Nīvaraṇadukaṃ
paṭiccavāro
[576] Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati
hetupaccayā: kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ
byāpādanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ byāpādanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ
byāpādanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ
kukkuccanīvaraṇaṃavijjānīvaraṇaṃ byāpādanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ
kukkuccanīvaraṇaṃ avijjānīvaraṇaṃ vicikicchānīvaraṇaṃ paṭicca
uddhaccanīvaraṇaṃ uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ . nīvaraṇaṃ
dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā: nīvaraṇe
Paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
{576.1} Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā
uppajjanti hetupaccayā: kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca
rūpaṃ cakkaṃ . nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati
hetupaccayā: nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi . nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati
hetupaccayā: nonīvaraṇe khandhe paṭicca nīvaraṇā.
{576.2} Nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā
uppajjanti hetupaccayā: nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
nīvaraṇā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... . nīvaraṇañca
nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā:
kāmacchandanīvaraṇañca sampayuttake ca khandhe paṭicca thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ.
{576.3} Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo
uppajjati hetupaccayā: nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . nīvaraṇañca
nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti
hetupaccayā: nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca
tayo khandhā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ dve khandhe
... Cakkaṃ. Saṅkhittaṃ.
The Pali Tipitaka in Roman Character Volume 42 page 347-348.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=576&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=576&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=576&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=576&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=576
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]