ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Paccayavāro
     [375]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadiso    .   āsavavippayuttaṃ
dhammaṃ    paccayā    āsavavippayutto   dhammo   uppajjati   hetupaccayā:
āsavavippayuttaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ   dve   khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ     paccayā     cittasamuṭṭhānaṃ     rūpaṃ    paṭisandhikkhaṇe    khandhe
paccayā    vatthu   vatthuṃ   paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā
tayo   mahābhūtā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   āsavavippayuttā   khandhā   vatthuṃ  paccayā
domanassasahagato vicikicchāsahagato uddhaccasahagato moho.
     {375.1}  Āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    vatthuṃ   paccayā   āsavasampayuttā   khandhā
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā   khandhā  .  āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto
ca    āsavavippayutto   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ
paccayā   āsavasampayuttā   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page207.

Rūpaṃ domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā domanassasahagatā khandhā ca moho ca. {375.2} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā: āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe .... {375.3} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati hetupaccayā: āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagate khandhe ca vatthuñca paccayā domanassasahagato moho. {375.4} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā: āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page208.

Moho ca dve khandhe ....


             The Pali Tipitaka in Roman Character Volume 42 page 206-208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=375&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=375&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=375&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=375&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=375              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :