ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Paccayavaro
     [375]   Asavasampayuttam   dhammam  paccaya  asavasampayutto  dhammo
uppajjati    hetupaccaya:    tini    paticcasadiso    .   asavavippayuttam
dhammam    paccaya    asavavippayutto   dhammo   uppajjati   hetupaccaya:
asavavippayuttam   ekam   khandham   paccaya   tayo  khandha  cittasamutthananca
rupam   dve   khandhe  ...  domanassasahagatam  vicikicchasahagatam  uddhaccasahagatam
moham     paccaya     cittasamutthanam     rupam    patisandhikkhane    khandhe
paccaya    vatthu   vatthum   paccaya   khandha   ekam   mahabhutam   paccaya
tayo   mahabhuta   mahabhute   paccaya   cittasamutthanam   rupam  katattarupam
upadarupam   vatthum   paccaya   asavavippayutta   khandha   vatthum  paccaya
domanassasahagato vicikicchasahagato uddhaccasahagato moho.
     {375.1}  Asavavippayuttam  dhammam  paccaya  asavasampayutto  dhammo
uppajjati    hetupaccaya:    vatthum   paccaya   asavasampayutta   khandha
domanassasahagatam     vicikicchasahagatam     uddhaccasahagatam    moham    paccaya
sampayuttaka   khandha  .  asavavippayuttam  dhammam  paccaya  asavasampayutto
ca    asavavippayutto   ca   dhamma   uppajjanti   hetupaccaya:   vatthum
paccaya   asavasampayutta   khandha   mahabhute   paccaya   cittasamutthanam
Rupam    domanassasahagatam   vicikicchasahagatam   uddhaccasahagatam   moham   paccaya
sampayuttaka   khandha  cittasamutthanam  rupam  vatthum  paccaya  domanassasahagata
khandha ca moho ca.
     {375.2}          Asavasampayuttanca         asavavippayuttanca
dhammam       paccaya       asavasampayutto      dhammo      uppajjati
hetupaccaya:    asavasampayuttam    ekam    khandhanca   vatthunca   paccaya
tayo   khandha   dve   khandhe   ...   domanassasahagatam   vicikicchasahagatam
uddhaccasahagatam    ekam    khandhanca    mohanca   paccaya   tayo   khandha
dve khandhe ....
     {375.3}      Asavasampayuttanca     asavavippayuttanca     dhammam
paccaya     asavavippayutto     dhammo     uppajjati     hetupaccaya:
asavasampayutte   khandhe   ca  mahabhute  ca  paccaya  cittasamutthanam  rupam
domanassasahagate   vicikicchasahagate   uddhaccasahagate   khandhe  ca  mohanca
paccaya   cittasamutthanam   rupam   domanassasahagate   khandhe   ca   vatthunca
paccaya domanassasahagato moho.
     {375.4}          Asavasampayuttanca         asavavippayuttanca
dhammam     paccaya     asavasampayutto     ca    asavavippayutto    ca
dhamma    uppajjanti    hetupaccaya:   asavasampayuttam   ekam   khandhanca
vatthunca   paccaya   tayo   khandha  dve  khandhe  ...  asavasampayutte
khandhe   ca   mahabhute   ca  paccaya  cittasamutthanam  rupam  domanassasahagatam
vicikicchasahagatam      uddhaccasahagatam      ekam      khandhanca     mohanca
paccaya   tayo   khandha   cittasamutthananca   rupam   dve   khandhe  ...
Domanassasahagatam    ekam    khandhanca   vatthunca   paccaya   tayo   khandha
Moho ca dve khandhe ....



             The Pali Tipitaka in Roman Character Volume 42 page 206-208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=375&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=375&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=375&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=375&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=375              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :