ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Paccayavāro
     [669]  Parāmāsaṃ  dhammaṃ  paccayā  noparāmāso  dhammo  uppajjati
hetupaccayā:   parāmāsaṃ   paccayā  sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ    .    noparāmāsaṃ    dhammaṃ    paccayā    noparāmāso   dhammo
uppajjati   hetupaccayā:   noparāmāsaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva
ajjhattikā    mahābhūtā    vatthuṃ   paccayā   noparāmāsā   khandhā  .
Noparāmāsaṃ   dhammaṃ  paccayā  parāmāso  dhammo  uppajjati  hetupaccayā:
noparāmāse     khandhe     paccayā    parāmāso    vatthuṃ    paccayā
parāmāso.
     {669.1}  Noparāmāsaṃ  dhammaṃ  paccayā  parāmāso ca noparāmāso
ca     dhammā     uppajjanti     hetupaccayā:    noparāmāsaṃ    ekaṃ
khandhaṃ   paccayā   tayo   khandhā   parāmāso   ca  cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...   vatthuṃ   paccayā   parāmāso  mahābhūte  paccayā
cittasamuṭṭhānaṃ   rūpaṃ   vatthuṃ   paccayā   parāmāso   ca  sampayuttakā  ca
khandhā   .   parāmāsañca   noparāmāsañca  dhammaṃ  paccayā  noparāmāso
dhammo  uppajjati  hetupaccayā:  noparāmāsaṃ  ekaṃ  khandhañca  parāmāsañca
paccayā      tayo      khandhā     cittasamuṭṭhānañca     rūpaṃ     dve
khandhe  ...  parāmāsañca  sampayuttake  ca  khandhe  paccayā cittasamuṭṭhānaṃ
rūpaṃ     parāmāsañca     mahābhūte     ca     paccayā    cittasamuṭṭhānaṃ
rūpaṃ parāmāsañca vatthuñca paccayā noparāmāsā khandhā.
                        Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 393-394. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=669&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=669&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=669&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=669&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=669              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :