ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page184.

[556] Abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... Ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo saddāyatanaṃ sotaviññāṇassa gandhāyatanaṃ ghānaviññāṇassa rasāyatanaṃ jivhāviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo sotāyatanaṃ sotaviññāṇassa ghānāyatanaṃ ghānaviññāṇassa jivhāyatanaṃ jivhāviññāṇassa kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ purejātapaccayena paccayo. [557] Abyākato dhammo kusalassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti .

--------------------------------------------------------------------------------------------- page185.

Vatthupurejātaṃ: vatthu kusalānaṃ khandhānaṃ purejātapaccayena paccayo. [558] Abyākato dhammo akusalassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati . vatthupurejātaṃ: vatthu akusalānaṃ khandhānaṃ purejātapaccayena paccayo.


             The Pali Tipitaka in Roman Character Volume 40 page 184-185. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=556&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=556&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=556&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=556&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=556              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11669              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11669              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :