[5] Anantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca
dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena
paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo
{5.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu
taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
{5.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ anantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ
Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
{5.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ
dhammānaṃ anantarapaccayena paccayo purimā purimā akusalā dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
{5.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
abyākatānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā
abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ
anantarapaccayena paccayo
{5.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ
akusalānaṃ dhammānaṃ anantarapaccayena paccayo yesaṃ yesaṃ dhammānaṃ
anantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te
dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti.
The Pali Tipitaka in Roman Character Volume 40 page 3-4.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=5&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=5&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=5&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=40&item=5&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=40&i=5
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9385
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9385
Contents of The Tipitaka Volume 40
http://84000.org/tipitaka/read/?index_40
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com