ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                      Nahetusahetukadukaṃ
     [130]   Nahetuṃ  sahetukaṃ  dhammaṃ  paṭicca  nahetu  sahetuko  dhammo
uppajjati   hetupaccayā:   nahetuṃ   sahetukaṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā dve khandhe ... Paṭisandhikkhaṇe nahetuṃ sahetukaṃ .... Nahetuṃ sahetukaṃ
dhammaṃ    paṭicca   nahetu   ahetuko   dhammo   uppajjati   hetupaccayā:
nahetū  sahetuke  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhikkhaṇe ....
Nahetuṃ  sahetukaṃ  dhammaṃ  paṭicca  nahetu  sahetuko  ca  nahetu  ahetuko ca
dhammā   uppajjanti   hetupaccayā:  nahetuṃ  sahetukaṃ  ekaṃ  khandhaṃ  paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe ....
     {130.1}  Nahetuṃ  ahetukaṃ  dhammaṃ  paṭicca  nahetu  ahetuko dhammo
uppajjati   hetupaccayā:  .pe.  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā
mahābhūte    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ  .
Nahetuṃ   ahetukaṃ   dhammaṃ   paṭicca   nahetu   sahetuko  dhammo  uppajjati
hetupaccayā:   paṭisandhikkhaṇe  vatthuṃ  paṭicca  nahetū  sahetukā  khandhā .
Nahetuṃ   ahetukaṃ  dhammaṃ  paṭicca  nahetu  sahetuko  ca  nahetu  ahetukoca
dhammā    uppajjanti    hetupaccayā:    paṭisandhikkhaṇe    vatthuṃ   paṭicca
nahetū sahetukā khandhā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {130.2}  Nahetuṃ  sahetukaṃ  ca nahetuṃ ahetukaṃ ca dhammaṃ paṭicca nahetu
sahetuko  dhammo  uppajjati hetupaccayā: paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ
Khandhañca  vatthuñca  paṭicca tayo khandhā dve khandhe .... Nahetuṃ sahetukañca
nahetuṃ    ahetukañca    dhammaṃ    paṭicca    nahetu    ahetuko   dhammo
uppajjati   hetupaccayā:   nahetū   sahetuke   khandhe  ca  mahābhūte  ca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe  ...  .  nahetuṃ  sahetukañca
nahetuṃ  ahetukañca  dhammaṃ  paṭicca  nahetu  sahetuko  ca nahetu ahetuko ca
dhammā    uppajjanti    hetupaccayā:   paṭisandhikkhaṇe   nahetuṃ   sahetukaṃ
ekaṃ   khandhañca   vatthuñca   paṭicca   tayo   khandhā  dve  khandhe  ...
Nahetū sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ upādārūpaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 81-82. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=130&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=130              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :