ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Anantaramūlakaṃ
     [815]  Anantarapaccayā  nahetuyā  satta  ...  naārammaṇe  satta
naadhipatiyā   satta   nasahajāte   satta   naaññamaññe   satta   nanissaye
satta   napurejāte   satta   napacchājāte   satta   naāsevane   pañca
nakamme   satta   navipāke   satta   naāhāre  satta  naindriye  satta
najhāne    satta    namagge   satta   nasampayutte   satta   navippayutte
satta noatthiyā satta noavigate satta.
     [816]    Anantarasamanantaraupanissayanatthivigatanti    nahetuyā   satta
...  naārammaṇe  satta  naadhipatiyā  satta  nasahajāte  satta naaññamaññe
satta    nanissaye    satta   napurejāte   satta   napacchājāte   satta
naāsevane    pañca    nakamme   satta   navipāke   satta   naāhāre
satta   naindriye   satta   najhāne   satta  namagge  satta  nasampayutte
satta navippayutte satta noatthiyā satta noavigate satta.
     [817]    Anantarasamanantaraupanissayaāsevananatthivigatanti    nahetuyā
tīṇi    ...   naārammaṇe   tīṇi   naadhipatiyā   tīṇi   nasahajāte   tīṇi
naaññamaññe   tīṇi   nanissaye   tīṇi   napurejāte   tīṇi   napacchājāte
tīṇi    nakamme   tīṇi   navipāke   tīṇi   naāhāre   tīṇi   naindriye
tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   tīṇi   navippayutte
tīṇi noatthiyā tīṇi noavigate tīṇi.
     [818]      Anantarasamanantaraupanissayakammanatthivigatanti     nahetuyā
ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  nasahajāte  ekaṃ
naaññamaññe   ekaṃ   nanissaye   ekaṃ  napurejāte  ekaṃ  napacchājāte
ekaṃ  naāsevane  ekaṃ  navipāke  ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  ekaṃ
noatthiyā ekaṃ noavigate ekaṃ.
                     Anantaramūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 269-270. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=815&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=815&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=815&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=815&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=815              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :