ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [834]   Aññamaññapaccayā  nahetuyā  tīṇi  ...  naārammaṇe  tīṇi
naadhipatiyā    tīṇi   naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye
tīṇi   napurejāte   tīṇi   napacchājāte  tīṇi  naāsevane  tīṇi  nakamme
tīṇi    navipāke   tīṇi   naāhāre   tīṇi   naindriye   tīṇi   najhāne
tīṇi   namagge   tīṇi   nasampayutte   ekaṃ  navippayutte  tīṇi  nonatthiyā
Tīṇi novigate tīṇi.
     [835]     Aññamaññasahajātanissayaatthiavigatanti    nahetuyā    tīṇi
...   naārammaṇe   tīṇi  naadhipatiyā  tīṇi  naanantare  tīṇi  nasamanantare
tīṇi    naupanissaye    tīṇi    napurejāte    tīṇi   napacchājāte   tīṇi
naāsevane   tīṇi   nakamme   tīṇi   navipāke   tīṇi   naāhāre   tīṇi
naindriye   tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   ekaṃ
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [836]     Aññamaññasahajātanissayasampayuttaatthiavigatanti    nahetuyā
tīṇi    ...    naārammaṇe    tīṇi    naadhipatiyā    tīṇi    naanantare
tīṇi    nasamanantare    tīṇi    naupanissaye    tīṇi    napurejāte   tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
naāhāre    tīṇi    naindriye   tīṇi   najhāne   tīṇi   namagge   tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [837]     Aññamaññasahajātanissayavippayuttaatthiavigatanti    nahetuyā
ekaṃ    ...    naārammaṇe    ekaṃ   naadhipatiyā   ekaṃ   naanantare
ekaṃ    nasamanantare   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
napacchājāte   ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  navipāke  ekaṃ
naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [838]      Aññamaññasahajātanissayavipākaatthiavigatanti     nahetuyā
Ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  naanantare  ekaṃ
nasamanantare   ekaṃ  naupanissaye  ekaṃ  napurejāte  ekaṃ  napacchājāte
ekaṃ   naāsevane   ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [839] Aññamaññasahajātanissayavipākasampayuttaatthiavigatanti
nahetuyā   ekaṃ   ...  ārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare
ekaṃ    nasamanantare   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
napacchājāte   ekaṃ   naāsevane   ekaṃ   nakamme   ekaṃ  naāhāre
ekaṃ  naindriye  ekaṃ  najhāne  ekaṃ  namagge  ekaṃ  navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [840] Aññamaññasahajātanissayavipākavippayuttaatthiavigatanti
nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare  ekaṃ  naupanissaye  ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane  ekaṃ  nakamme  ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
                    Aññamaññamūlakaṃ niṭṭhitaṃ.
                        Nissayamūlakaṃ



             The Pali Tipitaka in Roman Character Volume 40 page 275-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=834&items=7&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=834&items=7              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=834&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=834&items=7&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=834              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :