ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [62]  Citto  dhammo  cittassa  dhammassa ārammaṇapaccayena paccayo:
cittaṃ   ārabbha   cittaṃ   uppajjati  .  mūlaṃ  kātabbaṃ  .  cittaṃ  ārabbha
nocittā   khandhā   uppajjanti   .   mūlaṃ   kātabbaṃ   .  cittaṃ ārabbha
cittañca    sampayuttakā   ca   khandhā   uppajjanti  .  nocitto  dhammo
nocittassa    dhammassa    ārammaṇapaccayena    paccayo:   dānaṃ   datvā
sīlaṃ   samādiyitvā    uposathakammaṃ   katvā   taṃ  paccavekkhati  assādeti
Abhinandati    taṃ    ārabbha    rāgo    uppajjati    .pe.   domanassaṃ
uppajjati   pubbe   suciṇṇāni   ...   jhānā   vuṭṭhahitvā  jhānaṃ  ...
Ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ  paccavekkhanti
nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa   vodānassa   maggassa
phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   ariyā   nocitte
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
pubbe  samudāciṇṇe  kilese  jānanti  cakkhuṃ  ...  vatthuṃ  ... Nocitte
khandhe    aniccato   .pe.   domanassaṃ   uppajjati   dibbena   cakkhunā
rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena
nocittasamaṅgissa     cittaṃ     jānāti     ākāsānañcāyatanaṃ    .pe.
Ākiñcaññāyatanaṃ       .pe.       rūpāyatanaṃ      cakkhuviññāṇasahagatānaṃ
khandhānaṃ    phoṭṭhabbāyatanaṃ   .pe.   nocittā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa        pubbenivāsānussatiñāṇassa        yathākammupaga-
ñāṇassa      anāgataṃsañāṇassa      āvajjanāya      ārammaṇapaccayena
paccayo.
     {62.1}   Nocitto   dhammo  cittassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  datvā  ...  paṭhamagamanasadisaṃ  ninnānākaraṇaṃ  .  imaṃ nānaṃ
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Nocittā   khandhā  iddhividhañāṇassa  .pe.  āvajjanāya  ārammaṇapaccayena
paccayo  .  nocitto  dhammo  cittassa ca nocittassa ca dhammassa ārammaṇa-
paccayena  paccayo:  dānaṃ  datvā  ...  paṭhamagamanasadisaṃ  ninnānākaraṇaṃ.
Imaṃ    nānaṃ    rūpāyatanaṃ    cakkhuviññāṇassa    sampayuttakānañca  khandhānaṃ
phoṭṭhabbāyatanaṃ     kāyaviññāṇassa     sampayuttakānañca    khandhānaṃ   .
Nocittā    khandhā    iddhividhañāṇassa   .pe.   āvajjanāya  ārammaṇa-
paccayena  paccayo  .  citto  ca  nocitto  ca  dhammā cittassa dhammassa
ārammaṇapaccayena   paccayo:   cittañca  sampayuttake  ca  khandhe  ārabbha
cittaṃ tīṇi.



             The Pali Tipitaka in Roman Character Volume 43 page 30-32. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=62&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=62&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=62&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=62&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=62              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :