Saññojanadukaṃ
paṭiccavāro
[418] Saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati
hetupaccayā: kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ
avijjāsaññojanaṃ kāmarāgasaññojanaṃ paṭicca sīlabbataparāmāsa-
saññojanaṃ avijjāsaññojanaṃ kāmarāgasaññojanaṃ paṭicca
mānasaññojanaṃ avijjāsaññojanaṃ kāmarāgasaññojanaṃ paṭicca
avijjāsaññojanaṃ paṭighasaññojanaṃ paṭicca issāsaññojanaṃ
avijjāsaññojanaṃ paṭighasaññojanaṃ paṭicca macchariyasaññojanaṃ
avijjāsaññojanaṃ paṭighasaññojanaṃ paṭicca avijjāsaññojanaṃ
mānasaññojanaṃ paṭicca bhavarāgasaññojanaṃ avijjāsaññojanaṃ
bhavarāgasaññojanaṃ paṭicca avijjāsaññojanaṃ vicikicchāsaññojanaṃ
paṭicca avijjāsaññojanaṃ.
{418.1} Saññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati
hetupaccayā: saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca
Rūpaṃ . saññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca
dhammā uppajjanti hetupaccayā: kāmarāgasaññojanaṃ
paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā
ca khandhā cittasamuṭṭhānañca rūpaṃ cakkaṃ bandhitabbaṃ . nosaññojanaṃ
dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā:
nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ
paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
{418.2} Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo
uppajjati hetupaccayā: nosaññojane khandhe paṭicca saññojanā .
Nosaññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano
ca dhammā uppajjanti hetupaccayā: nosaññojanaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ
dve khandhe ....
{418.3} Saññojanañca nosaññojanañca dhammaṃ paṭicca
saññojano dhammo uppajjati hetupaccayā: kāmarāgasaññojanañca
sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ
cakkaṃ bandhitabbaṃ . saññojanañca nosaññojanañca dhammaṃ paṭicca
nosaññojano dhammo uppajjati hetupaccayā: nosaññojanaṃ
ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
{418.4} Saññojanañca nosaññojanañca dhammaṃ paṭicca
Saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā:
nosaññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo
khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ
cakkaṃ bandhitabbaṃ.
Ārammaṇapaccaye rūpaṃ natthi . adhipatipaccayo hetusadiso
vicikicchāsaññojanaṃ natthi. Anantarapaccayā: avigatapaccayā:.
The Pali Tipitaka in Roman Character Volume 42 page 241-243.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=418&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=418&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=418&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=418&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=418
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]