ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [59]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
hetupaccayā:   sahetukamūlakaṃ   paṭiccasadisaṃ   .   ahetukaṃ   dhammaṃ  paccayā
Ahetuko   ...   paṭiccasadisaṃyeva  .  ahetukaṃ  dhammaṃ  paccayā  sahetuko
dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā   sahetukā   khandhā
vicikicchāsahagataṃ    uddhaccasahagataṃ   mohaṃ   paccayā   sampayuttakā   khandhā
paṭisandhikkhaṇe   vatthuṃ   paccayā   sahetukā   khandhā   .  ahetukaṃ  dhammaṃ
paccayā   sahetuko   ca  ahetuko  ca  dhammā  uppajjanti  hetupaccayā:
vatthuṃ   paccayā   sahetukā   khandhā   mahābhūte   paccayā  cittasamuṭṭhānaṃ
rūpaṃ    vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ   paccayā   sampayuttakā
khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vatthuṃ ....
     {59.1}    Sahetukañca   ahetukañca   dhammaṃ   paccayā   sahetuko
dhammo   uppajjati   hetupaccayā:   sahetukaṃ   ekaṃ   khandhañca   vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ...  vicikicchāsahagataṃ  uddhaccasahagataṃ
ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ....
     {59.2}  Sahetukañca  ahetukañca  dhammaṃ  paccayā  ahetuko  dhammo
uppajjati   hetupaccayā:   sahetuke   khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ   rūpaṃ  vicikicchāsahagate  uddhaccasahagate  khandhe  ca  mohañca
paccayā cittasamuṭṭhānaṃ rūpaṃ ... Paṭisandhikkhaṇe.
     {59.3}   Sahetukañca   ahetukañca   dhammaṃ  paccayā  sahetuko  ca
ahetuko   ca  dhammā  uppajjanti  hetupaccayā:  sahetukaṃ  ekaṃ  khandhañca
vatthuñca  paccayā  tayo  khandhā  dve  khandhe  ...  sahetuke  khandhe ca
mahābhūte     ca     paccayā    cittasamuṭṭhānaṃ    rūpaṃ    vicikicchāsahagataṃ
uddhaccasahagataṃ       ekaṃ       khandhañca       mohañca       paccayā
Tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
sahetukaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā dve khandhe ...
Sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 36-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=59&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=59&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=59&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=59&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=59              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :