho māno diṭṭhi patthanā ... sukhasahagataṃ kāyaviññāṇaṃ
sukhāya vedanāya sampayuttāya saddhāya sīlassa sutassa cāgassa
paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya sukhasahagatassa
kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ
upanissayapaccayena paccayo.
[1170] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa upanissayapaccayena paccayo pakatūpanissayo:
sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti
paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . sukhāya vedanāya
sampayuttaṃ sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya attānaṃ ātāpeti
paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . sukhāya vedanāya
sampayuttaṃ rāgaṃ ... mohaṃ mānaṃ diṭṭhiṃ patthanaṃ ... sukhasahagataṃ
kāyaviññāṇaṃ upanissāya pāṇaṃ hanati . dukkhāya vedanāya sampayuttena
cittena adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati
samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti
Paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti
mātaraṃ jīvitā voropeti pitaraṃ jīvitā voropeti arahantaṃ jīvitā
voropeti duṭṭhena cittena tathāgatassa lohitaṃ uppādeti saṅghaṃ
bhindati . sukhāya vedanāya sampayuttā saddhā ... sīlaṃ sutaṃ cāgo
paññā rāgo moho māno diṭṭhi patthanā ... sukhasahagataṃ
kāyaviññāṇaṃ dosassa .pe. mohassa dukkhasahagatassa
kāyaviññāṇassa dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ
upanissayapaccayena paccayo.
[1171] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo:
sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya
vedanāya sampayuttena cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ
karoti adukkhamasukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti
vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti
samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti . sukhāya
vedanāya sampayuttaṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ
diṭṭhiṃ patthanaṃ ... sukhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya
vedanāya sampayuttena cittena dānaṃ deti.
{1171.1} Saṅkhittaṃ . samāpattiṃ uppādeti adukkhamasukhāya
vedanāya sampayuttena cittena adinnaṃ
Ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ palapati
sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati
paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti . sukhāya vedanāya
sampayuttā saddhā ... sīlaṃ sutaṃ cāgo paññā rāgo moho
māno diṭṭhi patthanā ... sukhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya
vedanāya sampayuttāya saddhāya sīlassa sutassa cāgassa paññāya
rāgassa mohassa mānassa diṭṭhiyā patthanāya sukhasahagatassa
kāyaviññāṇassa adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ
upanissayapaccayena paccayo.
[1172] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa upanissayapaccayena paccayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: dosaṃ upanissāya pāṇaṃ hanati
dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati . saṅkhittaṃ.
Saṅghaṃ bhindati . mohaṃ dukkhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ
hanati dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati .
Saṅkhittaṃ . saṅghaṃ bhindati . doso moho dukkhasahagataṃ
kāyaviññāṇaṃ dosassa mohassa dukkhasahagatassa kāyaviññāṇassa
dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
[1173] Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa upanissayapaccayena paccayo pakatūpanissayo:
Dosaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti.
Saṅkhittaṃ . samāpattiṃ uppādeti sukhāya vedanāya sampayuttena
cittena adinnaṃ ādiyati . saṅkhittaṃ . nigamaghātaṃ karoti .
Mohaṃ ... dukkhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya
sampayuttena cittena dānaṃ deti . saṅkhittaṃ . nigamaghātaṃ karoti .
Doso moho dukkhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya
sampayuttāya saddhāya .pe. sukhasahagatassa kāyaviññāṇassa sukhāya
vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
[1174] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo
anantarūpanissayo pakatūpanissayo . pakatūpanissayo: dosaṃ upanissāya
adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti . Saṅkhittaṃ.
Nigamaghātaṃ karoti . mohaṃ ... dukkhasahagataṃ kāyaviññāṇaṃ upanissāya
adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti . Saṅkhittaṃ.
Nigamaghātaṃ karoti doso moho dukkhasahagataṃ kāyaviññāṇaṃ
adukkhamasukhāya vedanāya sampayuttāya saddhāya .pe. patthanāya
adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena
paccayo.
[1175] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo
Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo:
adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya
vedanāya sampayuttena cittena dānaṃ deti . diṭṭhiṃ gaṇhāti
adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ
mohaṃ mānaṃ diṭṭhiṃ ... patthanaṃ upanissāya adukkhamasukhāya vedanāya
sampayuttena cittena dānaṃ deti . saṅkhittaṃ . samāpattiṃ uppādeti
adukkhamasukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati .pe.
Nigamaghātaṃ karoti . adukkhamasukhāya vedanāya sampayuttā
saddhā sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanā
adukkhamasukhāya vedanāya sampayuttāya saddhāya . saṅkhittaṃ .
... Patthanāya adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ
upanissayapaccayena paccayo.
[1176] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya
vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo:
adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya
vedanāya sampayuttena cittena dānaṃ deti .pe. mānaṃ jappeti
diṭṭhiṃ gaṇhāti adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ ... .pe.
... Patthanaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ
deti .pe. samāpattiṃ uppādeti sukhāya vedanāya sampayuttena
Cittena adinnaṃ ādiyati .pe. nigamaghātaṃ karoti . adukkhamasukhāya
vedanāya sampayuttā saddhā .pe. ... patthanā sukhasahagataṃ
kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya .pe.
... Patthanāya sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya
sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
[1177] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya
vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo
anantarūpanissayo pakatūpanissayo . pakatūpanissayo: adukkhamasukhāya
vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti
pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . adukkhamasukhāya vedanāya
sampayuttaṃ sīlaṃ ... . saṅkhittaṃ . ... patthanaṃ upanissāya pāṇaṃ hanati
dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati . saṅkhittaṃ.
Saṅghaṃ bhindati . adukkhamasukhāya vedanāya sampayuttā saddhā .pe.
... Patthanā dosassa mohassa dukkhasahagatassa kāyaviññāṇassa
dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
[1178] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa āsevanapaccayena paccayo purimā purimā
sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya
vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo sukhāya
vedanāya sampayuttaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa
Gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
[1179] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa āsevanapaccayena paccayo purimā purimā
dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya
vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo.
[1180] Adukkhamasukhāya vedanāya sampayutto dhammo
adukkhamasukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena
paccayo purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā
pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ
khandhānaṃ āsevanapaccayena paccayo adukkhamasukhāya vedanāya
sampayuttaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu
maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
[1181] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa kammapaccayena paccayo sahajātā
nānākhaṇikā . sahajātā: sukhāya vedanāya sampayuttā cetanā
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā:
sukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1182] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā: sukhāya
Vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1183] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā:
sukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1184] Dukkhāya vedanāya sampayutto dhammo dukkhāya
vedanāya sampayuttassa dhammassa kammapaccayena paccayo sahajātā
nānākhaṇikā . sahajātā: dukkhāya vedanāya sampayuttā cetanā
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā:
dukkhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1185] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā:
dukkhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1186] Adukkhamasukhāya vedanāya sampayutto dhammo
adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena
paccayo sahajātā nānākhaṇikā . sahajātā: adukkhamasukhāya vedanāya
sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo .
Nānākhaṇikā: adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ
adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena
paccayo.
[1187] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya
vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā:
adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1188] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya
vedanāya sampayuttassa dhammassa kammapaccayena paccayo . nānākhaṇikā:
adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
[1189] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa vipākapaccayena paccayo vipāko sukhāya
vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena
paccayo dve khandhā ekassa khandhassa vipākapaccayena paccayo
paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ
khandhānaṃ vipākapaccayena paccayo dve khandhā ekassa khandhassa .pe.
[1190] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa vipākapaccayena paccayo vipāko dukkhāya
vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena
Paccayo .pe. adukkhamasukhāya vedanāya .pe. vipāko adukkhamasukhāya
vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ .pe.
Paṭisandhikkhaṇe.
[1191] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa āhārapaccayena paccayo ... indriyapaccayena
paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena
paccayo atthipaccayena paccayo natthipaccayena paccayo vigatapaccayena
paccayo ... Avigatapaccayena paccayo.
Hetumūlakaṃ
[1192] Hetuyā tīṇi ārammaṇe nava adhipatiyā pañca
anantare satta samanantare satta sahajāte tīṇi aññamaññe
tīṇi nissaye tīṇi upanissaye nava āsevane tīṇi kamme
aṭṭha vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne
tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā
satta vigate satta avigate tīṇi.
[1193] Hetupaccayā adhipatiyā dve ... sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi vipāke dve indriye dve magge
dve sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
[1194] Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi . hetusahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
Dve . hetusahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti dve.
Hetusahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthiavigatanti dve .
Hetuadhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti dve .
Hetuadhipatisahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthiavigatanti dve.
Ārammaṇamūlakaṃ
[1195] Ārammaṇapaccayā adhipatiyā cattāri ... upanissaye
cattāri. Ārammaṇaadhipatiupanissayanti cattāri.
Adhipatimūlakaṃ
[1196] Adhipatipaccayā hetuyā dve ... ārammaṇe cattāri
sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye cattāri
vipāke dve āhāre tīṇi indriye tīṇi magge tīṇi sampayutte
tīṇi atthiyā tīṇi avigate tīṇi.
[1197] Adhipatiārammaṇaupanissayanti cattāri .
Adhipatisahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Adhipatisahajātaaññamaññanissayavipākasampayuttaatthiavigatanti dve .
Adhipatisahajātaaññamaññanissayaāhāraindriyasampayuttaatthiavigatanti tīṇi .
Adhipatisahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatanti dve.
Adhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti tīṇi .
Adhipatisahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthiavigatanti dve.
[1198] Adhipatihetusahajātaaññamaññanissayaindriyamaggasampayuttaatthi-
avigatanti dve . adhipatihetusahajātaaññamaññanissayavipākaindriyamagga-
sampayuttaatthiavigatanti dve.
Anantarasamanantaramūlakaṃ
[1199] Anantarapaccayā samanantare satta ... upanissaye satta
āsevane tīṇi kamme dve natthiyā satta vigate satta.
[1200] Anantarasamanantaraupanissayanatthivigatanti satta .
Anantarasamanantaraupanissayaāsevananatthivigatanti tīṇi .
Anantarasamanantaraupanissayakammanatthivigatanti dve .
Samanantarapaccayā anantarasadisaṃ.
Sahajātaaññamaññanissayamūlakaṃ
[1201] Sahajātapaccayā ... aññamaññapaccayā ... Nissayapaccayā
hetuyā tīṇi ... adhipatiyā tīṇi sahajāte tīṇi aññamaññe tīṇi
kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne
tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
[1202] Nissayasahajātaaññamaññasampayuttaatthiavigatanti tīṇi .
Nissayasahajātaaññamaññavipākasampayuttaatthiavigatanti tīṇi.
Upanissayamūlakaṃ
[1203] Upanissayapaccayā ārammaṇe cattāri ... adhipatiyā
cattāri anantare satta samanantare satta āsevane tīṇi kamme
aṭṭha natthiyā satta vigate satta.
[1204] Upanissayaārammaṇaadhipatīti cattāri .
Upanissayaanantarasamanantaranatthivigatanti satta.
Upanissayaanantarasamanantaraāsevananatthivigatanti tīṇi . upanissayakammanti
aṭṭha. Upanissayaanantarasamanantarakammanatthivigatanti dve.
Āsevanamūlakaṃ
[1205] Āsevanapaccayā anantare tīṇi ... samanantare tīṇi
upanissaye tīṇi natthiyā tīṇi vigate tīṇi .
Āsevanaanantarasamanantaraupanissayanatthivigatanti tīṇi.
Kammamūlakaṃ
[1206] Kammapaccayā anantare dve ... Samanantare dve sahajāte
tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye aṭṭha vipāke
tīṇi āhāre tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā dve
vigate dve avigate tīṇi.
[1207] Kammaupanissayanti aṭṭha. Kammaanantarasamanantaraupanissayanatthi-
avigatanti dve . kammasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti
tīṇi. Kammasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti tīṇi.
Vipākamūlakaṃ
[1208] Vipākapaccayā hetuyā dve ... Adhipatiyā dve sahajāte
tīṇi . saṅkhittaṃ . atthiyā tīṇi avigate tīṇi .
Vipākasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi.
Āhāramūlakaṃ
[1209] Āhārapaccayā adhipatiyā tīṇi ... sahajāte tīṇi
aññamaññe tīṇi nissaye tīṇi kamme tīṇi vipāke tīṇi indriye
tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
[1210] Āhārasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayakammasampayuttaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayakammavipākasampayuttaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti tīṇi .
Āhārasahajātaaññamaññanissayavipākaindriyasampayuttaatthiavigatanti tīṇi .
Āhāraadhipatisahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti tīṇi .
Āhāraadhipatisahajātaaññamaññanissayavipākaindriyasampayuttaatthiavigatanti dve.
Indriyamūlakaṃ
[1211] Indriyapaccayā hetuyā dve ... Adhipatiyā tīṇi sahajāte
tīṇi aññamaññe tīṇi nissaye tīṇi vipāke tīṇi āhāre tīṇi
jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
[1212] Indriyasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi . indriyasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
tīṇi.
{1212.1} Indriyasahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti tīṇi . indriyasahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
{1212.2} Indriyasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti tīṇi . indriyasahajātaaññamaññanissayavipāka-
jhānasampayuttaatthiavigatanti dve.
{1212.3} Indriyasahajātaaññamaññanissayajhānamagga-
sampayuttaatthiavigatanti tīṇi . indriyasahajātaaññamañña-
nissayavipākajhānamaggasampayuttaatthiavigatanti dve.
{1212.4} Indriyasahajātaaññamaññanissayaāhārasampayutta-
atthiavigatanti tīṇi . indriyasahajātaaññamaññanissayavipāka-
āhārasampayuttaatthiavigatanti tīṇi.
{1212.5} Indriyaadhipatisahajātaaññamaññanissayaāhāra-
sampayuttaatthiavigatanti tīṇi . indriyaadhipatisahajātaaññamañña-
nissayavipākaāhārasampayuttaatthiavigatanti dve.
{1212.6} Indriyaadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti tīṇi.
Indriyaadhipatisahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
Dve.
{1212.7} Indriyahetusahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti dve . indriyahetusahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
{1212.8} Indriyahetuadhipatisahajātaaññamaññanissaya-
maggasampayuttaatthiavigatanti dve . indriyahetuadhipatisahajāta-
aññamaññanissayavipākamaggasampayuttaatthiavigatanti dve.
Jhānamūlakaṃ
[1213] Jhānapaccayā sahajāte tīṇi ... aññamaññe tīṇi
nissayetīṇi vipāke dve indriye tīṇi magge tīṇi sampayutte
tīṇi atthiyā tīṇi avigate tīṇi.
[1214] Jhānasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi . jhānasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
dve.
{1214.1} Jhānasahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti tīṇi . jhānasahajātaaññamaññanissayavipāka-
indriyasampayuttaatthiavigatanti dve.
{1214.2} Jhānasahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti tīṇi . jhānasahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
{1214.3} Jhānasahajātaaññamaññanissayaindriya-
maggasampayuttaatthiavigatanti tīṇi . jhānasahajātaaññamañña-
nissayavipākaindriyamaggasampayuttaatthiavigatanti dve.
Maggamūlakaṃ
[1215] Maggapaccayā hetuyā dve ... Adhipatiyā tīṇi sahajāte
tīṇi aññamaññe tīṇi nissaye tīṇi vipāke dve indriye tīṇi
jhāne tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
[1216] Maggasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi . maggasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
dve.
{1216.1} Maggasahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti tīṇi . maggasahajātaaññamaññanissayavipāka-
indriyasampayuttaatthiavigatanti dve.
{1216.2} Maggasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti tīṇi . maggasahajātaaññamaññanissayavipāka-
jhānasampayuttaatthiavigatanti dve.
{1216.3} Maggasahajātaaññamaññanissayaindriyajhāna-
sampayuttaatthiavigatanti tīṇi . maggasahajātaaññamaññanissaya-
vipākaindriyajhānasampayuttaatthiavigatanti dve.
{1216.4} Maggaadhipatisahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti tīṇi . maggaadhipatisahajātaaññamañña-
nissayavipākaindriyajhānasampayuttaatthiavigatanti dve.
{1216.5} Maggahetusahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti dve . maggahetusahajātaaññamañña-
nissayavipākaindriyasampayuttaatthiavigatanti dve.
{1216.6} Maggahetuadhipatisahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti dve.
Maggahetuadhipatisahajātaaññamaññanissayavipākaindriyasampayutta-
atthiavigatanti dve.
Sampayuttamūlakaṃ
[1217] Sampayuttapaccayā hetuyā tīṇi ... adhipatiyā tīṇi
sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi kamme tīṇi
vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi atthiyā tīṇi avigate tīṇi.
[1218] Sampayuttasahajātaaññamaññanissayaatthiavigatanti tīṇi .
Sampayuttasahajātaaññamaññanissayavipākaatthiavigatanti tīṇi .
Atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
Pañhāvārassa anulomaṃ niṭṭhitaṃ.
[1219] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena
paccayo ... upanissayapaccayena paccayo ... kammapaccayena
paccayo.
[1220] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo ... upanissayapaccayena
paccayo ... Kammapaccayena paccayo.
[1221] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
[1222] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena
paccayo ... upanissayapaccayena paccayo ... kammapaccayena
paccayo.
[1223] Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya
sampayuttassa dhammassa ārammaṇapaccayena paccayo ... upanissayapaccayena
paccayo.
[1224] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
[1225] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo
... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ...
Kammapaccayena paccayo.
[1226] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
[1227] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya
vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
[1228] Nahetuyā nava naārammaṇe nava naadhipatiyā nava
naanantare nava nasamanantare nava nasahajāte nava naaññamaññe
nava nanissaye nava naupanissaye nava napurejāte nava napacchājāte
nava naāsevane nava nakamme nava navipāke nava naāhāre
nava naindriye nava najhāne nava namagge nava nasampayutte
nava navippayutte nava noatthiyā nava nonatthiyā nava novigate
nava noavigate nava.
[1229] Nahetupaccayā naārammaṇe nava . saṅkhittaṃ .
Noavigate nava . nahetupaccayā naārammaṇapaccayā naadhipatiyā nava
... naupanissaye aṭṭha. Saṅkhittaṃ. ... Noavigate nava. Nahetupaccayā
naārammaṇapaccayā . saṅkhittaṃ . naupanissayapaccayā
napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā
naāhārapaccayā. Saṅkhittaṃ. ... Noavigate aṭṭha.
Nahetumūlakaṃ niṭṭhitaṃ.
Yathā kusalattikassa paccanīyagaṇanā gaṇitā evaṃ imampi
asammūyhantena sabbamūlakaṃ gahetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[1230] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi
naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte
tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke
Tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi . hetu
hetusahajātaaññamaññanissayasampayuttaatthivigatanti naārammaṇe tīṇi .
Saṅkhittaṃ . ... novigate tīṇi. Yathā kusalattikassa anulomapaccanīyagaṇanā
sajjhāyamaggena gaṇitā evaṃ immapi gaṇetabbaṃ .
Kammapaccayā nahetuyā aṭṭha ... Naārammaṇe aṭṭha .pe. ... Noavigate
aṭṭha.
Anulomapaccanīyagaṇanā niṭṭhitā.
[1231] Nahetupaccayā ārammaṇe nava ... adhipatiyā pañca
anantare satta samanantare satta sahajāte tīṇi aññamaññe
tīṇi nissaye tīṇi upanissaye nava āsevane tīṇi kamme aṭṭha
vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge
tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā satta vigate satta
avigate tīṇi.
[1232] Nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi
... anantare satta . saṅkhittaṃ . ... Avigate tīṇi. Nahetupaccayā
naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā
sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye
nava kamme aṭṭha vipāke tīṇi atthiyā tīṇi avigate tīṇi.
[1233] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .
Nanissayapaccayā upanissaye nava ... kamme aṭṭha . nahetupaccayā
naārammaṇapaccayā . saṅkhittaṃ . naupanissayapaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā
naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā noatthipaccayā nonatthipaccayā
novigatapaccayā noavigatapaccayā kamme aṭṭha.
Nahetumūlakaṃ niṭṭhitaṃ.
[1234] Naārammaṇapaccayā hetuyā tīṇi. Saṅkhittaṃ. ... Kamme
aṭṭha avigate tīṇi.
[1235] Noavigatapaccayā ārammaṇe nava ... Adhipatiyā cattāri
anantare satta samanantare satta upanissaye nava āsevane tīṇi
kamme aṭṭha natthiyā satta vigate satta.
[1236] Noavigatapaccayā nahetupaccayā naārammaṇapaccayā
anantare satta ... samanantare satta upanissaye nava āsevane tīṇi
kamme aṭṭha natthiyā satta vigate satta.
[1237] Noavigatapaccayā nahetupaccayā naārammaṇapaccayā
naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā
naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā navipākapaccayā
naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā
Nasampayuttapaccayā navippayuttapaccayā noatthipaccayā nonatthipaccayā
novigatapaccayā kamme aṭṭha.
Yathā kusalattikassa paccanīyānulomagaṇanā
sajjhāyamaggena gaṇitā evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Vedanāttikaṃ dutiyaṃ
niṭṭhitaṃ.
--------------
Vipākattikaṃ
paṭiccavāro
[1238] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā .pe. dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā .pe. dve khandhe paṭicca dve khandhā .
Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā
vipāke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
vipāke khandhe paṭicca kaṭattārūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko
ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā
vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe
vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca
rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.
[1239] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
hetupaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā . vipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipākadhammadhamme
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Vipākadhammadhammaṃ paṭicca vipākadhammadhammo
Ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti
hetupaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ.
[1240] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati hetupaccayā nevavipākanavipākadhammadhammaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca
tayo mahābhūtā dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Nevavipākanavipākadhammadhammaṃ
paṭicca vipāko dhammo uppajjati hetupaccayā
paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā . Nevavipākanavipākadhammadhammaṃ
paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ
paṭicca vipākā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
[1241] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati hetupaccayā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
Hetupaccayā vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko
ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā
paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā
dve khandhe ca vatthuñca paṭicca dve khandhā vipāke khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
[1242] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1243] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
ārammaṇapaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1244] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
ārammaṇapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā.
[1245] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati ārammaṇapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve
Khandhā . nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati
ārammaṇapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.
[1246] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā.
[1247] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
adhipatipaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
paṭicca dve khandhā vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati adhipatipaccayā vipāke khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti adhipatipaccayā vipākaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ vipākadhammadhammaṃ
paṭicca tīṇi.
[1248] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati adhipatipaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ
Kaṭattārūpaṃ upādārūpaṃ
[1249] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā vipāke khandhe
ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1250] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1251] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati anantarapaccayā
... samanantarapaccayā ... ārammaṇapaccayasadisaṃ . sahajātapaccayā ...
Sahajātaṃ sabbaṃ hetupaccayasadisaṃ.
[1252] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati sahajātapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ. Sahajāte imaṃ nānākaraṇaṃ.
[1253] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
aññamaññapaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . vipākaṃ
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā
paṭisandhikkhaṇe vipāke khandhe paṭicca vatthu . vipākaṃ
dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā
Uppajjanti aññamaññapaccayā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā vatthu ca dve khandhe paṭicca dve khandhā
vatthu ca.
[1254] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
aññamaññapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā.
[1255] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati aññamaññapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā ekaṃ mahābhūtaṃ ... bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ.
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati
aññamaññapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.
[1256] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati aññamaññapaccayā paṭisandhikkhaṇe
vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā.
[1257] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati nissayapaccayā.
Saṅkhittaṃ. Upanissayapaccayā purejātapaccayā.
[1258] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
āsevanapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
Dve khandhe paṭicca dve khandhā.
[1259] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati āsevanapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1260] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati kammapaccayā.
Saṅkhittaṃ. Vipākapaccayā tīṇi.
[1261] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati vipākapaccayā ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati
vipākapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā .
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti vipākapaccayā paṭisandhikkhaṇe vatthuṃ
paṭicca vipākā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
[1262] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati vipākapaccayā .pe. Nevavipākanavipākadhammadhammo
uppajjati vipākapaccayā .pe. vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti vipākapaccayā.
[1263] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati āhāra-
paccayā . saṅkhittaṃ . ... indriyapaccayā jhānapaccayā maggapaccayā
Sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā
avigatapaccayā.
[1264] Hetuyā terasa ārammaṇe pañca adhipatiyā nava
anantare pañca samanantare pañca sahajāte terasa aññamaññe
satta nissaye terasa upanissaye pañca purejāte tīṇi
āsevane dve kamme terasa vipāke nava āhāre terasa
indriye terasa jhāne terasa magge terasa sampayutte pañca
vippayutte terasa atthiyā terasa natthiyā pañca vigate pañca
avigate terasa.
[1265] Hetupaccayā ārammaṇe pañca .pe. avigate terasa.
Yathā kusalattikassa gaṇanā evaṃ gaṇetabbaṃ.
[1266] Āsevanapaccayā hetuyā dve ... ārammaṇe dve
adhipatiyā dve anantare dve samanantare dve sahajāte dve
aññamaññe dve nissaye dve upanissaye dve purejāte dve
kamme dve āhāre dve indriye dve jhāne dve magge dve
sampayutte dve vippayutte dve atthiyā dve natthiyā dve
vigate dve avigate dve.
[1267] Vipākapaccayā hetuyā nava ... Ārammaṇe tīṇi adhipatiyā
pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe
cha nissaye nava upanissaye tīṇi purejāte ekaṃ kamme nava
Āhāre nava indriye nava jhāne nava magge nava sampayutte
tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi
avigate nava.
Anulomagaṇanā niṭṭhitā.
[1268] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
nahetupaccayā ahetukaṃ vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā ahetukapaṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā. Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nahetupaccayā ahetukavipāke khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe vipāke khandhe paṭicca
kaṭattārūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti nahetupaccayā ahetukaṃ vipākaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe
vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve
khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.
[1269] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho.
[1270] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nahetupaccayā ahetukaṃ nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca
dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ . nevavipākanavipākadhammadhammaṃ paṭicca vipāko
dhammo uppajjati nahetupaccayā ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca
vipākā khandhā . nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā
ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā mahābhūte paṭicca
kaṭattārūpaṃ.
[1271] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati nahetupaccayā ahetukapaṭisandhikkhaṇe
vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
nahetupaccayā ahetukavipāke khandhe ca mahābhūte ca paṭicca
Cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe vipāke khandhe ca mahābhūte
ca paṭicca kaṭattārūpaṃ . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti nahetupaccayā ahetukapaṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā vipāke khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ.
[1272] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā vipāke khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṃ.
[1273] Vipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ.
[1274] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā nevavipākanavipākadhammadhamme
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ
upādārūpaṃ.
[1275] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā vipāke
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
[1276] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā
vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1277] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
naadhipatipaccayā. Yathā anulomaṃ sahajātasadisaṃ saṅkhittaṃ.
[1278] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naanantarapaccayā ... nasamanantarapaccayā naaññamaññapaccayā
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ
mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ imaṃ nānattaṃ naaññamaññapaccayā
naupanissayapaccayā.
[1279] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
napurejātapaccayā āruppe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ
khandhaṃ . saṅkhittaṃ . vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati napurejātapaccayā vipāke khandhe paṭicca cittasamuṭṭhānaṃ
Rūpaṃ paṭisandhikkhaṇe . saṅkhittaṃ . vipākaṃ dhammaṃ paṭicca vipāko
ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā
paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca
rūpaṃ.
[1280] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
napurejātapaccayā āruppe vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā . vipākadhammadhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā
vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1281] Nevavipākanavipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā āruppe
nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
paṭicca dve khandhā nevavipākanavipākadhammadhamme khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca . nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo
uppajjati napurejātapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā
khandhā . nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā
Paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā mahābhūte paṭicca
kaṭattārūpaṃ.
[1282] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati napurejātapaccayā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
napurejātapaccayā vipāke khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā
uppajjanti napurejātapaccayā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca
vatthuñca paṭicca tayo khandhā dve khandhā ca vatthuñca paṭicca
dve khandhā vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
[1283] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā
vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati napacchājātapaccayā.
Saṅkhittaṃ . ... naāsevanapaccayā . vipākadhammadhammaṃ
paṭicca vipākadhammadhammo uppajjati nakammapaccayā vipākadhammadhamme
Khandhe paṭicca vipākadhammadhammā cetanā.
[1284] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nakammapaccayā nevavipākanavipākadhammadhammekhandhepaṭicca
khandhe paṭicca nevavipākanavipākadhammadhammā cetanā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
mahābhūte paṭicca upādārūpaṃ.
[1285] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
navipākapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā . vipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati navipākapaccayā vipākadhammadhamme
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . vipākadhammadhammaṃ paṭicca
vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā
uppajjanti navipākapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ.
[1286] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati navipākapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ
Upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ.
[1287] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati navipākapaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1288] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naāhāraṇapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
[1289] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā asaññasattānaṃ
mahābhūte paṭicca rūpajīvitindriyaṃ.
[1290] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā.
[1291] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati najhānapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca .pe.
[1292] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
namaggapaccayā ahetukaṃ vipākaṃ ekaṃ khandhaṃ paṭicca tīṇi.
[1293] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati namaggapaccayā ahetukaṃ nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tīṇi.
[1294] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati namaggapaccayā ahetukapaṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tīṇi.
[1295] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nasampayuttapaccayā dve . vipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati nasampayuttapaccayā dve .
Nevavipākanavipākadhammadhammaṃ paṭicca ekaṃ.
[1296] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
navippayuttapaccayā āruppe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1297] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
navippayuttapaccayā āruppe vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā.
[1298] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati navippayuttapaccayā āruppe nevavipākanavipākadhammadhammaṃ
Ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
paṭicca dve khandhā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
[1299] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nonatthipaccayā ... Novigatapaccayā ....
[1300] Nahetuyā dasa naārammaṇe pañca naadhipatiyā terasa
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte dvādasa napacchājāte terasa
naāsevane terasa nakamme dve navipāke pañca naāhāre ekaṃ
naindriye ekaṃ najhāne dve namagge nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[1301] Nahetupaccayā naārammaṇe tīṇi ... naadhipatiyā dasa
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye
tīṇi napurejāte dasa napacchājāte dasa naāsevane dasa nakamme
dve navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne dve
namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi
novigate tīṇi.
[1302] Nahetupaccayā naārammaṇapaccayā naadhipatiyā tīṇi
... Naanantare tīṇi nasamanantare tīṇi nonatthiyā tīṇi novigate tīṇi.
Nahetumūlakaṃ
yathā kusalattike sajjhāyamaggena gaṇitaṃ evaṃ idhāpi gaṇetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[1303] Hetupaccayā naārammaṇe pañca ... naadhipatiyā terasa
naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye
pañca napurejāte dvādasa napacchājāte terasa naāsevane
terasa nakamme dve navipāke pañca nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[1304] Hetupaccayā ārammaṇapaccayā naadhipatiyā pañca
... napurejāte pañca napacchājāte pañca naāsevane pañca nakamme
dve navipāke dve navippayutte tīṇi.
[1305] Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte
tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme dve
navipāke dve navippayutte tīṇi.
[1306] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā.
Mūlakaṃ saṅkhittaṃ . purejātapaccayā napacchājāte tīṇi
... naāsevane tīṇi nakamme dve navipāke dve . saṅkhittaṃ .
Yathā kusalattike anulomapaccanīyagaṇanā gaṇitā evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[1307] Nahetupaccayā ārammaṇe pañca ... anantare pañca
samanantare pañca sahajāte dasa aññamaññe satta nissaye dasa
upanissaye pañca purejāte tīṇi āsevane dve kamme dasa vipāke
nava āhāre dasa indriye dasa jhānedasa magge ekaṃ sampayutte
pañca vippayutte dasa atthiyā dasa natthiyā pañca vigate pañca
avigate dasa.
[1308] Nahetupaccayā naārammaṇapaccayā sahajāte tīṇi
... aññamaññe dve nissaye tīṇi kamme tīṇi vipāke tīṇi āhāre
tīṇi indriye tīṇi jhāne tīṇi vippayutte tīṇi atthiyā tīṇi
avigate tīṇi.
[1309] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte
tīṇi ... nissaye tīṇi kamme tīṇi vipāke tīṇi āhāre tīṇi
indriye tīṇi jhāne tīṇi vippayutte tīṇi atthiyā tīṇi avigate
tīṇi. Saṅkhittaṃ.
Yathā kusalattike nahetumūlakaṃ gaṇitaṃ evaṃ gaṇetabbaṃ. Yathā
kusalattike paccanīyānulomaṃ vitthāritaṃ evaṃ imaṃ vitthāretabbaṃ.
Paccanīyānulomaṃ.
Paṭiccavāro niṭṭhito.
Sahajātavāro
[1310] Vipākaṃ dhammaṃ sahajāto vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo
khandhe sahajāto eko khandho dve khandhe sahajātā dve khandhā.
Saṅkhittaṃ . hetuyā terasa .pe. avigate terasa . nahetuyā
dasa .pe. novigate pañca . hetupaccayā naārammaṇe pañca ...
Navippayutte tīṇi. Nahetupaccayā ārammaṇe pañca ... Avigate terasa.
Sahajātavāro niṭṭhito.
Paccayavāro
[1311] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo
khandhe paccayā eko khandho dve khandhe paccayā dve khandhā
paṭisandhikkhaṇe . vipākaṃ dhammaṃ paccayā nevavipākanavipākadhammadhammo
uppajjati hetupaccayā vipāke khandhe paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe vipāke khandhe paccayā kaṭattārūpaṃ . vipākaṃ
dhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā
uppajjanti hetupaccayā vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe ....
[1312] Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati
Hetupaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā
dve khandhe paccayā dve khandhā . vipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipākadhammadhamme
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . vipākadhammadhammaṃ paccayā
vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti
hetupaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca rūpaṃ.
[1313] Nevavipākanavipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati hetupaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā
dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā .pe.
Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ
paccayā nevavipākanavipākadhammadhammā khandhā.
{1313.1} Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo
uppajjati hetupaccayā vatthuṃ paccayā vipākā khandhā paṭisandhikkhaṇe
vatthuṃ paccayā vipākā khandhā . nevavipākanavipākadhammadhammaṃ paccayā
vipākadhammadhammo uppajjati hetupaccayā vatthuṃ paccayā vipākadhammadhammā
khandhā . nevavipākanavipākadhammadhammaṃ paccayā vipāko ca nevavipāka-
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā vipākā
Khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vatthuṃ
paccayā vipākā khandhā mahābhūte paccayā kaṭattārūpaṃ .
Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā
vipākadhammadhammā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
[1314] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā
vipāko dhammo uppajjati hetupaccayā vipākaṃ ekaṃ khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā
dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā.
Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipāke khandhe ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipāke
khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.
{1314.1} Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ
paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti
hetupaccayā vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca paccayā dve khandhā vipāke khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve
Khandhā vipāke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.
[1315] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca
dhammaṃ paccayā vipākadhammadhammo uppajjati hetupaccayā vipākadhammadhammaṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca
paccayā dve khandhā . vipākadhammadhammañca nevavipākanavipākadhammadhammañca
dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā
vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
{1315.1} Vipākadhammadhammañca nevavipākanavipākadhammadhammañca
dhammaṃ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca
dhammā uppajjanti hetupaccayā vipākadhammaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā
vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
[1316] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
ārammaṇapaccayā vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve
khandhe paccayā dve khandhā paṭisandhikkhaṇe ....
[1317] Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati
ārammaṇapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā
dve khandhe paccayā dve khandhā.
[1318] Nevavipākanavipākadhammadhammaṃ paccayā nevavipākanavipākadhammadhammo
Uppajjati ārammaṇapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve
khandhā vatthuṃ paccayā nevavipākanavipākadhammadhammā khandhā .
Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo uppajjati
ārammaṇapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sotāyatanaṃ
paccayā sotaviññāṇaṃ ghānāyatanaṃ paccayā ghānaviññāṇaṃ jivhāyatanaṃ
paccayā jivhāviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ
vatthuṃ paccayā vipākā khandhā paṭisandhikkhaṇe vatthuṃ paccayā
vipākā khandhā . nevavipākanavipākadhammadhammaṃ paccayā
vipākadhammadhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā
vipākadhammadhammā khandhā.
[1319] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā
vipāko dhammo uppajjati ārammaṇapaccayā cakkhuviññāṇasahagataṃ
ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe
ca cakkhāyatanañca paccayā dve khandhā sota ... Ghāna ... Jivhā ...
Kāya ... vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca paccayā dve khandhā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca
vatthuñca paccayā dve khandhā.
[1320] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca
Dhammaṃ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā
vipākadhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
dve khandhe ca vatthuñca paccayā dve khandhā.
[1321] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
adhipatipaccayā vipākaṃ ekaṃ khandhaṃ paccayā tīṇi . adhipatipaccayā
paṭisandhikkhaṇe natthi . vipākadhammadhammaṃ paccayā adhipatiyā
tīṇi.
[1322] Nevavipākanavipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā
tayo mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ
paccayā nevavipākanavipākadhammadhammā khandhā.
[1323] Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo
uppajjati adhipatipaccayā vatthuṃ paccayā vipākā khandhā .
Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati
adhipatipaccayā vatthuṃ paccayā vipākadhammadhammā khandhā .
Nevavipākanavipākadhammadhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti adhipatipaccayā vatthuṃ paccayā vipākā khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . nevavipākanavipākadhammadhammaṃ
Paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti adhipatipaccayā vatthuṃ paccayā
vipākadhammadhammā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
[1324] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā
vipāko dhammo uppajjati adhipatipaccayā vipākaṃ ekaṃ khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve
khandhā . vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā vipāke khandhe
ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . vipākañca
nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā vipākaṃ ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca
paccayā dve khandhā vipāke khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ.
[1325] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paccayā vipākadhammadhammo uppajjati adhipatipaccayā vipākadhammadhammaṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe
ca vatthuñca paccayā dve khandhā . vipākadhammadhammañca
nevavipākanavipākadhammadhammañca dhammaṃ paccayā nevavipākanavipākadhammadhammo
uppajjati adhipatipaccayā vipākadhammadhamme khandhe ca mahābhūte ca
Paccayā cittasamuṭṭhānaṃ rūpaṃ. Vipākadhammadhammañca nevavipākanavipākadhammadhammañca
dhammaṃ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti adhipatipaccayā vipākadhammadhammaṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca
paccayā dve khandhā vipākadhammadhamme khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ.
[1326] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
anantarapaccayā ... Samanantarapaccayā .... Ārammaṇapaccayasadisaṃ.
[1327] ... Sahajātapaccayā ... aññamaññapaccayā vipākaṃ ekaṃ
khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā
paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe
paccayā dve khandhā . vipākaṃ dhammaṃ paccayā nevavipākanavipākadhammadhammo
uppajjati aññamaññapaccayā paṭisandhikkhaṇe vipāke
khandhe paccayā vatthu . vipākaṃ dhammaṃ paccayā vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti aññamaññapaccayā
paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā vatthu ca
dve khandhe paccayā dve khandhā vatthu ca.
[1328] Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati
aññamaññapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo
khandhā dve khandhe paccayā dve khandhā.
[1329] Nevavipākanavipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā
nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe
paccayā dve khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
paccayā tayo mahābhūtā dve mahābhūte paccayā dve mahābhūtā
vatthuṃ paccayā nevavipākanavipākadhammadhammā khandhā. Nevavipākanavipākadhammadhammaṃ
paccayā vipāko dhammo uppajjati aññamaññapaccayā
cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ
paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākā khandhā paṭisandhikkhaṇe
vatthuṃ paccayā vipākā khandhā . nevavipākanavipākadhammadhammaṃ
paccayā vipākadhammadhammo uppajjati aññamaññapaccayā vatthuṃ
paccayā vipākadhammadhammā khandhā.
[1330] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paccayā
vipāko dhammo uppajjati aññamaññapaccayā cakkhuviññāṇasahagataṃ
ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe
ca cakkhāyatanañca paccayā dve khandhā sota ... Ghāna ... Jivhā ...
Kāya ... vipākaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca paccayā dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca
Paccayā dve khandhā.
[1331] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paccayā vipākadhammadhammo uppajjati aññamaññapaccayā
vipākadhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
dve khandhe ca vatthuñca paccayā dve khandhā.
[1332] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
nissayapaccayā . sahajātasadisaṃ . upanissayapaccayā purejātapaccayā
vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve
khandhā vatthuṃ purejātapaccayā. Anantarasadisaṃ. Saṅkhittaṃ.
[1333] Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati
āsevanapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paccayā tayo
khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā
dve khandhā.
[1334] Nevavipākanavipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati āsevanapaccayā
nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā .pe. vatthuṃ paccayā
nevavipākanavipākadhammadhammā khandhā . nevavipākanavipākadhammadhammaṃ paccayā
vipākadhammadhammo uppajjati āsevanapaccayā vatthuṃ paccayā vipākadhammadhammā
khandhā.
[1335] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca
Dhammaṃ paccayā vipākadhammadhammo uppajjati āsevanapaccayā
vipākadhammadhammaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo
khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca
paccayā dve khandhā.
[1336] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
kammapaccayā tīṇi. Sahajātasadisaṃ.
[1337] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
vipākapaccayā tīṇi . nevavipākanavipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati vipākapaccayā ekaṃ mahābhūtaṃ
paccayā tayo mahābhūtā dve mahābhūte paccayā dve mahābhūtā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vipāko
ca ubhayañca tīṇi . vipākañca nevavipākanavipākadhammadhammañca tīṇi .
Āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā
sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā
vigatapaccayā avigatapaccayā.
[1338] Hetuyā sattarasa ārammaṇe satta adhipatiyā
sattarasa anantare satta samanantare satta sahajāte sattarasa
aññamaññe nava nissaye sattarasa upanissaye satta purejāte
satta āsevane cattāri kamme sattarasa vipāke nava āhāre
sattarasa indriye sattarasa jhāne sattarasa magge sattarasa
Sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā
satta vigate satta avigate sattarasa.
[1339] Hetupaccayā ārammaṇe satta ... Adhipatiyā sattarasa.
Saṅkhittaṃ . ... avigate sattarasa . yathā kusalattike gaṇanā evaṃ
gaṇetabbaṃ.
Anulomaṃ niṭṭhitaṃ.
[1340] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati
nahetupaccayā ahetukaṃ vipākaṃ ekaṃ khandhaṃ paccayā tīṇi .
Vipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati nahetupaccayā
vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato
uddhaccasahagato moho . nevavipākanavipākadhammadhammaṃ paccayā
nevavipākanavipākadhammadhammo uppajjati nahetupaccayā ahetukaṃ
nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paccayā.
{1340.1} Nevavipākanavipākadhammadhammaṃ paccayā vipāko dhammo
uppajjati nahetupaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe.
Nevavipākanavipākadhammadhammaṃ paccayā vipākadhammadhammo uppajjati
nahetupaccayā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho.
{1340.2} Nevavipākanavipākadhammadhammaṃ paccayā vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā
vatthuṃ paccayā ahetukā vipākā khandhā mahābhūte paccayā
cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe ... . vipākañca
Nevavipākanavipākadhammadhammañca dhammaṃ paccayā vipāko dhammo uppajjati
... nevavipākanavipākadhammadhammo uppajjati ... vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā.
{1340.3} Vipākadhammadhammañca nevavipākanavipākadhammadhammañca
dhammaṃ paccayā vipākadhammadhammo uppajjati nahetupaccayā vicikicchāsahagate
uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato
uddhaccasahagato moho . vipākaṃ dhammaṃ paccayā nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā . saṅkhittaṃ . sabbāni padāni
vitthāretabbāni.
[1341] Nahetuyā dvādasa naārammaṇe pañca naadhipatiyā
sattarasa naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte dvādasa napacchājāte
sattarasa naāsevane sattarasa nakamme cattāri navipāke nava
naāhāre ekaṃ naindriye ekaṃ najhāne cattāri namagge
nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
[1342] Nahetupaccayā naārammaṇe tīṇi ... Naadhipatiyā dvādasa.
Saṅkhittaṃ . ... novigate tīṇi . yathā kusalattike paccanīyagaṇanā
evaṃ gaṇetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[1343] Hetupaccayā naārammaṇe pañca ... Naadhipatiyā sattarasa.
Saṅkhittaṃ . ... novigate pañca . yathā kusalattike
anulomapaccanīyagaṇanā evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[1344] Nahetupaccayā ārammaṇe satta ... anantare satta
samanantare satta .pe. ... avigate dvādasa . nahetupaccayā
naārammaṇapaccayā sahajāte tīṇi ... aññamaññe dve . saṅkhittaṃ.
... Avigate tīṇi . yathā kusalattike paccanīyānulomagaṇanā evaṃ
gaṇetabbaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Paccayavāro niṭṭhito.
Nissayavāro
[1345] Vipākaṃ dhammaṃ nissāya vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ nissāya tayo khandhā.
[1346] Hetuyā sattarasa . nahetuyā dvādasa ... Novigate
pañca . hetupaccayā naārammaṇe pañca ... navippayutte tīṇi .
Nahetupaccayā ārammaṇe satta ... Avigate dvādasa.
Nissayavāro niṭṭhito.
Saṃsaṭṭhavāro
[1347] Vipākaṃ dhammaṃ saṃsaṭṭho vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā . saṅkhittaṃ .
Sabbāni padāni vitthāretabbāni.
[1348] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi
anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe
tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane
dve kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye
tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte
tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate
tīṇi. Saṅkhittaṃ. Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
Anulomaṃ niṭṭhitaṃ.
[1349] Vipākaṃ dhammaṃ saṃsaṭṭho vipāko dhammo uppajjati
nahetupaccayā ahetukaṃ vipākaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
dve khandhe saṃsaṭṭhā dve khandhā. Sabbāni padāni vibhajitabbāni.
[1350] Nahetuyā tīṇi naadhipatiyā tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme dve navipāke
dve najhāne ekaṃ namagge dve navippayutte tīṇi . yathā
kusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[1351] Hetupaccayā naadhipatiyā tīṇi . saṅkhittaṃ .
... Navippayutte tīṇi . yathā kusalattike anulomapaccanīyagaṇanā evaṃ
gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[1352] Nahetupaccayā ārammaṇe tīṇi ... avigate tīṇi .
Yathā kusalattike paccanīyānulomagaṇanā evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Saṃsaṭṭhavāro niṭṭhito.
Sampayuttavāro
[1353] Vipākaṃ dhammaṃ sampayutto vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā.
Nahetuyā tīṇi.
Hetupaccayā naadhipatiyā tīṇi.
Nahetupaccayā ārammaṇe tīṇi.
Sampayuttavāro niṭṭhito.
Pañhāvāro
[1354] Vipāko dhammo vipākassa dhammassa hetupaccayena
paccayo vipākā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena
paccayo paṭisandhikkhaṇe vipākā hetū sampayuttakānaṃ khandhānaṃ
hetupaccayena paccayo . vipāko dhammo nevavipākanavipākadhammadhammassa
Hetupaccayena paccayo vipākā hetū cittasamuṭṭhānānaṃ rūpānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe vipākā hetū kaṭattārūpānaṃ
hetupaccayena paccayo . vipāko dhammo vipākassa ca
nevavipākanavipākadhammadhammassa ca dhammassa hetupaccayena paccayo
vipākā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe vipākā hetū sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
[1355] Vipākadhammadhammo vipākadhammadhammassa hetupaccayena
paccayo vipākadhammadhammā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena
paccayo . vipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena
paccayo vipākadhammadhammā hetū cittasamuṭṭhānānaṃ rūpānaṃ
hetupaccayena paccayo . vipākadhammadhammo vipākadhammadhammassa ca
nevavipākanavipākadhammadhammassa ca dhammassa hetupaccayena paccayo
vipākadhammadhammā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
[1356] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
hetupaccayena paccayo nevavipākanavipākadhammadhammā hetū
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena
paccayo.
[1357] Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena
Paccayo vipāke khandhe aniccato dukkhato anattato vipassati
assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati
vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati
kusalākusale niruddhe vipāko tadārammaṇatā uppajjati.
{1357.1} Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena
paccayo sekkhā phalaṃ paccavekkhanti vipāke khandhe aniccato dukkhato
anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo
uppajjati .pe. domanassaṃ uppajjati cetopariyañāṇena
vipākacittasamaṅgissa cittaṃ jānanti.
{1357.2} Vipākā khandhā cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena
paccayo . vipāko dhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena
paccayo arahā phalaṃ paccavekkhati vipāke khandhe aniccato dukkhato anattato
vipassati cetopariyañāṇena vipākacittasamaṅgissa cittaṃ jānāti . Vipākā
khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
[1358] Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena
paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ
paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā
jhānaṃ paccavekkhati sekkhā gotrabhuṃ paccavekkhanti vodānaṃ
Paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti sekkhā
pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe
samudāciṇṇe kilese jānanti vipākadhammadhamme khandhe aniccato
dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha
rāgo uppajjati .pe. domanassaṃ uppajjati cetopariyañāṇena
vipākadhammadhammacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanakusalassa ārammaṇapaccayena
paccayo .pe. ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena paccayo vipākadhammadhammā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
{1358.1} Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena
paccayo vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati
assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. Domanassaṃ uppajjati
kusalākusale niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa ārammaṇapaccayena paccayo .pe.
Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa
ārammaṇapaccayena paccayo vipākadhammadhammo nevavipākanavipākadhammadhammassa
ārammaṇapaccayena paccayo arahā maggā vuṭṭhahitvā maggaṃ
paccavekkhati pubbe suciṇṇāni paccavekkhati arahā
Pahīne kilese paccavekkhati pubbe samudāciṇṇe kilese jānāti
vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati
cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṃ jānāti
ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena
paccayo .pe. ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakiriyassa
ārammaṇapaccayena paccayo vipākadhammadhammā khandhā
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[1359] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
ārammaṇapaccayena paccayo arahā nibbānaṃ paccavekkhati
nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo.
{1359.1} Arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ
... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ...
Nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassati
dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti
cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa cittaṃ jānāti
ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena
paccayo .pe. ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa
ārammaṇapaccayena paccayo nevavipākanavipākadhammadhammā
khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
Yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
{1359.2} Nevavipākanavipākadhammadhammo vipākassa dhammassa
ārammaṇapaccayena paccayo nibbānaṃ phalassa ārammaṇapaccayena
paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato
vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati
.pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā
uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe
vatthuṃ ... nevavipākanavipākadhammadhamme khandhe aniccato dukkhato
anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo
uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko
tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa .pe.
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo.
{1359.3} Nevavipākanavipākadhammadhammo vipākadhammadhammassa
ārammaṇapaccayena paccayo sekkhā nibbānaṃ paccavekkhanti nibbānaṃ
gotrabhussa vodānassa maggassa ārammaṇapaccayena paccayo .
Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato
vipassanti assādenti abhinandanti taṃ .pe. domanassaṃ uppajjati
sotaṃ ... .pe. nevavipākanavipākadhammadhamme khandhe aniccato
dukkhato anattato vipassanti assādenti abhinandanti dibbena
cakkhunā rūpaṃ passanti dibbāya sotadhātuyā
Saddaṃ suṇanti cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa
cittaṃ jānanti nevavipākanavipākadhammadhammā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
[1360] Vipāko dhammo vipākassa dhammassa adhipatipaccayena
paccayo sahajātādhipati: vipākādhipati sampayuttakānaṃ khandhānaṃ
adhipatipaccayena paccayo . vipāko dhammo vipākadhammadhammassa
adhipatipaccayena paccayo ārammaṇādhipati: sekkhā phalaṃ garuṃ katvā
paccavekkhanti vipāke khandhe garuṃ katvā assādenti abhinandanti
taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. vipāko
dhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo
ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: arahā phalaṃ
garuṃ katvā paccavekkhati . sahajātadhipati: vipākādhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . vipāko dhammo
vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa adhipatipaccayena
paccayo sahajātādhipati: vipākādhipati sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
[1361] Vipākadhammadhammo vipākadhammadhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ
datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā
Paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati jhānā
vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati sekkhā gotrabhuṃ garuṃ
katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti sekkhā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti vipākadhammadhamme
khandhe garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā
rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati:
vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
{1361.1} Vipākadhammadhammo nevavipākanavipākadhammadhammassa
adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā
paccavekkhati . sahajātādhipati: vipākadhammadhammādhipati cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo . vipākadhammadhammo vipākadhammadhammassa ca
nevavipākanavipākadhammadhammassa ca dhammassa adhipatipaccayena paccayo
sahajātādhipati: vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
[1362] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati:
arahā nibbānaṃ garuṃ katvā paccavekkhati . sahajātādhipati: nevavipāka-
navipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
Nevavipākanavipākadhammadhammo vipākassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati: nibbānaṃ phalassa adhipatipaccayena paccayo .
Nevavipākanavipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo
ārammaṇādhipati: sekkhā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ
gotrabhussa vodānassa maggassa adhipatipaccayena paccayo cakkhuṃ garuṃ
katvā assādenti abhinandanti taṃ garuṃ katvā rāgo uppajjati diṭṭhi
uppajjati .pe. sotaṃ ... .pe. nevavipākanavipākadhammadhamme
khandhe garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā rāgo
uppajjati diṭṭhi uppajjati .pe.
[1363] Vipāko dhammo vipākassa dhammassa anantarapaccayena
paccayo purimā purimā vipākā khandhā pacchimānaṃ pacchimānaṃ vipākānaṃ
khandhānaṃ anantarapaccayena paccayo pañcaviññāṇaṃ vipākamanodhātuyā
anantarapaccayena paccayo vipākamanodhātu vipākamanoviññāṇadhātuyā
anantarapaccayena paccayo . vipāko dhammo nevavipākanavipākadhammadhammassa
anantarapaccayena paccayo bhavaṅgaṃ āvajjanāya anantarapaccayena
paccayo vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā
anantarapaccayena paccayo.
[1364] Vipākadhammadhammo vipākadhammadhammassa anantarapaccayena
paccayo purimā purimā vipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ
vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ
Gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ
maggassa anantarapaccayena paccayo . vipākadhammadhammo vipākassa
dhammassa anantarapaccayena paccayo vipākadhammadhammā khandhā
vuṭṭhānassa maggo phalassa sekkhānaṃ anulomaṃ phalasamāpattiyā
nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā
anantarapaccayena paccayo.
[1365] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
anantarapaccayena paccayo purimā purimā nevavipākanavipākadhammadhammā
khandhā pacchimānaṃ pacchimānaṃ nevavipākanavipākadhammadhammānaṃ
khandhānaṃ anantarapaccayena paccayo . nevavipākanavipākadhammadhammo
vipākassa dhammassa anantarapaccayena paccayo āvajjanā pañcannaṃ
viññāṇānaṃ anantarapaccayena paccayo nevavipākanavipākadhammadhammā
khandhā vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhā
vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā
anantarapaccayena paccayo . nevavipākanavipākadhammadhammo
vipākadhammadhammassa anantarapaccayena paccayo āvajjanā
vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo.
[1366] Vipāko dhammo vipākassa dhammassa samanantarapaccayena
paccayo anantarasadisaṃ . vipāko dhammo vipākassa dhammassa sahajātapaccayena
paccayo vipāko eko khandho tiṇṇaṃ .pe. Tīṇi.
[1367] Vipākadhammadhammo vipākadhammadhammassa sahajātapaccayena
paccayo tīṇi . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
sahajātapaccayena paccayo nevavipākanavipākadhammadhammo
eko khandho ekaṃ mahābhūtaṃ ... bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ.
[1368] Nevavipākanavipākadhammadhammo vipākassa dhammassa sahajāta-
paccayena paccayo paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ sahajātapaccayena
paccayo.
[1369] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā
vipākassa dhammassa sahajātapaccayena paccayo paṭisandhikkhaṇe vipāko
eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ . vipāko ca
nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa
sahajātapaccayena paccayo vipākā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ.
[1370] Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca
dhammā nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo
vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ
sahajātapaccayena paccayo.
[1371] Vipāko dhammo vipākassa dhammassa aññamaññapaccayena
paccayo vipāko eko khandho paṭisandhikkhaṇe ... . vipāko dhammo
Nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo
paṭisandhikkhaṇe vipākā khandhā vatthussa aññamaññapaccayena paccayo .
Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa
aññamaññapaccayena paccayo paṭisandhikkhaṇe vipāko eko khandho
tiṇṇaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo.
[1372] Vipākadhammadhammo vipākadhammadhammassa aññamaññapaccayena
paccayo vipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā
dvinnaṃ khandhānaṃ . nevavipākanavipākadhammadhammo
nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo
nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ dve
khandhā dvinnaṃ khandhānaṃ . nevavipākanavipākadhammadhammo vipākassa
dhammassa aññamaññapaccayena paccayo paṭisandhikkhaṇe vatthu vipākānaṃ
khandhānaṃ.
[1373] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā
vipākassa dhammassa paṭisandhikkhaṇe vipāko eko khandho ca
vatthu ca tiṇṇaṃ khandhānaṃ. Satta pañhā.
[1374] Vipāko dhammo vipākassa dhammassa nissayapaccayena
paccayo tīṇi . vipākadhammadhammo vipākadhammadhammassa tīṇi .
Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa .pe.
Nevavipākanavipākadhammadhammo vipākassa dhammassa cakkhāyatanaṃ cakkhuviññāṇassa
Nissayapaccayena paccayo .pe. kāyāyatanaṃ kāyaviññāṇassa
vatthu vipākānaṃ khandhānaṃ paṭisandhikkhaṇe vatthu
vipākānaṃ khandhānaṃ . nevavipākanavipākadhammadhammo vipākadhammadhammassa
nissayapaccayena paccayo vatthu vipākadhammadhammānaṃ khandhānaṃ.
[1375] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā
vipākassa dhammassa nissayapaccayena paccayo cakkhuviññāṇasahagato eko
khandho ca cakkhāyatanañca .pe. kāyāyatanañca vipāko eko
khandho ca vatthu ca tiṇṇaṃ khandhānaṃ paṭisandhikkhaṇe vipāko eko
khandho ca vatthu ca . vipāko ca nevavipākanavipākadhammadhammo ca dhammā
nevavipākanavipākadhammadhammassa nissayapaccayena paccayo vipākā
khandhā ca mahābhūtā ca. Saṅkhittaṃ. Paṭisandhikkhaṇe .... Vipākadhammadhammo
ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa
nissayapaccayena paccayo vipākadhammadhammo eko khandho ca
vatthu ca . vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca
dhammā nevavipākanavipākadhammadhammassa nissayapaccayena paccayo
vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ. Terasa pañhā.
[1376] Vipāko dhammo vipākassa dhammassa upanissayapaccayena
paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ
sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena
Paccayo kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa
phalasamāpattiyā upanissayapaccayena paccayo phalasamāpatti kāyikassa
sukhassa upanissayapaccayena paccayo.
{1376.1} Vipāko dhammo vipākadhammadhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ
sukhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati .pe. saṅghaṃ bhindati kāyikaṃ
dukkhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati .pe. Saṅghaṃ bhindati kāyikaṃ sukhaṃ ...
Kāyikaṃ dukkhaṃ saddhāya .pe. Patthanāya upanissayapaccayena paccayo.
{1376.2} Vipāko dhammo nevavipākanavipākadhammadhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ
kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre aniccato
dukkhato anattato vipassati kāyikaṃ dukkhaṃ upanissāya anuppannaṃ
kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati.
[1377] Vipākadhammadhammo vipākadhammadhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. mānaṃ jappeti
diṭṭhiṃ gaṇhāti sīlaṃ ... sutaṃ ... cāgaṃ ... paññaṃ upanissāya dānaṃ
deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti rāgaṃ ... Dosaṃ mohaṃ mānaṃ
diṭṭhiṃ ... patthanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti
Pāṇaṃ hanati .pe. saṅghaṃ bhindati .pe. saddhā .pe. patthanā
saddhāya sīlassa .pe. patthanāya upanissayapaccayena paccayo
paṭhamassa jhānassa parikammaṃ paṭhamassa .pe. nevasaññānāsaññāyatanassa
parikammaṃ nevasaññānāsaññāyatanassa paṭhamaṃ jhānaṃ dutiyassa .pe.
Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena
paccayo .pe. paṭhamassa maggassa parikammaṃ paṭhamassa .pe.
Catutthassa maggassa parikammaṃ catutthassa paṭhamo maggo
dutiyassa dutiyo maggo tatiyassa tatiyo maggo catutthassa maggassa
upanissayapaccayena paccayo sekkhā maggaṃ upanissāya anuppannaṃ
kusalasamāpattiṃ uppādenti .pe. maggo sekkhānaṃ atthapaṭisambhidāya
.pe. ṭhānāṭhānakosallassa upanissayapaccayena paccayo
pāṇātipāto pāṇātipātassa .pe. micchādiṭṭhiyā upanissayapaccayena
paccayo .pe. micchādiṭṭhi micchādiṭṭhiyā .pe. byāpādassa
mātughātakammaṃ mātughātakammassa upanissayapaccayena paccayo .pe.
Niyatamicchādiṭṭhiyā upanissayapaccayena paccayo niyatamicchādiṭṭhi
niyatamicchādiṭṭhiyā saṅghabhedakakammassa upanissayapaccayena paccayo .pe.
[1378] Vipākadhammadhammo vipākassa dhammassa upanissayapaccayena
paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: saddhaṃ
upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ
paccanubhoti .pe. patthanaṃ upanissāya attānaṃ ātāpeti
Paritāpeti .pe. saddhā .pe. patthanā kāyikassa sukhassa kāyikassa
dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kusalākusalaṃ
kammavipākassa upanissayapaccayena paccayo maggo phalasamāpattiyā
upanissayapaccayena paccayo.
{1378.1} Vipākadhammadhammo nevavipākanavipākadhammadhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo .
Pakatūpanissayo: arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ
uppādeti uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato
vipassati .pe. maggo arahato atthapaṭisambhidāya dhamma nirutti paṭibhāṇa-
paṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo.
[1379] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: arahā utuṃ ... Bhojanaṃ ... Senāsanaṃ
upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ
samāpajjati . nevanipākanavipākadhammadhammo vipākassa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: utu ... Bhojanaṃ ... Senāsanaṃ kāyikassa
sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena
paccayo . nevavipākanavipākadhammadhammo vipākadhammadhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
Pakatūpanissayo . pakatūpanissayo: utuṃ upanissāya dānaṃ deti .pe.
Saṅghaṃ bhindati bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe.
Saṅghaṃ bhindati utu ... bhojanaṃ ... senāsanaṃ saddhāya .pe. Patthanāya
upanissayapaccayena paccayo.
[1380] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: arahā cakkhuṃ aniccato .pe. kāyaṃ
rūpe .pe. phoṭṭhabbe vatthuṃ aniccato .pe. dibbena cakkhunā
rūpaṃ .pe. dibbāya sotadhātuyā saddaṃ .pe. vatthupurejātaṃ: vatthu
nevavipākanavipākadhammadhammānaṃ khandhānaṃ purejātapaccayena paccayo.
{1380.1} Nevavipākanavipākadhammadhammo vipākassa dhammassa
purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato
dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha
rāgo uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe
vipāko tadārammaṇatā uppajjati sotaṃ .pe. vatthuṃ aniccato .pe.
Tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena
paccayo .pe. phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ:
cakkhāyatanaṃ cakkhuviññāṇassa .pe. kāyāyatanaṃ kāyaviññāṇassa
vatthu vipākānaṃ khandhānaṃ purejātapaccayena paccayo.
{1380.2} Nevavipākanavipākadhammadhammo vipākadhammadhammassa
purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ .pe. ārabbha
rāgo uppajjati .pe. dosamassaṃ uppajjati sotaṃ .pe. vatthuṃ
aniccato .pe. dosamassaṃ .pe. dibbena cakkhunā rūpaṃ .pe.
Dibbāya sotadhātuyā saddaṃ . vatthupurejātaṃ: vatthu vipākadhammadhammānaṃ
khandhānaṃ purejātapaccayena paccayo.
[1381] Vipāko dhammo nevavipākanavipākadhammadhammassa
pacchājātapaccayena paccayo pacchājātā: vipākā khandhā purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
[1382] Vipākadhammadhammo nevavipākanavipākadhammadhammassa
pacchājātapaccayena paccayo nevavipākanavipākadhammadhammo
nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo.
[1383] Vipākadhammadhammo vipākadhammadhammassa āsevanapaccayena
paccayo purimā purimā vipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ
vipākadhammadhammānaṃ khandhānaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa
gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
[1384] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
āsevanapaccayena paccayo purimā purimā .pe. āsevanapaccayena
paccayo.
[1385] Vipāko dhammo vipākassa dhammassa kammapaccayena
paccayo vipākā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena
paccayo paṭisandhikkhaṇe vipākā cetanā . vipāko dhammo
nevavipākanavipākadhammadhammassa kammapaccayena paccayo vipākā cetanā
cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe
vipākā cetanā kaṭattārūpānaṃ . vipāko dhammo vipākadhammadhammassa
ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo
vipākā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
paṭisandhikkhaṇe vipākā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca
rūpānaṃ.
[1386] Vipākadhammadhammo vipākadhammadhammassa kammapaccayena
paccayo vipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ .
Vipākadhammadhammo vipākassa dhammassa kammapaccayena paccayo nānākhaṇikā:
vipākadhammadhammā cetanā vipākānaṃ khandhānaṃ kammapaccayena
paccayo . vipākadhammadhammo nevavipākanavipākadhammadhammassa kammapaccayena
paccayo sahajātā nānākhaṇikā . sahajātā: vipākadhammadhammā
cetanā cittasamuṭṭhānānaṃ rūpānaṃ . nānākhaṇikā: vipākadhammadhammā
cetanā kaṭattārūpānaṃ . vipākadhammadhammo vipākassa ca
nevavipākanavipākadhammadhammassa ca nānākhaṇikā: vipākadhammadhammā
cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
{1386.1} Vipākadhammadhammo vipākadhammadhammassa ca nevavipāka-
navipākadhammadhammassa ca dhammassa kammapaccayena paccayo
vipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ kammapaccayena paccayo.
[1387] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
kammapaccayena paccayo nevavipākanavipākadhammadhammā cetanā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.
[1388] Vipāko dhammo vipākassa dhammassa vipākapaccayena
paccayo vipāko eko khandho tiṇṇaṃ khandhānaṃ paṭisandhikkhaṇe ... .
Vipāko dhammo nevavipākanavipākadhammadhammassa vipākapaccayena paccayo
vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā
khandhā kaṭattārūpānaṃ . vipāko dhammo vipākassa ca
nevavipākanavipākadhammadhammassa ca dhammassa vipākapaccayena paccayo
vipāko eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
paṭisandhikkhaṇe vipāko eko khandho tiṇṇaṃ khandhānaṃ kaṭattā ca
rūpānaṃ vipākapaccayena paccayo . vipāko dhammo vipākassa dhammassa
āhārapaccayena paccayo vipākā āhārā sampayuttakānaṃ khandhānaṃ
tīṇi . paṭisandhipi imesaṃ tiṇṇannaṃ kātabbaṃ . vipākadhammadhammo
vipākadhammadhammassa āhārapaccayena paccayo tīṇi.
[1389] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
Āhārapaccayena paccayo nevavipākanavipākadhammadhammā
āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
āhārapaccayena paccayo kabaḷiṃkāro āhāro imassa kāyassa
āhārapaccayena paccayo.
[1390] Vipāko dhammo vipākassa dhammassa indriyapaccayena
paccayo tīṇi . paṭisandhi kātabbaṃ . vipākadhammadhammo
vipākadhammadhammassa indriyapaccayena paccayo tīṇi.
[1391] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
indriyapaccayena paccayo nevavipākanavipākadhammadhammā
indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo .
Nevavipākanavipākadhammadhammo vipākassa dhammassa indriyapaccayena paccayo
cakkhundriyaṃ cakkhuviññāṇassa indriyapaccayena paccayo. Kāyindriyaṃ .pe.
[1392] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā
vipākassa dhammassa indriyapaccayena paccayo cakkhundriyañca
cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena
paccayo .pe. kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ
khandhānaṃ indriyapaccayena paccayo.
[1393] Vipāko dhammo vipākassa dhammassa jhānapaccayena
paccayo tīṇi . vipākadhammadhammo vipākadhammadhammassa jhānapaccayena
Paccayo tīṇi . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
jhānapaccayena paccayo nevavipākanavipākadhammadhammā
jhānaṅgā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
jhānapaccayena paccayo.
[1394] Vipāko dhammo vipākassa dhammassa maggapaccayena
paccayo tīṇi . vipākadhammadhammo vipākadhammadhammassa maggapaccayena
paccayo tīṇi . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
maggapaccayena paccayo nevavipākanavipākadhammadhammā
maggaṅgā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
maggapaccayena paccayo.
[1395] Vipāko dhammo vipākassa dhammassa sampayuttapaccayena
paccayo vipāko eko khandho tiṇṇannaṃ dve khandhā dvinnaṃ
paṭisandhikkhaṇe ....
[1396] Vipākadhammadhammo vipākadhammadhammassa sampayuttapaccayena
paccayo . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
sampayuttapaccayena paccayo .pe. dve khandhā dvinnaṃ
khandhānaṃ sampayuttapaccayena paccayo.
[1397] Vipāko dhammo nevavipākanavipākadhammadhammassa
vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: vipākā
khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā khandhā
Kaṭattarūpānaṃ . pacchājātā: vipākā khandhā purejātassa imassa
kāyassa vippayuttapaccayena paccayo.
[1398] Vipākadhammadhammo nevavipākanavipākadhammadhammassa
vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā:
vipākadhammadhammā khandhā cittasamuṭṭhānānaṃ rūpānaṃ . pacchājātā:
vipākadhammadhammā khandhā purejātassa imassa kāyassa vippayuttapaccayena
paccayo.
[1399] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ .
Sahajātā: nevavipākanavipākadhammadhammā khandhā cittasamuṭṭhānānaṃ .
Purejātaṃ: vatthu nevavipākanavipākadhammadhammānaṃ khandhānaṃ vippayuttapaccayena
paccayo . pacchājātā: nevavipākanavipākadhammadhammā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo .
Nevavipākanavipākadhammadhammo vipākassa dhammassa vippayuttapaccayena
paccayo sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu
vipākānaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ
cakkhuviññāṇassa .pe. kāyāyatanaṃ kāyaviññāṇassa vatthu
vipākānaṃ khandhānaṃ vippayuttapaccayena paccayo. Nevavipākanavipākadhammadhammo
vipākadhammadhammassa vippayuttapaccayena paccayo purejātaṃ:
vatthu vipākadhammadhammānaṃ khandhānaṃ vippayuttapaccayena paccayo.
[1400] Vipāko dhammo vipākassa dhammassa atthipaccayena
paccayo vipāko eko khandho tiṇṇannaṃ paṭisandhikkhaṇe vipāko
eko khandho tiṇṇannaṃ . vipāko dhammo nevavipākanavipākadhammadhammassa
atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā:
vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā
khandhā kaṭattārūpānaṃ . pacchājātā vipākā khandhā purejātassa
imassa kāyassa atthipaccayena paccayo . vipāko dhammo vipākassa
ca nevavipākanavipākadhammadhammassa ca dhammassa atthipaccayena paccayo
vipāko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
paṭisandhikkhaṇe ....
[1401] Vipākadhammadhammo vipākadhammadhammassa atthipaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo .
Vipākadhammadhammo nevavipākanavipākadhammadhammassa atthipaccayena
paccayo sahajātaṃ pacchājātaṃ . sahajātā: vipākadhammadhammā khandhā
cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā:
vipākadhammadhammā khandhā purejātassa imassa kāyassa atthipaccayena
paccayo. Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa
ca dhammassa atthipaccayena paccayo vipākadhammadhammo
eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.
[1402] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
Sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto:
neva vipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo ekaṃ
mahābhūtaṃ ... mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ
atthipaccayena paccayo bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ.
{1402.1} Purejātaṃ: arahā cakkhuṃ aniccato .pe. Sotaṃ .pe. Vatthu
aniccato .pe. dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ
suṇāti .pe. vatthu nevavipākanavipākadhammadhammānaṃ khandhānaṃ atthipaccayena
paccayo . pacchājātā: nevavipākanavipākadhammadhammā khandhā
purejātassa imassa kāyassa atthipaccayena paccayo . kabaḷiṃkāro
āhāro imassa kāyassa atthipaccayena paccayo . rūpajīvitindriyaṃ
kaṭattārūpānaṃ atthipaccayena paccayo.
{1402.2} Nevavipākanavipākadhammadhammo vipākassa dhammassa
atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe
vatthuṃ vipākānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: sekkhā
vā puthujjanā vā cakkhuṃ aniccato .pe. Assādenti taṃ ārabbha rāgo
uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko
tadārammaṇatā ... sotaṃ .pe. vatthuṃ ... Vipāko tadārammaṇatā ...
Rūpāyatanaṃ cakkhuviññāṇassa .pe.
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa vatthu vipākānaṃ khandhānaṃ atthipaccayena
paccayo.
{1402.3} Nevavipākanavipākadhammadhammo vipākadhammadhammassa
atthipaccayena paccayo purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ
aniccato .pe. assādenti .pe. domanassaṃ uppajjati sotaṃ ...
Vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā .pe.
Vatthu vipākadhammadhammānaṃ khandhānaṃ atthipaccayena paccayo.
[1403] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā
vipākassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ .
Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca
tiṇṇannaṃ .pe. kāyaviññāṇasahagato vipāko eko khandho ca
vatthu ca tiṇṇannaṃ khandhānaṃ paṭisandhikkhaṇe vipāko eko khandho ca
vatthu ca tiṇṇannaṃ . vipāko ca nevavipākanavipākadhammadhammo ca
dhammā nevavipākanavipākadhammadhammassa atthipaccayena paccayo
sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: vipākā khandhā
ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā
khandhā ca mahābhūtā . kaṭattārūpānaṃ atthipaccayena paccayo .
Pacchājātā: vipākā khandhā ca kabaḷiṃkāro āhāro ca imassa
kāyassa . pacchājātā: vipākā khandhā ca rūpajīvitindriyañca
kaṭattārūpānaṃ.
[1404] Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca
dhammā vipākadhammadhammassa atthipaccayena paccayo sahajātaṃ
purejātaṃ . sahajāto: vipākadhammadhammo eko khandho ca vatthu ca
tiṇṇannaṃ . vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca
dhammā nevavipākanavipākadhammadhammassa atthipaccayena paccayo
sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: vipākadhammadhammā
khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ . pacchājātā:
vipākadhammadhammā khandhā ca kabaḷiṃkāro āhāro ca purejātassa
imassa kāyassa atthipaccayena paccayo . pacchājātā: vipākadhammadhammā
khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ . vipāko dhammo
natthivigataṃ anantarasadisaṃ avigataṃ atthisadisaṃ.
[1405] Hetuyā satta ārammaṇe nava adhipatiyā dasa
anantare satta samanantare satta sahajāte ekādasa aññamaññe
satta nissaye terasa upanissaye nava purejāte tīṇi pacchājāte
tīṇi āsevane dve kamme nava vipāke tīṇi āhāre
satta indriye nava jhāne satta magge satta sampayutte
tīṇi vippayutte pañca atthiyā terasa natthiyā satta vigate
satta avigate terasa.
[1406] Hetupaccayā adhipatiyā satta ... sahajāte satta
aññamaññe pañca nissaye satta vipāke tīṇi indriye satta magge
Satta sampayutte tīṇi vippayutte tīṇi atthiyā satta avigate satta.
Yathā kusalattike pañhāvārassa anulomagaṇanā
gaṇitā evaṃ vitthāretabbā.
Anulomaṃ niṭṭhitaṃ.
[1407] Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena
paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo.
Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo
... upanissayapaccayena paccayo . vipāko dhammo
nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo ... Sahajātapaccayena
paccayo ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo.
Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa
sahajātapaccayena paccayo.
[1408] Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena
paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo.
Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... kammapaccayena paccayo. Vipākadhammadhammo
nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo
... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ...
Pacchājātapaccayena paccayo ... Kammapaccayena paccayo. Vipākadhammadhammo
vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena
Paccayo. Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa
ca dhammassa sahajātapaccayena paccayo.
[1409] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa
ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo
... upanissayapaccayena paccayo ... purejātapaccayena paccayo ...
Pacchājātapaccayena paccayo ... āhārapaccayena paccayo ...
Indriyapaccayena paccayo . nevavipākanavipākadhammadhammo vipākassa dhammassa
ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ...
Upanissayapaccayena paccayo ... purejātapaccayena paccayo .
Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... Purejātapaccayena paccayo.
[1410] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā
vipākassa dhammassa sahajātaṃ purejātaṃ. Vipāko ca nevavipākanavipākadhammadhammo
ca dhammā nevavipākanavipākadhammadhammassa sahajātaṃ
pacchājātaṃ āhāraṃ indriyaṃ.
[1411] Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca
dhammā vipākadhammadhammassa sahajātaṃ purejātaṃ . vipākadhammadhammo
ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa
sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
[1412] Nahetuyā soḷasa naārammaṇe soḷasa naadhipatiyā
Soḷasa naanantare soḷasa nasamanantare soḷasa nasahajāte
dvādasa naaññamaññe dvādasa nanissaye dvādasa naupanissaye
soḷasa napurejāte cuddasa napacchājāte soḷasa naāsevane
soḷasa nakamme paṇṇarasa navipāke cuddasa naāhāre soḷasa
naindriye soḷasa najhāne soḷasa namagge soḷasa nasampayutte
dvādasa navippayutte dasa noatthiyā dasa nonatthiyā soḷasa
novigate soḷasa noavigate dasa.
[1413] Nahetupaccayānaārammaṇe soḷasa . saṅkhittaṃ .
... Novigate dasa . yathā kusalattike paccanīyagaṇanā vitthāritā
evaṃ vitthāretabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[1414] Hetupaccayā naārammaṇe satta ... naadhipatiyā satta
naanantare satta nasamanantare satta naaññamaññe tīṇi naupanissaye
satta napurejāte satta napacchājāte satta naāsevane satta
nakamme satta navipāke cattāri naāhāre satta naindriye satta
najhāne satta namagge satta nasampayutte tīṇi navippayutte tīṇi
nonatthiyā satta novigate satta.
[1415] Hetusahajātanissayaatthiavigatanti naārammaṇe satta .
Saṅkhittaṃ . ... novigate satta . yathā kusalattike
Anulomapaccanīyagaṇanā vitthāritā evaṃ vitthāretabbaṃ . asammohantena
eso sajjhāyamaggo.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[1416] Nahetupaccayā ārammaṇe nava ... Adhipatiyā dasa anantare
satta samanantare satta sahajāte ekādasa aññamaññe satta
nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi
āsevane dve kamme nava vipāke tīṇi āhāre satta indriye
nava jhāne satta magge satta sampayutte tīṇi vippayutte pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
[1417] Nahetupaccayā naārammaṇapaccayā adhipatiyā satta .
Saṅkhittaṃ . ... avigate terasa. Yathā kusalattike paccanīyānulomagaṇanā
vitthāritā evaṃ vitthāretabbaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Vipākattikaṃ tatiyaṃ
niṭṭhitaṃ.
--------------
Upādinnattikaṃ 1-
paṭiccavāro
[1418] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe
upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ
dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca
vatthu vatthuṃ paṭicca khandhā upādinnupādāniyaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā dve mahābhūte paṭicca dve mahābhūtā
mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnupādāniyaṃ dhammaṃ
paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā
upādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Upādinnupādāniyaṃ
dhammaṃ paṭicca upādinnupādāniyo ca anupādinnupādāniyo ca
dhammā uppajjanti hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
[1419] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
@Footnote: 1 ito paraṃ khemacārittherena dhammatilokācariyena paṭhamavāre sodhitaṃ.
Dhammo uppajjati hetupaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ anupādinnupādāniyaṃ ekaṃ
mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ
rūpaṃ upādārūpaṃ.
[1420] Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati hetupaccayā anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo
uppajjati hetupaccayā anupādinnaanupādāniye khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ . anupādinnaanupādāniyaṃ dhammaṃ paṭicca
anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā uppajjanti
hetupaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ.
[1421] Anupādinnaanupādāniyañca anupādinnupādāniyañca
dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā
anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
[1422] Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ
Paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1423] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati ārammaṇapaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca ... paṭisandhikkhaṇe ... . anupādinnupādāniyaṃ dhammaṃ paṭicca.
Anupādinnaanupādāniyaṃ dhammaṃ paṭicca . ārammaṇapaccayā tīṇi
pañhā.
[1424] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati adhipatipaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca ...
Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . Anupādinnaanupādāniyaṃ
dhammaṃ paṭicca tīṇi . anupādinnupādāniyañca anupādinnaanupādāniyañca
dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati
adhipatipaccayā anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
[1425] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati anantarapaccayā ... Samanantarapaccayā ... Sahajātapaccayā
upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca ... paṭisandhikkhaṇe
ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ
asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ
Upādārūpaṃ . upādinnupādāniyaṃ dhammaṃ paṭicca tīṇi .
Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati
sahajātapaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ .pe. ekaṃ mahābhūtaṃ paṭicca ... mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca ... . anupādinnupādāniyaṃ dhammaṃ
paṭicca tīṇi . anupādinnupādāniyañca anupādinnaanupādāniyañca
dhammaṃ paṭicca anupādinnupādāniyo . upādinnupādāniyañca
anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo.
[1426] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati aññamaññapaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca ... paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā vatthu ca khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ
mahābhūtaṃ paṭicca ... dve mahābhūte paṭicca dve mahābhūtā asaññasattānaṃ
ekaṃ mahābhūtaṃ ... . anupādinnupādāniyaṃ dhammaṃ paṭicca bāhiraṃ ...
Āhāraṃ ... Utusamuṭṭhānaṃ .... Anupādinnaanupādāniyaṃ dhammaṃ paṭicca.
[1427] Upādinnupādāniyaṃ dhammaṃ paṭicca ... Nissayapaccayā. Nava
pañhā. ... Upanissayapaccayā.
[1428] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati purejātapaccayā. Tīṇi pañhā.
[1429] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati āsevanapaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati āsevanapaccayā anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca.
[1430] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati kammapaccayā. Hetupaccayasadisā nava pañhā.
[1431] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati vipākapaccayā tīṇi . anupādinnupādāniyaṃ dhammaṃ
paṭicca anupādinnupādāniyo dhammo uppajjati vipākapaccayā ekaṃ
mahābhūtaṃ paṭicca ... mahābhūtā paṭicca cittasamuṭṭhānaṃ rūpaṃ
upādārūpaṃ . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati vipākapaccayā vipākaṃ anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā. Nava pañhā.
[1432] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati āhārapaccayā .pe. indriyapaccayā
jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
Yathā kusalattikassa paṭiccavāro sajjhāyamaggena
vitthārito evaṃ vitthāretabbaṃ.
[1433] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca anantare
tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye
nava upanissaye tīṇi purejāte tīṇi āsevane dve kamme nava
vipāke nava āhāre nava indriye nava jhāne nava magge nava
sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi
vigate tīṇi avigate nava . hetupaccayā ārammaṇe tīṇi ... Avigate
nava.
Yathā kusalattike paṭiccagaṇanā sajjhāyamaggena
gaṇitā evaṃ gaṇetabbaṃ.
Anulomaṃ.
[1434] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati nahetupaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā
ahetukapaṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca
rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ
asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ
upādārūpaṃ.
{1434.1} Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati nahetupaccayā ahetuke upādinnupādāniye
Khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . upādinnupādāniyaṃ
dhammaṃ paṭicca upādinnupādāniyo ca anupādinnupādāniyo ca dhammā
uppajjanti nahetupaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
[1435] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati nahetupaccayā ahetukaṃ anupādinnupādāniyaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ anupādinnupādāniyaṃ
ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca
mahābhūte paṭicca upādārūpaṃ vicikicchāsahagate uddhaccasahagate khandhe
paṭicca vicikicchāsahagato uddhaccasahagato moho.
[1436] Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ
paṭicca anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetuke
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1437] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā paṭisandhikkhaṇe
upādinnupādāniye khandhe paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu
ekaṃ mahābhūtaṃ paṭicca asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.
{1437.1} Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā upādinnupādāniye khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ . anupādinnupādāniyaṃ dhammaṃ paṭicca
anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā
anupādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ
paṭicca bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
{1437.2} Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā anupādinnaanupādāniye khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ anupādinnupādāniyañca anupādinnaanupādāniyañca
dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā
anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ
paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1438] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati naadhipatipaccayā . paṭisandhi paripuṇṇaṃ . tīṇi
pañhā . anupādinnupādāniyaṃ dhammaṃ paṭicca . ekā pañhā .
Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo
uppajjati naadhipatipaccayā anupādinnaanupādāniye khandhe paṭicca
anupādinnaanupādāniyā adhipati . upādinnupādāniyañca
Anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo
uppajjati naadhipatipaccayā upādinnupādāniye khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1439] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati naanantarapaccayā .pe. ... nasamanantarapaccayā
naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā
naāsevanapaccayā . anupādinnaanupādāniyaṃ dhammaṃ paṭicca
anupādinnaanupādāniyo dhammo uppajjati naāsevanapaccayā vipākaṃ
anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Saṅkhittaṃ.
[1440] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati nakammapaccayā anupādinnupādāniye khandhe paṭicca
anupādinnupādāniyā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca.
[1441] Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati nakammapaccayā kusale anupādinnaanupādāniye
khandhe paṭicca anupādinnaanupādāniyā cetanā.
[1442] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati navipākapaccayā asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnupādāniyaṃ
dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati navipākapaccayā .
Ekā pañhā . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo uppajjati navipākapaccayā kusalaṃ anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā . tīṇi pañhā .
Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca
anupādinnupādāniyo dhammo uppajjati navipākapaccayā kusale
anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1443] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati naāhārapaccayā asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati naāhārapaccayā bāhiraṃ ... utusamuṭṭhānaṃ ekaṃ
mahābhūtaṃ paṭicca. Saṅkhittaṃ.
[1444] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati naindriyapaccayā asaññasattānaṃ mahābhūte paṭicca
rūpajīvitindriyaṃ.
[1445] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
[1446] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ
paṭicca tayo khandhā . saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ
Paṭicca . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati najhānapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca.
[1447] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati namaggapaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā. Pañca pañhā.
[1448] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati nasampayuttapaccayā. Naārammaṇapaccayasadisaṃ.
[1449] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati navippayuttapaccayā āruppe upādinnupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo
dhammo uppajjati navippayuttapaccayā āruppe anupādinnupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca . anupādinnaanupādāniyaṃ
dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati navippayuttapaccayā
āruppe anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā.
[1450] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo
dhammo uppajjati nonatthipaccayā ... novigatapaccayā . yathā
Kusalattike paccanīyavāro vitthārito evaṃ vitthāretabbo.
[1451] Nahetuyā pañca naārammaṇe cha naadhipatiyā cha