ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [728]  Kāmāvacaraṃ  dhammaṃ  paccayā  kāmāvacaro  dhammo  uppajjati
hetupaccayā:   kāmāvacaraṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  citta-
samuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva  ajjhattikā
mahābhūtā  vatthuṃ  paccayā   kāmāvacarā   khandhā   .   kāmāvacaraṃ  dhammaṃ
paccayā   nakāmāvacaro   dhammo  uppajjati  hetupaccayā:  vatthuṃ  paccayā
nakāmāvacarā    khandhā    paṭisandhi    .   kāmāvacaraṃ   dhammaṃ   paccayā

--------------------------------------------------------------------------------------------- page449.

Kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā nakāmāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . nakāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi paṭiccasadisā. {728.1} Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro dhammo uppajjati hetupaccayā: paṭiccasadisā . kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā nakāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhi . kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... nakāmāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ. [729] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe nava nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava avigate nava. [730] Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ kāmāvacaraṃ ekaṃ khandhaṃ paccayā ... Ahetuka- paṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ

--------------------------------------------------------------------------------------------- page450.

Kāyāyatanaṃ ... vatthuṃ paccayā ahetukā kāmāvacarā khandhā vicikicchā- sahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. ... Naārammaṇapaccayā:. [731] Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro dhammo uppajjati naadhipatipaccayā: ekaṃ yāva asaññasattā . kāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati naadhipatipaccayā: vatthuṃ paccayā nakāmāvacarā adhipati vatthuṃ paccayā vipākā nakāmāvacarā khandhā paṭisandhi . kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti naadhipatipaccayā: vatthuṃ paccayā vipākā nakāmāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . nakāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati naadhipatipaccayā: tīṇi paṭiccasadisā. {731.1} Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro dhammo uppajjati naadhipatipaccayā: paṭiccasadisā . Mūlaṃ nakāmāvacare khandhe ca vatthuñca paccayā nakāmāvacarā adhipati vipākaṃ nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe .pe. mūlaṃ vipākaṃ kāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... vipāke nakāmāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . ... naupanissayapaccayā: tīṇi naāsevanapaccayā: suddhake arūpamissake

--------------------------------------------------------------------------------------------- page451.

Ca vipākanti niyāmetabbaṃ rūpamissake natthi. [732] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 448-451. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=728&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=728&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=728&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=728&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=728              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :