ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [25]   Avigatapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
avigatapaccayena   paccayo   cattāro  mahābhūtā  aññamaññaṃ  avigatapaccayena
paccayo   okkantikkhaṇe   nāmarūpaṃ   aññamaññaṃ   avigatapaccayena  paccayo
cittacetasikā   dhammā   cittasamuṭṭhānānaṃ  rūpānaṃ  avigatapaccayena  paccayo
mahābhūtā     upādārūpānaṃ     avigatapaccayena    paccayo    cakkhāyatanaṃ
cakkhuviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     avigatapaccayena
paccayo      sotāyatanaṃ      sotaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    ghānāyatanaṃ   ghānaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    avigatapaccayena    paccayo    jivhāyatanaṃ
jivhāviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena
paccayo      kāyāyatanaṃ      kāyaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    rūpāyatanaṃ   cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ avigatapaccayena

--------------------------------------------------------------------------------------------- page13.

Paccayo saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayoti. Paccayavibhaṅgavāro niṭṭhito. ------------

--------------------------------------------------------------------------------------------- page14.

Anulomatikapaṭṭhānaṃ kusalattikaṃ -------


             The Pali Tipitaka in Roman Character Volume 40 page 12-14. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=25&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=25&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=25&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=25&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10012              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10012              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :