ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Samanantaramūlakaṃ
     [819]  Samanantarapaccayā  nahetuyā  satta  ...  naārammaṇe satta
naadhipatiyā   satta   nasahajāte   satta   naaññamaññe   satta   nanissaye
satta   napurejāte   satta   napacchājāte   satta   naāsevane   pañca
nakamme   satta   navipāke   satta   naāhāre  satta  naindriye  satta
najhāne   satta   namagge   satta  nasampayutte  satta  navippayutte  satta
noatthiyā satta noavigate satta.
     [820]    Samanantaraanantaraupanissayanatthivigatanti    nahetuyā   satta
...    naārammaṇe    satta    naadhipatiyā   satta   nasahajāte   satta
naaññamaññe   satta   nanissaye   satta  napurejāte  satta  napacchājāte
satta  naāsevane  pañca  nakamme  satta  navipāke  satta naāhāre satta
naindriye   satta   najhāne   satta   namagge  satta  nasampayutte  satta
navippayutte satta noatthiyā satta noavigate satta.
     [821]    Samanantaraanantaraupanissayaāsevananatthivigatanti    nahetuyā
tīṇi    ...   naārammaṇe   tīṇi   naadhipatiyā   tīṇi   nasahajāte   tīṇi
naaññamaññe   tīṇi   nanissaye   tīṇi   napurejāte   tīṇi   napacchājāte
tīṇi   nakamme   tīṇi   navipāke   tīṇi  naāhāre  tīṇi  naindriye  tīṇi
najhāne   tīṇi   namagge   tīṇi   nasampayutte   tīṇi   navippayutte   tīṇi
noatthiyā tīṇi noavigate tīṇi.
     [822]      Samanantaraanantaraupanissayakammanatthivigatanti     nahetuyā
Ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  nasahajāte  ekaṃ
naaññamaññe   ekaṃ   nanissaye   ekaṃ  napurejāte  ekaṃ  napacchājāte
ekaṃ  naāsevane  ekaṃ  navipāke  ekaṃ naāhāre ekaṃ naindriye ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  ekaṃ
noatthiyā ekaṃ noavigate ekaṃ.
                    Samanantaramūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 271-272. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=819&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=819&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=819&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=819&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=819              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :