[62] Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo:
cittaṃ ārabbha cittaṃ uppajjati . mūlaṃ kātabbaṃ . cittaṃ ārabbha
nocittā khandhā uppajjanti . mūlaṃ kātabbaṃ . cittaṃ ārabbha
cittañca sampayuttakā ca khandhā uppajjanti . nocitto dhammo
nocittassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā
sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati assādeti
Abhinandati taṃ ārabbha rāgo uppajjati .pe. domanassaṃ
uppajjati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ...
Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti
nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa
phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā nocitte
pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti
pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... vatthuṃ ... Nocitte
khandhe aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā
rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena
nocittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ .pe.
Ākiñcaññāyatanaṃ .pe. rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ
khandhānaṃ phoṭṭhabbāyatanaṃ .pe. nocittā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupaga-
ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo.
{62.1} Nocitto dhammo cittassa dhammassa ārammaṇapaccayena
paccayo: dānaṃ datvā ... paṭhamagamanasadisaṃ ninnānākaraṇaṃ . imaṃ nānaṃ
rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa .
Nocittā khandhā iddhividhañāṇassa .pe. āvajjanāya ārammaṇapaccayena
paccayo . nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇa-
paccayena paccayo: dānaṃ datvā ... paṭhamagamanasadisaṃ ninnānākaraṇaṃ.
Imaṃ nānaṃ rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ
phoṭṭhabbāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ .
Nocittā khandhā iddhividhañāṇassa .pe. āvajjanāya ārammaṇa-
paccayena paccayo . citto ca nocitto ca dhammā cittassa dhammassa
ārammaṇapaccayena paccayo: cittañca sampayuttake ca khandhe ārabbha
cittaṃ tīṇi.
The Pali Tipitaka in Roman Character Volume 43 page 30-32.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=62&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=62&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=62&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=62&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=62
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]