ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                            Rūpidukaṃ
                         paṭiccavāro
     [255]   Rūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo  uppajjati  hetupaccayā:
ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  dve  mahābhūte  ...  mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .  rūpiṃ  dhammaṃ  paṭicca
arūpī   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   vatthuṃ  paṭicca
arūpino   khandhā   .   rūpiṃ   dhammaṃ   paṭicca  rūpī  ca  arūpī  ca  dhammā
uppajjanti   hetupaccayā:   paṭisandhikkhaṇe  vatthuṃ  paṭicca  arūpino  khandhā
mahābhūte   paṭicca   kaṭattārūpaṃ   .   arūpiṃ  dhammaṃ  paṭicca  arūpī  dhammo
uppajjati   hetupaccayā:  arūpiṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe ... Paṭisandhi.
     {255.1}  Arūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo uppajjati hetupaccayā:
arūpino   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  .  arūpiṃ  dhammaṃ
paṭicca   rūpī   ca   arūpī   ca   dhammā  uppajjanti  hetupaccayā:  arūpiṃ
ekaṃ     khandhaṃ    paṭicca    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve   khandhe  ...  paṭisandhi  .  rūpiṃ  ca  arūpiṃ  ca  dhammaṃ  paṭicca  rūpī
Dhammo   uppajjati   hetupaccayā:   arūpino   khandhe   ca  mahābhūte  ca
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ...  .  rūpiṃ  ca arūpiṃ ca dhammaṃ
paṭicca   arūpī   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe  arūpiṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve khandhe .... Rūpiṃ ca
arūpiṃ  ca  dhammaṃ  paṭicca  rūpī  ca  arūpī  ca dhammā uppajjanti hetupaccayā:
paṭisandhikkhaṇe   arūpiṃ   ekaṃ   khandhañca   vatthuñca   paṭicca  tayo  khandhā
dve khandhe ... Arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
                        Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 141-142. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=255&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=255&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=255&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=255&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=255              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :