ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                    Saññojanasampayuttadukaṃ
                          paṭiccavāro
     [445]    Saññojanasampayuttaṃ   dhammaṃ   paṭicca   saññojanasampayutto
dhammo    uppajjati    hetupaccayā:    saññojanasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā  dve  khandhe  ...  .  saññojanasampayuttaṃ  dhammaṃ
paṭicca     saññojanavippayutto     dhammo     uppajjati    hetupaccayā:
saññojanasampayutte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Saññojanasampayuttaṃ
dhammaṃ      paṭicca     saññojanasampayutto     ca     saññojanavippayutto
Ca      dhammā      uppajjanti     hetupaccayā:     saññojanasampayuttaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {445.1}   Saññojanavippayuttaṃ   dhammaṃ   paṭicca  saññojanavippayutto
dhammo   uppajjati   hetupaccayā:  saññojanavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  uddhaccasahagataṃ
mohaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .   saññojanavippayuttaṃ
dhammaṃ    paṭicca   saññojanasampayutto   dhammo   uppajjati   hetupaccayā:
uddhaccasahagataṃ   mohaṃ   paṭicca  sampayuttakā  khandhā  .  saññojanavippayuttaṃ
dhammaṃ      paṭicca     saññojanasampayutto     ca     saññojanavippayutto
ca   dhammā   uppajjanti   hetupaccayā:   uddhaccasahagataṃ   mohaṃ   paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
     {445.2}        Saññojanasampayuttañca       saññojanavippayuttañca
dhammaṃ    paṭicca   saññojanasampayutto   dhammo   uppajjati   hetupaccayā:
uddhaccasahagataṃ  ekaṃ  khandhañca  mohañca  paṭicca  tayo khandhā dve khandhe.
Saññojanasampayuttañca       saññojanavippayuttañca       dhammaṃ      paṭicca
saññojanavippayutto   dhammo   uppajjati  hetupaccayā:  saññojanasampayutte
khandhe   ca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  uddhaccasahagate
khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {445.3}    Saññojanasampayuttañca    saññojanavippayuttañca    dhammaṃ
paṭicca  saññojanasampayutto  ca  saññojanavippayutto  ca  dhammā  uppajjanti
Hetupaccayā:    uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca    paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....



             The Pali Tipitaka in Roman Character Volume 42 page 256-258. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=445&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=445&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=445&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=445&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=445              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :