ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                     Āsavasampayuttadukaṃ
                         paṭiccavāro
     [363]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati   hetupaccayā:   āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  dve  khandhe  ... . Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto
dhammo      uppajjati     hetupaccayā:     āsavasampayutte     khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   domanassasahagate   khandhe   paṭicca  moho
cittasamuṭṭhānañca   rūpaṃ  .  āsavasampayuttaṃ  dhammaṃ  paṭicca  āsavasampayutto
ca     āsavavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā
moho cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {363.1}   Āsavavippayuttaṃ  dhammaṃ  paṭicca  āsavavippayutto  dhammo
uppajjati  hetupaccayā:  āsavavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca tayo mahābhūtā
Tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca
dve ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {363.2}   Āsavavippayuttaṃ  dhammaṃ  paṭicca  āsavasampayutto  dhammo
uppajjati   hetupaccayā:   domanassasahagataṃ   vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ   paṭicca   sampayuttakā   khandhā   .  āsavavippayuttaṃ  dhammaṃ  paṭicca
āsavasampayutto  ca  āsavavippayutto  ca  dhammā  uppajjanti hetupaccayā:
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ     mohaṃ    paṭicca
sampayuttakā    khandhā    cittasamuṭṭhānañca   rūpaṃ   .   āsavasampayuttañca
āsavavippayuttañca   dhammaṃ   paṭicca   āsavasampayutto   dhammo   uppajjati
hetupaccayā:    domanassasahagataṃ    vicikicchāsahagataṃ   uddhaccasahagataṃ   ekaṃ
khandhañca mohañca paṭicca tayo khandhā dve khandhe ....
     {363.3}   Āsavasampayuttañca   āsavavippayuttañca   dhammaṃ   paṭicca
āsavavippayutto    dhammo    uppajjati   hetupaccayā:   āsavasampayutte
khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  domanassasahagate
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    mohañca    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   .   āsavasampayuttañca   āsavavippayuttañca   dhammaṃ
paṭicca   āsavasampayutto   ca   āsavavippayutto   ca  dhammā  uppajjanti
hetupaccayā:      domanassasahagataṃ      vicikicchāsahagataṃ     uddhaccasahagataṃ
ekaṃ    khandhañca    mohañca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca
rūpaṃ dve khandhe ....



             The Pali Tipitaka in Roman Character Volume 42 page 198-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=363&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=363&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=363&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=363&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=363              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :