ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page122.

Sappaṭighadukaṃ paṭiccavāro [220] Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā dve mahābhūte paṭicca ekaṃ ... sappaṭighe mahābhūte paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ rasāyatanaṃ . sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: sappaṭighe mahābhūte paṭicca āpodhātu sappaṭighe mahābhūte paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ phoṭṭhabbāyatanaṃ paṭicca āpodhātu itthindriyaṃ kabaḷiṃkāro āhāro. {220.1} Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā āpodhātu ca dve mahābhūte ... Sappaṭighe mahābhūte paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ rasāyatanaṃ āpodhātu itthindriyaṃ kabaḷiṃkāro āhāro . appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca

--------------------------------------------------------------------------------------------- page123.

Khandhā āpodhātuṃ paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āpodhātuṃ paṭicca itthindriyaṃ kabaḷiṃkāro āhāro. {220.2} Appaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: appaṭighe khandhe paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe āpodhātuṃ paṭicca sappaṭighā mahābhūtā āpodhātuṃ paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āpodhātuṃ paṭicca cakkhāyatanaṃ phoṭṭhabbāyatanaṃ . appaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... paṭisandhikkhaṇe āpodhātuṃ paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āpodhātuṃ paṭicca cakkhāyatanaṃ phoṭṭhabbāyatanaṃ itthindriyaṃ kabaḷiṃkāro āhāro. {220.3} Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: sappaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā sappaṭighe mahābhūte ca āpodhātuñca paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ rasāyatanaṃ . sappaṭighañca appaṭighañca dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: sappaṭighe khandhe ca

--------------------------------------------------------------------------------------------- page124.

Mahābhūte ca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ kaṭattārūpaṃ phoṭṭhabbāyatanañca āpodhātuñca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ phoṭṭhabbāyatanañca āpodhātuñca paṭicca itthindriyaṃ kabaḷiṃkāro āhāro. {220.4} Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca kaṭattārūpaṃ phoṭṭhabbāyatanañca āpodhātuñca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ rasāyatanaṃ itthindriyaṃ kabaḷiṃkāro āhāro. [221] Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati ārammaṇapaccayā: appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. [222] Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati adhipatipaccayā: paṭisandhi vajjetabbā kaṭattārūpā ca . anantarapaccayā: samanantarapaccayā: sahajātapaccayā: sabbe mahābhūtā kātabbā. [223] ... Aññamaññapaccayā: sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā dve mahābhūte ... . sappaṭighaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page125.

Paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā: sappaṭighe mahābhūte paṭicca āpodhātu . sappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti aññamaññapaccayā: sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā ca āpodhātu ca dve mahābhūte ... . appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā: appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā . appaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā: āpodhātuṃ paṭicca sappaṭighā mahābhūtā ime ajjhattikabāhirā mahābhūtā kātabbā . sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā: sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā . Nissayapaccayā: avigatapaccayā:. [224] Hetuyā nava ārammaṇe ekaṃ adhipatiyā nava anantare ekaṃ samanantare ekaṃ sahajāte nava aññamaññe cha nissaye nava upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte ekaṃ vippayutte nava atthiyā nava natthiyā ekaṃ vigate ekaṃ avigate nava. Anulomaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page126.

[225] Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati nahetupaccayā: tīṇi . appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: ahetukaṃ appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā āpodhātuṃ paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āpodhātuṃ paṭicca itthindriyaṃ kabaḷiṃkāro āhāro bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ āpodhātuṃ paṭicca appaṭighaṃ kaṭattārūpaṃ upādārūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . Appaṭighamūlakaṃ itarepi dve pañhā kātabbā ghaṭanepi tīṇi pañhā kātabbā ajjhattikā bāhirā mahābhūtā sabbe jānitvā kātabbā. [226] Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati naārammaṇapaccayā:. Sabbaṃ saṅkhittaṃ. Novigatapaccayā:. [227] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe nava naupanissaye nava napurejāte nava napacchājāte nava naāsevane nava nakamme nava navipāke nava naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte nava navippayutte

--------------------------------------------------------------------------------------------- page127.

Nava nonatthiyā nava novigate nava. Paccanīyaṃ niṭṭhitaṃ. [228] Hetupaccayā naārammaṇe nava ... naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe nava naupanissaye nava napurejāte nava napucchājāte nava naāsevane nava nakamme ekaṃ navipāke nava nasampayutte nava navippayutte ekaṃ nonatthiyā nava novigate nava. Anulomapaccanīyaṃ niṭṭhitaṃ. [229] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe cha nissaye nava upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme nava . Saṅkhittaṃ ... magge ekaṃ sampayutte ekaṃ vippayutte nava atthiyā nava natthiyā ekaṃ vigate ekaṃ avigate nava. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 122-127. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=220&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=220&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=220&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=220&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=220              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :