ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [1391]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
hetupaccayā  parittaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā dve khandhe ...
Paṭisandhikkhaṇe ....
     [1392]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
hetupaccayā   mahaggataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   dve
Khandhe ... Paṭisandhikkhaṇe ....
     [1393]    Appamāṇaṃ    dhammaṃ    saṃsaṭṭho    appamāṇo   dhammo
uppajjati   hetupaccayā   appamāṇaṃ   ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve khandhe ....
     [1394]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
ārammaṇapaccayā    adhipatipaccayā   paṭisandhi   natthi   .   anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā    nissayapaccayā
upanissayapaccayā   purejātapaccayā   paṭisandhi   natthi  .  āsevanapaccayā
vipākopi  paṭisandhipi  natthi  .  kammapaccayā  vipākapaccayā  āhārapaccayā
indriyapaccayā      jhānapaccayā      maggapaccayā      sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [1395]  Hetuyā  tīṇi  ārammaṇe  tīṇi adhipatiyā tīṇi. Saṅkhittaṃ.
Avigate tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1396]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
nahetupaccayā   ahetukaṃ   parittaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā
dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate  uddhaccasahagate
khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.
     [1397]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
Naadhipatipaccayā   parittaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā  dve
khandhe ... Paṭisandhikkhaṇe ....
     [1398]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
naadhipatipaccayā    mahaggate    khandhe    saṃsaṭṭhā    mahaggatā    adhipati
vipākaṃ mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā paṭisandhikkhaṇe ....
     [1399]   Appamāṇaṃ  dhammaṃ  saṃsaṭṭho  appamāṇo  dhammo  uppajjati
naadhipatipaccayā appamāṇe khandhe saṃsaṭṭhā appamāṇā adhipati.
     [1400]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
napurejātapaccayā arūpe parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā paṭisandhikkhaṇe ....
     [1401]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
napurejātapaccayā    arūpe    mahaggataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā paṭisandhikkhaṇe ....
     [1402]   Appamāṇaṃ  dhammaṃ  saṃsaṭṭho  appamāṇo  dhammo  uppajjati
napurejātapaccayā arūpe appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
     [1403]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
napacchājātapaccayā   naāsevanapaccayā   parittaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā
tayo khandhā paṭisandhikkhaṇe ....
     [1404]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
naāsevanapaccayā     vipākaṃ     mahaggataṃ     ekaṃ    khandhaṃ    saṃsaṭṭhā
Paṭisandhikkhaṇe ....
     [1405]    Appamāṇaṃ    dhammaṃ    saṃsaṭṭho    appamāṇo   dhammo
uppajjati naāsevanapaccayā vipākaṃ appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā.
     [1406]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
nakammapaccayā paritte khandhe saṃsaṭṭhā parittā cetanā.
     [1407]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
nakammapaccayā mahaggate khandhe saṃsaṭṭhā mahaggatā cetanā.
     [1408]   Appamāṇaṃ  dhammaṃ  saṃsaṭṭho  appamāṇo  dhammo  uppajjati
nakammapaccayā appamāṇe khandhe saṃsaṭṭhā appamāṇā cetanā.
     [1409]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
navipākapaccayā parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
     [1410]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
navipākapaccayā mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
     [1411]   Appamāṇaṃ  dhammaṃ  saṃsaṭṭho  appamāṇo  dhammo  uppajjati
navipākapaccayā appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
     [1412]   Parittaṃ   dhammaṃ   saṃsaṭṭho   paritto   dhammo  uppajjati
najhānapaccayā     namaggapaccayā    navippayuttapaccayā    arūpe    parittaṃ
ekaṃ khandhaṃ ....
     [1413]   Mahaggataṃ   dhammaṃ   saṃsaṭṭho  mahaggato  dhammo  uppajjati
navippayuttapaccayā arūpe mahaggataṃ ekaṃ khandhaṃ ....
     [1414]    Appamāṇaṃ    dhammaṃ    saṃsaṭṭho    appamāṇo   dhammo
uppajjati navippayuttapaccayā arūpe appamāṇaṃ ekaṃ khandhaṃ ....
     [1415]   Nahetuyā   ekaṃ   naadhipatiyā   tīṇi  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1416]  Hetupaccayā naadhipatiyā tīṇi ... Napurejāte napacchājāte
naāsevane    nakamme    navipāke    navippayutte    tīṇi   .   evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1417]  Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare ekaṃ.
Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
               Sampayuttavāro saṃsaṭṭhavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 421-425. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1391&items=27              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1391&items=27&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1391&items=27              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1391&items=27              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1391              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :