ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [465]  Upādānocevaupādānasampayuttoca  dhammo upādānassaceva-
upādānasampayuttassa   dhammassa  hetupaccayena  paccayo:  upādānāceva-
upādānasampayuttāca   hetū   sampayuttakānaṃ   upādānānaṃ  hetupaccayena
paccayo     .    mūlaṃ    pucchitabbaṃ    upādānācevaupādānasampayuttāca

--------------------------------------------------------------------------------------------- page285.

Hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ pucchitabbaṃ upādānācevaupādānasampayuttāca hetū sampayuttakānaṃ khandhānaṃ upādānānañca hetupaccayena paccayo. {465.1} Upādānasampayuttocevanocaupādāno dhammo upādānasampayuttassacevanocaupādānassa dhammassa hetupaccayena paccayo: upādānasampayuttācevanocaupādānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ pucchitabbaṃ upādānasampayuttāceva- nocaupādānā hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. Mūlaṃ pucchitabbaṃ upādānasampayuttācevanocaupādānā hetū sampayuttakānaṃ khandhānaṃ upādānānañca hetupaccayena paccayo. {465.2} Upādānocevaupādānasampayuttoca upādānasampayutto- cevanocaupādāno ca dhammā upādānassacevaupādānasampayuttassaca dhammassa hetupaccayena paccayo: upādānācevaupādānasampayuttāca upādānasampayuttācevanocaupādānā ca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo . mūlaṃ pucchitabbaṃ upādānāceva- upādānasampayuttāca upādānasampayuttācevanocaupādānā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ pucchitabbaṃ upādānācevaupādānasampayuttāca upādānasampayuttācevanoca- upādānā ca hetū sampayuttakānaṃ khandhānaṃ upādānānañca hetu- paccayena paccayo. [466] Upādānocevaupādānasampayuttoca dhammo

--------------------------------------------------------------------------------------------- page286.

Upādānassacevaupādānasampayuttassaca dhammassa ārammaṇapaccayena paccayo: upādāne ārabbha upādānā uppajjanti . mūlaṃ pucchitabbaṃ upādāne ārabbha upādānasampayuttācevanocaupādānā khandhā uppajjanti . mūlaṃ pucchitabbaṃ upādāne ārabbha upādānā ca sampayuttakā ca khandhā uppajjanti . upādānasampayuttocevanoca- upādāno dhammo upādānasampayuttassacevanocaupādānassa dhammassa ārammaṇapaccayena paccayo: upādānasampayuttecevanocaupādāne khandhe ārabbha upādānasampayuttācevanocaupādānā khandhā uppajjanti . tīṇipi kātabbā . ghaṭane tīṇipi kātabbā. [467] Upādānocevaupādānasampayuttoca dhammo upādānassa- cevaupādānasampayuttassaca dhammassa adhipatipaccayena paccayo: tīṇi . upādānasampayuttocevanocaupādāno dhammo upādāna- sampayuttassacevanocaupādānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇipi . tīsupi dvepi adhipatī kātabbā. Ghaṭanādhipatipi tīṇi. [468] Upādānocevaupādānasampayuttoca dhammo upādānassa- cevaupādānasampayuttassaca dhammassa anantarapaccayena paccayo: purimā purimā upādānācevaupādānasampayuttāca pacchimānaṃ pacchimānaṃ upādānānaṃ anantarapaccayena paccayo . evaṃ navapi pañhā kātabbā āvajjanāpi vuṭṭhānampi natthi.

--------------------------------------------------------------------------------------------- page287.

[469] Upādānocevaupādānasampayuttoca dhammo upādānassa- cevaupādānasampayuttassaca dhammassa samanantarapaccayena paccayo: nava . ... sahajātapaccayena paccayo: nava aññamaññapaccayena paccayo: nava nissayapaccayena paccayo: nava. [470] Upādānocevaupādānasampayuttoca dhammo upādānassa- cevaupādānasampayuttassaca dhammassa upanissayapaccayena paccayo: .pe. tīṇi . upādānasampayuttocevanocaupādāno dhammo upādānasampayuttassacevanocaupādānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: upādānasampayuttācevanocaupādānā khandhā upādānasampayuttānañcevanocaupādānānaṃ khandhānaṃ upanissayapaccayena paccayo tīṇi . ghaṭanūpanissayepi tīṇi . ... Āsevanapaccayena paccayo: nava. [471] Upādānasampayuttocevanocaupādāno dhammo upādāna- sampayuttassacevanocaupādānassa dhammassa kammapaccayena paccayo tīṇi . ... āhārapaccayena paccayo: tīṇi indriyapaccayena paccayo: tīṇi jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: nava sampayuttapaccayena paccayo: nava atthipaccayena paccayo: nava natthipaccayena paccayo: nava vigatapaccayena paccayo: nava avigata- paccayena paccayo: nava.

--------------------------------------------------------------------------------------------- page288.

[472] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [473] Upādānocevaupādānasampayuttoca dhammo upādānassa- cevaupādānasampayuttassaca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . upādāno- cevaupādānasampayuttoca dhammo upādānasampayuttassacevanoca- upādānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . upādānocevaupādāna- sampayuttoca dhammo upādānassacevaupādānasampayuttassaca upādānasampayuttassacevanocaupādānassaca dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. Evampi nava kātabbā ekekassa mūle tīṇi tīṇi pañhā. [474] Nahetuyā nava naārammaṇe nava naadhipatiyā nava sabbattha nava noavigate nava. [475] Hetupaccayā naārammaṇe nava ... naadhipatiyā nava naanantare nava nasamanantare nava naupanissaye nava sabbattha nava namagge nava nasampayutte nava nonatthiyā nava novigate nava.

--------------------------------------------------------------------------------------------- page289.

[476] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā kātabbā. Upādānaupādānasampayuttadukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 43 page 284-289. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=465&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=465&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=465&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=465&items=12&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=465              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :