ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [399]  Upādānaṃ   dhammaṃ   paccayā  upādāno  dhammo  uppajjati
hetupaccayā:   diṭṭhupādānaṃ   paccayā   kāmupādānaṃ   .   tīṇi  paṭicca-
sadisā  .  noupādānaṃ  dhammaṃ  paccayā  noupādāno  dhammo  uppajjati
hetupaccayā:   noupādānaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā   citta-
samuṭṭhānañca   rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  khandhe  paccayā
Yāva   ajjhattikā   mahābhūtā   vatthuṃ  paccayā  noupādānā  khandhā .
Noupādānaṃ     dhammaṃ     paccayā    upādāno    dhammo    uppajjati
hetupaccayā:    noupādāne    khandhe    paccayā    upādānā  vatthuṃ
paccayā upādānā.
     {399.1}  Noupādānaṃ  dhammaṃ  paccayā  upādāno ca noupādāno
ca   dhammā  uppajjanti  hetupaccayā:  noupādānaṃ  ekaṃ  khandhaṃ  paccayā
tayo  khandhā  upādānā   ca  cittasamuṭṭhānaṃ  rūpaṃ  dve khandhe ... Vatthuṃ
paccayā    upādānā    mahābhūte   paccayā   cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ
paccayā upādānā sampayuttakā ca khandhā.
     {399.2}  Upādānañca  noupādānañca  dhammaṃ  paccayā  upādāno
dhammo   uppajjati  hetupaccayā:  diṭṭhupādānañca  sampayuttake  ca  khandhe
paccayā   kāmupādānaṃ   kāmupādānañca  sampayuttake  ca  khandhe  paccayā
diṭṭhupādānaṃ   .   cakkaṃ   kātabbaṃ  .  diṭṭhupādānañca  vatthuñca  paccayā
kāmupādānaṃ. Cakkaṃ kātabbaṃ.
     {399.3}  Upādānañca  noupādānañca  dhammaṃ paccayā noupādāno
dhammo  uppajjati  hetupaccayā:  noupādānaṃ  ekaṃ  khandhañca  upādānañca
paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ kātabbaṃ.
Upādāne   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ upādānañca
vatthuñca   paccayā  noupādānā  khandhā  .  upādānañca  noupādānañca
dhammaṃ  paccayā upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā:
noupādānaṃ   ekaṃ   khandhañca   diṭṭhupādānañca   paccayā   tayo  khandhā
Kāmupādānañca    cittasamuṭṭhānaṃ    rūpaṃ   .   cakkaṃ   .  diṭṭhupādānañca
vatthuñca   paccayā   kāmupādānaṃ   sampayuttakā   ca  khandhā  .  cakkaṃ.
...   Ārammaṇapaccayā:   ārammaṇe   noupādānamūlake   pañcāyatanañca
vatthu ca kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 237-239. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=399&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=399&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=399&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=399&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=399              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :