ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                         Upādānadukaṃ
                          paṭiccavāro
     [390]  Upādānaṃ   dhammaṃ   paṭicca   upādāno  dhammo  uppajjati
hetupaccayā:   diṭṭhupādānaṃ   paṭicca   kāmupādānaṃ   kāmupādānaṃ  paṭicca

--------------------------------------------------------------------------------------------- page234.

Diṭṭhupādānaṃ sīlabbatupādānaṃ paṭicca kāmupādānaṃ kāmupādānaṃ paṭicca sīlabbatupādānaṃ attavādupādānaṃ paṭicca kāmupādānaṃ kāmupādānaṃ paṭicca attavādupādānaṃ . upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā: upādāne paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. {390.1} Upādānaṃ dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā: diṭṭhupādānaṃ paṭicca kāmupādānaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ kāmupādānaṃ .... Sabbaṃ cakkaṃ kātabbaṃ . noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā: noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {390.2} Noupādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati hetupaccayā: noupādāne khandhe paṭicca upādānā . noupādānaṃ dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā: noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā upādānā ca cittasamuṭṭhānaṃ rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ . upādānañca noupādānañca dhammaṃ paṭicca upādāno

--------------------------------------------------------------------------------------------- page235.

Dhammo uppajjati hetupaccayā: diṭṭhupādānañca sampayuttake ca khandhe paṭicca kāmupādānaṃ. Sabbaṃ cakkaṃ kātabbaṃ. {390.3} Upādānañca noupādānañca dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā: noupādānaṃ ekaṃ khandhañca upādānañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Upādānañca noupādānañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ upādānañca vatthuñca paṭicca noupādānā khandhā . upādānañca noupādānañca dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā: noupādānaṃ ekaṃ khandhañca diṭṭhupādānañca paṭicca tayo khandhā kāmupādānañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe .... Cakkaṃ kātabbaṃ. [391] Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati ārammaṇapaccayā: navapi pañhā kātabbā rūpaṃ chaḍḍetabbaṃ. [392] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava vipāke ekaṃ avigate nava. [393] Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati nahetupaccayā: ahetukaṃ noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ...

--------------------------------------------------------------------------------------------- page236.

Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... .pe. asaññasattānaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [394] Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati naārammaṇapaccayā: upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ . Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati naārammaṇapaccayā: noupādāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe noupādāne khandhe paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattā. Upādānañca noupādānañca dhammaṃ paṭicca noupādāno dhammo uppajjati naārammaṇapaccayā: upādāne ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ upādāne ca mahābhūte ca paṭicca citta- samuṭṭhānaṃ rūpaṃ . ... naadhipatipaccayā: naanantarapaccayā: .pe. Naupanissayapaccayā:. [395] Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati napurejātapaccayā: arūpe attavādupādānaṃ paṭicca kāmupādānaṃ kāmupādānaṃ paṭicca attavādupādānaṃ . upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati napurejātapaccayā: arūpe upādāne paṭicca sampayuttakā khandhā upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. Navapi pañhā arūpe dve upādānā. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page237.

[396] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi .pe. naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [397] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [398] Nahetupaccayā ārammaṇe ekaṃ sabbattha ekaṃ ... Magge ekaṃ avigate ekaṃ. Sahajātavāropi paṭiccavārasadiso vibhajantena diṭṭhupādānaṃ sahajātaṃ kāmupādānanti kātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 43 page 233-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=390&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=390&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=390&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=390&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=390              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :