ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [266]   Ajjhattikaṃ   dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati
hetupaccayā:     tīṇi    paṭiccasadisā    .    bāhiraṃ   dhammaṃ   paccayā
bāhiro   dhammo   uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
dvepi      kātabbā      yāva     ajjhattikā     mahābhūtā    vatthuṃ
Paccayā   bāhirā   khandhā   .   bāhiraṃ   dhammaṃ   paccayā   ajjhattiko
dhammo    uppajjati   hetupaccayā:   bāhire   khandhe   paccayā   cittaṃ
vatthuṃ   paccayā   cittaṃ   paṭisandhikkhaṇe   dvepi   kātabbā   .  bāhiraṃ
dhammaṃ    paccayā   ajjhattiko   ca   bāhiro   ca   dhammā   uppajjanti
hetupaccayā:    bāhiraṃ    ekaṃ    khandhaṃ    paccayā    dve    khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   vatthuṃ   paccayā   cittaṃ
sampayuttakā ca khandhā paṭisandhikkhaṇe dvepi kātabbā.
     {266.1}   Ajjhattikañca   bāhirañca   dhammaṃ   paccayā  ajjhattiko
dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   cittañca  sampayuttake
ca   khandhe   paccayā   ajjhattikaṃ  kaṭattārūpaṃ  .  ajjhattikañca  bāhirañca
dhammaṃ   paccayā   bāhiro  dhammo  uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ
khandhañca    cittañca    paccayā    dve   khandhā   cittasamuṭṭhānañca  rūpaṃ
cittañca   mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  cittañca  vatthuñca
paccayā  bāhirā  khandhā  paṭisandhikkhaṇe  tīṇipi  kātabbā  .  ajjhattikañca
bāhirañca  dhammaṃ  paccayā  ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti
hetupaccayā:   paṭisandhikkhaṇe   bāhiraṃ   ekaṃ  khandhañca  cittañca  paccayā
dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe ....



             The Pali Tipitaka in Roman Character Volume 43 page 156-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=266&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=266&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=266&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=266&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=266              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :