ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [145]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ
paccavekkhanti   pubbe   suciṇṇāni   paccavekkhanti   jhānaṃ   ...  ariyā
maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ   paccavekkhanti  pahīne
kilese  ...  vikkhambhite kilese ... Pubbe ... Nahetū sahetuke khandhe
aniccato  ...  domanassaṃ  uppajjati  kusalākusale niruddhe nahetu sahetuko
vipāko        tadārammaṇatā        uppajjati       cetopariyañāṇena
Nahetu    sahetukacittasamaṅgissa    cittaṃ    jānāti    ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
nahetū     sahetukā     khandhā     iddhividhañāṇassa    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena  paccayo  nahetū sahetuke khandhe ārabbha nahetū sahetukā
khandhā uppajjanti.
     {145.1}   Nahetu  sahetuko  dhammo  nahetu  ahetukassa  dhammassa
ārammaṇapaccayena   paccayo:   nahetū  sahetuke  khandhe  aniccato  ...
Domanassaṃ   uppajjati   kusalākusale   niruddhe  nahetu  ahetuko  vipāko
tadārammaṇatā   uppajjati   nahetū   sahetuke   khandhe   ārabbha  nahetū
ahetukā   khandhā   uppajjanti   .   nahetu   ahetuko  dhammo  nahetu
ahetukassa     dhammassa     ārammaṇapaccayena     paccayo:     nibbānaṃ
āvajjanāya  ārammaṇapaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  nahetū
ahetuke   khandhe   aniccato   ...   domanassaṃ  uppajjati  kusalākusale
niruddhe    nahetu    ahetuko    vipāko    tadārammaṇatā    uppajjati
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
ārammaṇapaccayena   paccayo   nahetū   ahetuke  khandhe  ārabbha  nahetū
ahetukā khandhā uppajjanti.
     {145.2}   Nahetu  ahetuko  dhammo  nahetu  sahetukassa  dhammassa
ārammaṇapaccayena     paccayo:     ariyā     nibbānaṃ    paccavekkhanti
nibbānaṃ   gotrabhussa   vodānassa   maggassa   phalassa   ārammaṇapaccayena
paccayo    cakkhuṃ    ...    vatthuṃ   ...   nahetū   ahetuke   khandhe
Aniccato   ...   domanassaṃ   uppajjati   kusalākusale   niruddhe  nahetu
sahetuko   vipāko   tadārammaṇatā   uppajjati   dibbena   cakkhunā  rūpaṃ
passati    dibbāya    sotadhātuyā    saddaṃ    suṇāti   cetopariyañāṇena
nahetu   ahetukacittasamaṅgissa   cittaṃ   jānāti  nahetū  ahetukā  khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa   ārammaṇapaccayena   paccayo   nahetū  ahetuke  khandhe
ārabbha nahetū sahetukā khandhā uppajjanti.



             The Pali Tipitaka in Roman Character Volume 42 page 86-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=145&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=145&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=145&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=145&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=145              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :